Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
मान् योषिच्चदक्षिणाम् । यत्नपूर्व प्रविश्यांतर्दक्षिणेनांघ्रिणा ततः ॥ १॥ सुगंधिमधुरैर्द्रव्यैः प्राङ्मुखो वाप्युदङ्मुखः । वामनाख्या प्रवृत्तायां मौनवान् देवमर्चयेत् ॥ २॥" इत्यायुक्तेन नैषेधिकत्रियकरणप्रदक्षिणात्रयचिंतनादिकेन च विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनः चंदनभाजनाचंदनं स्थानांतरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकंकणः श्रीचंदनचर्चितधृपधूपितहस्तद्वयो जिनमहंतं पूजयित्वा वक्ष्यमाणाभिरंगाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक् कृतमकृतं वा यथाशक्ति करोति देवसाक्षिकमुच्चारयतीति पंचमगाथार्थः ॥ ५॥ ततः
विहिणा जिणं जिणगिहे, गंतुं अच्चेइ उचिअचिंतरओ।
उच्चरइ पच्चखाणं, दढपंचाचारगुरुपासे ॥६॥ व्याख्या-'विहिणेत्ति विधिनेति पदं सर्वत्रापि योज्यं । ततो विधिना जिनगृहे गत्वा विधिनोचितचितारतो विधिना जिनमर्चयति । विपिश्चायं,-यदि राजादिमहर्दिकः तदा, "सबाए इडीए, सव्वाए दित्तीए, सवाए जुईए, सव्वबलेणं, सव्वपो रिसेणं" इत्यादिवचनात प्रभावनानिमित्तं महर्या देवहे याति । यथा दशार्णभदः , "तथा श्रीवीरं वंदे यथा पाक केनापि न वंदितः" इत्यहंकृतिकृतपरमा सर्वांगीणशृंगारसुभगगजादिचतुरंगसैन्यदंतरूप्यस्वर्णमयपंचशती पर्यकिकाधिरूढांतःपुरादिरूपया श्रीवीरं वंदितुमागतः। तन्मदापनोदाय सौधर्मेंद्रः श्रीवीरं वंदितुमागच्छन् दिव्यादि विचक्रे । उक्तं च वृर्षिमंडलस्तवे
-"चउसद्धि करिसहस्सा, पणसय बारससिराई पत्ते। कुंभे अह अहदंता, दंतेनु अवावि अ ॥१॥अट्ठल कपत्ताई, तासु पउमाई हुंति पत्तेयं पत्ते पत्ते बत्तीस, बदनाडयविही दियो ।।२।। एगेगकणिआए, पासायवसिओ अपईपउमं । अग्गमहिसीहिं सदि उपगि जइ सो तहिं सको ॥३॥ एयारिसइवीए, विजग्गमेरावणंमि दटु हरिं । राया दसनभदो, निसंतो पुनसपइन्नो॥४॥ अत्र पूर्वाचार्यप्रणीता हस्तिमुखादिसंख्यागाथा । यथा--" मुहपण सयवारूत्तर, सहस्सा चत्तारि छन्नवइ दंता । बत्तीस सहस सगसय अडसही वाविपरिमाणं ॥१॥ कमलाणं दोल का, सहस्स बासहि सइगुचोआलं । कण्णिअपासायाणं, नाडयसंखा कमलसरिसा ॥२॥ छब्बीसकोडिसया इगवीस कोडिलकचउचत्ता । इगकरिकमल दलाणं, माणं सिरिसकरायस्स ॥३॥ चउसहिकरिसहस्सा, मुहाण पतेअमहदंताणं । पंचसयवारसुत्तर सव्वेसिं मुहाण वुच्छामि ॥ ४॥ तिवय कोडीओ, लरकासगवीस सहस्स अडसही। सबमुहाणं संखा, दंताणं तह पुणो बुच्छं॥५॥ छच्चीसं कोडीओ, लरकाइगवीस सहस्स चउचत्ता। दंताण सन्वसंखा, इक्किके अट्ठ पुरकरिणी ॥६॥ दुभियकोडिसयाई, नवकोडिगसत्तरी तहा लरका । बावन्नं च सहस्सा, पुरकरिणीणं इमा संखा ॥