Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 92
________________ योंर्नव्ययौवनेन' व्यशिष्यत। अशेषापि विशेषेण वसन्तेनेव सदनी ॥२२१॥ उत्तेजिते असिळते स्मरेण करयोईयोः । सज्जीकृते विरेजाते' जगज्जयकृते नु ते ॥ २२२ ॥ द्विजिहजिहे इव ते' क्रूरग्रहदृशाविव । त्रैलोक्यक्षोभकारिण्यौ गते अप्रतिकारताम् ॥२२३॥ समैकदुःखसुखयोः समानन्दविषादयोः । समव्यापारयोः सर्वकार्येषु समरूपयोः ॥२२४॥समानशीलयोः सर्वसमानगुणयोस्तयोः। आजन्मपरमप्रेम्णि यदि स्यादुपमा दृशोः ॥२२५॥ युग्मम् ।। यतः-" सहजग्गिराण'सहसोविराण सहहरिससोअवंताणं । नयणाणव धनाणं आजम्मं निच्चलं पिम्मं ॥ २२६॥" दध्यावथ नृपो भावी कोऽनुरूपोऽनयोर्वरः । द्वयोरेकः' स चान्वेष्यो रतिमीत्योरिव स्मरः ।। २२७ ॥ यद्यन्ययोभिन्नवरवरणं जातु जायते । मिथो दुविरहान्नूनं मरणं शरणं तदा ॥२२८॥ उचितश्चैतयोः को वा'युवात्र सुकृती कृती। एका कल्पलता कोऽपि नैवाहेत्किं पुनद्वेयीम? ॥२२९॥ नास्त वनेऽप्येतामेकामपि लभेत यः । तत् किं कर्ता इहा कन्याजनकः कनकध्वजः ॥२३०॥ लोकोत्तरतया हन्त हतयोरेतयोरपि । हाऽनवष्टभलतयोरिव का भाविनी गतिः ?॥ २३१ ॥ नितान्तचिन्तासन्तापतापितस्यति भूपतेः । मासा वर्षाणि' वर्षाणि युगानीवातिचक्रतुः ॥ २३२ ।। कन्या धन्यापि हा कन्याजनकस्यैककष्टकृत् । अष्टमूर्यथादृष्टिः पुंसः संमुखवासिनः ॥ २३३ ॥ यतः-" जातेति पूर्व महतीति चिन्ता, कस्य प्रदेयेति ? ततः प्रवृद्धा । दत्ता सुखं स्थास्यति वान वेति १, कन्यापितृत्वं किल इन्त कष्टम् ॥ २३४ ॥" अथ प्रथयितुं पोचैः स्मरराजस्य गौरवम् । अन्तर्वणं पूर्णऋद्ध्याऽवततार वसन्तराद् ।। २३५ ॥ मलयानिलसूत्कारैङ्किारैरालिना पनैः । कोलाहलैश्च वाचालकोकिलानां मनोहरैः ॥ २३६ ॥ मोत्सर्पदपकन्दर्पक्ष्मापतेर्गायतीव यः। त्रिजगद्विजयोद्भुतकीर्त्तिगीतित्रयीं तदा ॥ २३७ ॥ युग्मम् ॥ तदा' मुदा हृदाक्षेपाचे क्षमाभृत्कुमारिके । क्रीडारसेनाकुलिते पलिते प्रतिकाननम् ॥ २३८ ॥ कळश्विाश्वतरोक्षशिविकास्यन्दनादिकान् । नानायानाम् श्रितानैकसङ्ख्याः सख्यः साचलन् ॥२३९॥ मुखं मुखासनासीने ते 'सखीभिः परिष्कृते । लक्ष्मीब्राहयाविवाभाता विमानस्ये सरीखते॥२४०॥ शोकनिर्णाशकास्तोकावविधाशोफसरुकुलम् । अशोककाननाहानं ते उद्यानं समीयतः ॥२४१॥ भृङ्गगर्भप्रसूनानि स्फरचारफलोचनैः । मीत्येव योजयन्त्यौ तेतमाराममपश्यताम् ।। २४२ ॥ ततश्च रचितां चारुहरिचन्दनदारणा । खचिता सन्मणिस्वर्णैर्विस्फुरचामराश्चिताम् ॥ २४३ ।। दृढं रक्तांशोकशाखाबदामञ्चोकमजरी । बाला लीलावतीचिचळोळा दोळा समाश्रयत्॥२४४॥ युग्मम् ।। पूर्व तिलकमजयो सुन्दयोऽजर्यधुर्यया। उचैरान्दोळया विलासिनी ।। २४५ ॥ तस्यास्तदा पदाघातात्मीतः स्वायत्तकान्तवत् । धभार पुलकारं ककेल्लिः कुसुमोद्मैः ।। २४६ ।। दोलायो दोलयन्तीयं विकारैर्विविधैः परैः । यूनां मनांसि नयनान्यप्यन्दोलितवत्यहो ! ॥ २४७ ॥ रणझणन्मणिभेजन्मेखलादिकभूषणाः । तस्या 'अमन्दमाक्रन्दनिय भङ्गभयाचदा ॥ २४८॥ तरुणैः सा सरोमाश्च तरुणीभिरंपीjया। वीक्ष्यमाणा क्षणं जज्ञे यावत्क्रीदामसक्तहत् ॥ २४९ ॥ तावदुर्दैवतश्चण्डमोदण्डांशुगवेगतः । दोला टिति तुत्रोट साफ क्रीडारसेन सा ॥२५०॥ नाज्यामिवस्यिां दोलायां त्रुटिताया दुत हहा! । भाव्यस्याः किमिति व्यग्राः समग्रा यावतभिवन् ॥२५१॥ तावत्सदोला लोळाक्षी व्याकुलैस्तैर्व्यलोक्यत । उत्पतन्ती वियत्युच्चैर्या व्रजन्तीव कौतुकात् ।। २५२ ।। यमवत्कोऽप्यलक्षोहा हृत्वैनां याति यात्यहो । । लोकैरित्युषफैश्चक्रे निस्तुलस्तुमुळस्तदा ॥२५३॥ तस्या हरणमुत्पश्यैः पश्यद्भिरपि पार्षगैः। चण्डकोदण्डकाण्डौघधरैरपि सुदुर्धरैः ।। २५४॥ राभस्यात्तत्र धावद्भि(रैवीरैः परैरपि । शक्तं किमपि नो कर्तु कान्वदृश्ये प्रतिक्रिया ? ॥२५५ ॥ युग्मम् ॥ कर्णशुलमिवाकर्ण्य कन्यापहरणं क्षणम् । राजा वजाहत इवाभवदुस्सहदुःखभाक् ॥ २५६ ॥ गतासि ? हहा वत्से ! किं न दत्से' स्वदर्शनम् ? । स्वच्छे ! धत्से न किं तुच्छेतरत्प्रेम पुरातनम् ॥ २५७ ॥ नृपतिविलपत्येवं यावत्तद्विरहातुरः । केनापि सेवकेनैत्य तावदेवमभण्यत ॥ २५८ ॥ अशोकमजरी शोकजर्जरीकृतचेतना । मञ्जरीव तरोर्वाताहता ' तिलकमञ्जरी ।। २५९ ॥ स्वामिन्नतुच्छमूर्छाभिर्निश्चेष्टा चेष्टका यथा । कन्या कण्ठगतमाणा निखाणा पतितास्ति' हा ॥२६०॥ युग्मम् ॥ तत्क्षतक्षारनिक्षेपदग्धस्फोटकसंनिभम् । श्रुत्वा पाप 'जवाद्भप उपतत्कन्यमन्ययुग ॥ २६१॥ कन्या च'चन्दनरससेचनाद्युपचारतः । कथञ्चिच्चेतनां प्रापंदित्युच्चैर्विललाप च ॥ २६२ ॥ हाहा ! स्वामिनि ! मत्तेभगामिनि! कासि कुत्र वा ?। मां विहाय प्रयातासि निःसीमप्रेमवत्यपि ॥ २६३॥ हा निस्राणा मम प्राणा लग्नबाणा इवाभितः । पाणिष्यन्ति कयं हन्त हताशायास्त्वया विना ॥ २६४ ॥ तात ! नतिः परं किश्चिद्विरूपं जीवितास्मि यत् । स्वस्वसुर्विरहं हन्त सहिष्ये दुस्सई 'कथम् ॥ २६५ ।। एवं विलापिनी धुलो'व्यलोलद् 'अहिलेव सा। उद्वत्तेपरिवतोश्च शफरीवांजले'व्यधात् ॥२६६ ॥ वल्लीव 'दवसंस्पर्शा शोषं शुशोष च । तथा यथा जीवितांशा तस्यां कस्यापि नाभवत् ।। २६७ ॥ अथ तत्रागतेत्युच्चैद्यलपत्तत्प्रसूरपि । दुःखं मे दुष्टदैवेदं निर्दयादययाः कथम् ? ॥ २६८ ॥ एका ' हृता मे दुहिता 'परा तद्विरहातुरा । हा मरिष्यति मे साक्षाद्' हा हताशा' हतास्मि तत् ॥२६९।। गोत्रदेव्यो वनदेव्यो नभोदेव्योऽपि सत्वरम् । संनिधत्त विधत्तैना कथश्चिच्चिरजीविताम् ॥ २७० ॥ तस्याः सख्यश्च सैरन्ध्यः पुरन्ध्यश्च पुरश्चिरम् । तदुःखदुःखिता' मुक्तकण्ठं चक्रन्दुरुच्चकैः ॥ २७१॥ तदा तत्रत्यलोकानां शोकाद्वैते किमच्यते । अशोकास्तरवोऽप्यांसन्सशोका' इव सर्वतः ॥ २७२ ॥ तदा तहःखसकान्तदुःखोद्विग्न श्रीश्राद्धविधिप्रकरणम 91

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134