Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
जिनकल्पिकादिस्तदसंगानुष्ठानं ४ । यथा चक्रभ्रमणमेकं दंडसंयोगाज्जायते एवं वचनानुष्ठानमप्यागमात्मवर्त्तते, यथा चान्यच्चक्रभ्रमणं दंडसंयोगाभावे केवलादेव संस्कारापरिक्षयात् स्यात् ,, एवमागमसंस्कारमात्रेण यद्वचननिरपेक्षं तदसंगानुष्ठानमिति पंचमादिगाथासप्तकार्थः । एवं च देवपूजादावेकांतहार्दबहुमाने यथोक्तविधिविधाने चसंपूर्णफलमिति। तत्र सम्यग् यतनीयं, अत्र धर्मदत्तनृपनिदर्शनं दर्यते । तच्चेदं,-"राजद्राजतचैत्ये राजपुरे राजते स्म राजधरः। राजा राजेव नृणांशीतकरः कुवलयोल्लासी ॥१॥प्रीतिमतीप्रभृतीनां पंचशती तस्य करगृहीतानाम् । आसीद्यासुन्यासीकृतेव रूपर्द्धिरमरीभिः॥२॥ अर्थात् प्रीतिमतीत्वं प्रीतिमतीवर्जमन्यभार्याभिः। विश्वानंदननंदनलाभाल्लेभेष्य निखिलाभिः ॥३॥ सुतवंध्या वंध्यावत्पीतिमती त्वधिकमाप हृदि खेदम् । दुर्विषहः खलु पंक्तेर्भेदो हि विशिष्य मुख्यत्वे ॥ ४ ॥ यदि वा दैवायत्ते वस्तुनि किं मुख्यतादिचिंताभिः। तदपि तदतिं दधतां धिग मौढ्यं मृहहृदयानाम् ॥ ५॥ विविधोपयाचितशते वैफल्यमिते तदर्तिरतिववृधे । नाशाप्युपेयविषया निष्फलतायामुपायानां ॥ ६ ।। कश्चिन्मरालबालस्तयान्यदा धाम्नि बालवद्विलसन् । नीतः करेऽप्यभीतः स्फीतनृवाचेत्युवाचेमां ।। ७ ।। भद्रे ! खैरमिहाप्तं किं मां धरसे रसेन निपुणापि । स्वैरविहारपराणां धरणं हि निरंतरं मरणं ॥ ८॥ वंध्यात्वमनुभवंत्यपि कथमीदृशमशुभकर्म निर्मासि? । शुभकर्मणैव धर्मो धर्माच्च निजेष्टसिद्धिरपि ॥९॥ अथ सा विस्मितभीताऽभाषत भो! भाषसे किमीग् माम् । त्वां दक्षमुख्य ! मंक्ष्वपि मोक्षाम्येकं तु पृच्छामि ॥ १०॥ नानादैवतपूजनदानादिसुकर्मनिर्मिमाणापि । संसारसारभूतं सप्तेवामोमि किं न सुतम् ॥ ११ ॥ पुत्राति मम च कथं वेत्स्यभिधत्से नृभाषया च कथम् । सोऽप्यभ्यधत्ताक मम? तप्त्याभिदधे
1 " प्रतिमतात्यन्वर्थः" इत्यपि पाठः । तु ते हितकृत ॥ १२ ॥ प्राकृतकमोधीना धनतनयसुखादिसंपदः सकलाः। विघ्नोपशमनिमित्तं त्वत्रापि कृतं भवेत्सकतम ।। १३ ।। यत्तद देवार्चाचं मिथ्या मिथ्यात्वमाचरंत्यधियः । जिनधर्म एव भविनामत्रामुत्राप्यभीष्टफलः ॥ १४॥ यदि जिनधर्माद्विघ्नोपशमादिन भावि तत्कुतोऽन्येभ्यः। यद् भानुना न भेद्यं तमः कथं तद् ग्रहैरितरैः॥१५॥ तत्यक्त्वा मिथ्यात्वं कुपथ्यामिव तथ्यमाहतं धर्मम् । सेवस्व सुपथ्यमिवामोपि यथात्राप्यखिलामिष्टम् ॥ १६॥ इत्युक्त्वोडीय गते सितच्छदे कापि सपदि पारदवत् । अतिविस्मिता स्मितास्याऽजायत जाततनयाशा ॥ १७ ॥ अौ सत्यां धर्माद्यास्थास्थास्नुत्वमाश्रयत्युच्चैः। इति सा श्रावकधर्म