७॥ कोडिसहस्सोछस्सय, कोडीओ सत्तसत्तरी कोही । बावतरं च लरका, सोलससहस्सा कमलसंखा ॥ ८॥ सोलसकोडाकोडी, सत्तत्तरि इंति कोडिलरका य । कोडिसहस्स बिसतरि, कोडिस सटिकोडीओ ॥९॥ नाडगपते संखा, भणिआ पभणामि नट्टरूवाणं । पणसयकोडाकोडी, छतीसं कोडिकोडीओ ॥ १० ॥ सगसीइकोडीलरका, नवकोडिसहस्त कोडिसयमेगं । कोडीणवीससंखा, आवस्सयचुनिए भणिया ॥ ११ ॥ प्रासादे भासादेऽष्टाग्रमहिषीयुत इंद्रः, तत्संख्या तु कमलबत् । इंद्राणीसंख्या त्वियं, त्रयोदशसहस्राः कोटयः चतुःशतीकोटयः एकविंशतिः कोटयः, सप्तसप्ततिलक्षाः अष्टाविंशतिश्च सहस्राः । एकैकस्मिन् नाटके समानरूपशृंगारनाव्योपकरणा अष्टोत्तरं शतं दिव्यकुमारा अष्टोत्तरं शतं दिव्यकन्याश्च स्युः। एवं शंखश्रृंग-शौखिका-पेया-परिपरिका-पर्णव-पटह-भंभा-होरंभा-भेरी-मल्लेरी-टुंभि-मुरज-मृदंग-नांदीमृदंग-आलिंग-- कुस्तुंब-गोर्मुख-मर्दल-विपंची-वल्लंकी-भ्रीमरी-षद्भौमरी-परिवादिनी-बैबीसा-सुघोषा-नंदिघोषा-महैती--कच्छपीचित्रवीणा-औमोट-झंझौ-नकुल-तूंणी-तुंबवीणा-मुकुंदै-हुईंका-चिच्चिी -करैटी-हिंडिम-किणित-कंडंबा--दर्दरक-दर्दरिकी-कुस्तुंबर-कर्केशिका-तल-तलि-कांस्य॑ताल-रिगिसिका-मरिका-शिशुमारिका-वंश-वॉली-वेणु--परिली-बंधूकप्रमुखविविधवाद्यवादकाः प्रत्येकमष्टोत्तरं शतं । शंखिका लघुशखः किंचित्तीक्ष्णस्वरः, शंखस्तु गंभीरस्वरः। पेया महाकाहला । परिपरिका कोलिकपटावनद्धमुखवाचं । पणः पटहविशेषो भांडपटहो वा । भंभाँ ढक्का । होरंभा महादकां । भेरी ढक्काकृति वाचविशेषः।ॉल्लरी चौवनदा विस्तीर्ण वलयाकारा। दुदुभिःभेर्याकारं संकटमुखं देवातोछ । मुरजो महामर्दलं । मृदंगं लघुमर्दलं । नांदी मृदंगमेकतः संकीर्णमन्यतो विस्तृतं । आलिंगो मुरजविशेषः। कुस्तुंबश्चर्मावनद्ध थुडः। मलमुभयतः समं । "विपंची त्रितंत्री वीणा। बेल्लकी सामान्यतो वीणा । परिवादिनी सप्ततंत्री वीणा । महती शततंत्री वीणा । तुंबवीणा तुंबयुक्तवीणा । मुंकुंदो मुरजविशेषो योऽतिलीनं पायो वाद्यते । हुँडुक्का प्रसिदा । डिडिमः प्रस्तावनासूचकपणवविशेषः । कडंबा करटिका । दैर्दरकः प्रसिद्धः । स लघुः दर्दरिका । तैलो हस्ततलः । वॉली तूणविशेषो मुखवाद्यं । बंधूस्तूणविशेषः। शेषभेदा लोकाज्ज्ञेयाः। सर्वेऽप्यातोद्यभेदा एकोनपंचाशदातोघभेदेष्वंतर्भवंति । यथा वंशे वालीवेणुपरिलीबंधूकातोद्यानि । शंखभंगशंखिकाखरमुखीपेयापरपरिकासु गादं ध्मायमानासु, पटहपणवेष्वाइन्यमानेषु, भंभाहोरंभास्वास्फाल्यमानासु, भेरीझल्लरीदुंदुभीषु ताड्यमानासु,
42
श्रीश्राद्धविधिप्रकरणम्

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134