सः प्रपेदे सपदि सुगुरोः ॥ १८ ॥ त्रिर्जिनपूजादिपरा सद्दर्शनशालिनी च सुलसावत् । साभूत् क्रमतः सुमहानहोगुणः कोऽपि इसगिरः ।। १५ ।। नाद्यापि पट्टदेव्यास्तनुजस्तनुजाः परः शतास्तु परे। राज्याई एषु कोन्विति चिंता जज्ञेऽन्यदा राज्ञः ।। २०॥ निशि च नरेशं स्वप्ने साक्षादिव दिव्यपूरुपः कश्चित् । स्माह महीश ! वृथा मा कृथाः स्वराज्याईसुतचिंता ॥ २१ ॥ विश्चैककल्पफलदं विधिवन्जिनधर्ममेव सेवस्व । यस्मात्तवेष्टसिद्धिर्भवेद भवेऽस्मिन् परस्मिश्च ।। २२ ॥ स्वप्नोपलंभतोऽस्मात्पयतोऽईद्धर्ममारराध मुदा । राजा जिनार्चनाद्यैः को वेदृक् स्वप्नवानलसः ।। २३ ॥ अथ च । अवतीर्णवान् वितीर्णप्रीतिभरः प्रीतिमत्यदरसरसि । हंस इवोत्तमजंतुः कोऽप्यर्हत्स्वप्नदर्शनकृत ॥ २४॥ मणिचैत्यार्चाकारणतदर्चनादौ हि दोहदस्तस्याः । गर्भानुभावतोऽभूत् पुष्पं हि फलानुरूपं स्यात् ॥ २५ ॥ मनसैव साध्यसिद्धिर्देवानां स्ववचसा नृदेवानाम् । धनिनां धनेन सद्योऽप्यपरनराणां पुनर्वपुषा ॥ २६ ॥ इति नृपतिनिःशेष सविशेष दोहदं तदीयमिदम् । सद्यो दुष्पूरमपि प्रापूरयदतुलमुत्पूरः ॥२७॥ धुर्यप्यपारिजातः सुमेरुभूम्येव पारिजाततरुः । तनयस्तया प्रजातः प्रजातमहिमा क्रमात् जातः ॥ २८॥ जात्वकृतपूर्वजन्माधुत्सवपूर्वकमपूर्वमुत् क्ष्माभृत् । पुत्रस्य धर्मदत्तेत्यभिधां विदधे सदन्वाम् ॥ २९ ॥ श्रीजिनभुवनेऽज्यदिने सानंदं नंदने सदुपदावत् । नीत्वोत्सवैरभिनवैः प्रणमय्यार्हत्पुरो मुक्ते ॥ ३० ।। प्रोक्तवती प्रीतिमती प्रीतिमतीपोचकैः प्रति सखी स्वाम् । हंसस्य तस्य सखि ! मेऽमृतकृत्काप्युपकृतिः कृतिनः ॥ ३१ ॥ युग्मम् ।। अपि दुपापं पापं यद्वचनाराधनानिधिवदधनः । जैनेंद्रधर्मरत्नं सुपुत्ररत्नं च परमीदृक् ॥ ३२ ॥ इत्युक्तिसमकमाकस्मिकमू मृच्छति स्म मंद इव । बालस्तत्कालमथो तन्माताप्युग्रतद्दुःखात् ॥ ३३ ।अहह सहसा सहाभूद द्वयोः किमित्युच्चकैस्तटस्थजनाः । दृग्दोषदिव्यदोषाद्याशंकिहृदोऽथ पूचक्रुः ॥३४॥ तत्कालमिलितराजामात्यायैः शीतलोपचारकृते । जातः सचेतनोऽसौ क्षणात्तदंबाप्यहो! योगः ॥ ३५॥ वर्धापनादि जज्ञे निन्ये सूनुश्च निजगृहे समहम् । तदहास्थितश्च सुस्थः स्तन्यास्वादादिकृत प्राग्वत् ॥३६॥ स्तन्यमहनि द्वितीये शुभंयुरपि नापिबत्त्वरीचकिवत । चतुराहारमत्याख्यातेव न चौषधाद्यपि सः ॥ ३७॥ पित्रादिषु पौरादिषु दुःखिषु मंत्र्यादिकेषु मूढेषु । मध्याह्ने मुनिरागात्तत्सुकताकृष्ट इव नभसा ॥ ३८ ॥ प्रणतः पूर्वमपूर्वप्रीत्या शिशुना नृपादिभिस्तु ततः । शिशुमुखमुद्रणहेतुं पृष्टश्च स्पष्टमाचष्ट ।। ३९ ।। दोषा यत्र न किंचन जिनदर्शनमस्य किंतु कारयत । येनाधना स्वयमयं स्तनधयत्वं सदर्थयति ॥४०॥ नीतस्ततोऽहतोऽये नतिपूर्वे पूर्ववत्पत्तोऽसौ । स्तन्यं पातं प्रीति मापुश्चाश्चर्यमथ सर्वे ॥ ४१ ॥ पुनरवनिपतिमुनिपतिमपृच्छदत्यद्भूतं किमेतदिति । सोऽप्यभगत्पूर्वभवाभिधानपूर्व भणामि शृणु ॥ ४२ ॥ पुरिकापुरि कापुरुषैरूनायां सुपुरुषैरनूनायाम् । सकृपः कृपणेष्वकृपः शत्रुषु कृपनामनृपतिरभूत् ॥ ४३ ॥ सुत्राममं. त्रिमित्रं मत्यामात्योऽस्य चित्रमत्याहः । इच्छावमुरिव वमुभिर्वसुमित्रस्तस्य मित्रमभूत् ॥ ४४ ॥ आढ्योऽस्य वणिक्पुत्रः सुमित्र
श्रीश्राद्धविधिप्रकरणम
52

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134