Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 38
________________ भगवता श्रीवर्दमानेन शैवलपटलासादिरहितो ' महादोऽचित्तवारिपूर्णः । स्वशिष्याणां । तृबाधितानां । प्राणांतसंकटेऽपि पानाय नानुजज्ञे, एवं क्षुधा शरीरचिंतया च बाधितानामप्यचित्ततिलशकटाचित्तस्थंडिलपरिभोगानुज्ञा न कृताऽनवस्थादोषसंरक्षणार्थ श्रुतज्ञानप्रामाण्यज्ञापनार्थे च, तथाहि-न सामान्य श्रुतज्ञानी बाह्य शस्त्रसंपर्क विना जलायचित्तमिति व्यवहरति, अतो बाह्यशस्त्रसंपर्काद्वर्णादिभिः परिणामांतरापनमेव जलाधचित्तं व्यापार्य। कंकटुकमुद्गहरीतकीकुलकादिरचेतनोऽप्यविनष्टयोनिरक्षणार्थ निःशूकतादिपरिहारार्थ च दंतादिभिने भज्यते । यदुक्तं श्रीओघनियुक्तौ पंचसप्ततितमगाथावृत्ती' ननु कस्मादचित्तवनस्पतियतना? उच्यते, यद्यप्यचित्तस्तथापि केषांचिद्वनस्पतीनामविनष्टा योनिः स्यात् 'गुडूचीमुद्गादीना, तथाहि-गुडूची शुष्कापि जलसेकात्तादात्म्यं भजती दृश्यते, एवं कंकटुकमुद्रादिरपि, अतो योनिरक्षणार्थमचेतनयतनापि न्यायवत्येवेति । एवं सचित्ताचित्तादिव्यक्तिं ज्ञात्वा सप्तमं व्रतं नामग्राहं सचित्तादिसर्वभोग्यवस्तु नैयत्यकरणादिना स्वीकार्य, यथा आनंदकामदेवादिभिः । तथा संक्षेपाशक्तौ तु सामान्यतो दिनं प्रत्येकन्यादिसचित्तदशद्वादशादिद्रव्यैकद्व्यादिविकृत्यादिनियम कुर्यात् , परं दिनं प्रत्येकसचित्ताभिग्रहिणोऽप्येवं नियमग्रहणे पृथक् पृथक् दिनेषु परावर्तेन सर्वसचित्तग्रहणमपि स्यात् , तथा च न विशेषविरतिः, नामग्राहं सचित्तनैयत्याभिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलं । उक्तं च पणं च रसं, सुराइ मंसाण महिलिआणं च । जाणंताजे विरया, ते दुकरकारए । वंदे ॥१॥" सचित्तेषु च सर्वेष्वपि 'नागवल्लीदलान्येव दुस्त्यजानि, शेषसचित्तानां प्रायः सर्वेषां पासुकीभवनेऽपि स्वादुतादियोगाद्विशिष्य चाम्रादीनां, नागवल्लीदलेषु च निरंतरं जलक्लेदादिना ' नीलीकुंवंडकादिविराधना भूयसी'तत एव तानि पापभीरवो रात्रौ न व्यापारयंति, येऽपि व्यापारयंति तेऽपि सम्यग् दिवा संशोध्यैव, ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि । कामांगत्वात्तेषां, प्रत्येकसचित्तेऽप्येकस्मिन् पत्रफलादावसंख्यजीवविराधनासंभवः । यदागमः-"जंभणिों पज्जत्तग। निस्साएवुक्कमंतऽपज्जत्ता । जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता॥१॥" बादरेष्वेकेंद्रियेष्वेवमुक्तं, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तः तत्र तन्निश्रया नियमादसंख्याः पर्याप्ताः स्युरित्याचारांगवृत्त्यादौमोक्तं । एवमेकस्मिन्नपि पत्रादावसंख्या जीवा विराध्यंते, तदाश्रितजलनील्यादि संभवे त्वनंता अपि। जललवर्णादि चासंख्यजीवात्मकमेव । यदार्ष-" एगमि। उदगबिंदुम्मि, जे जीवा जिणवरेहिं । पन्नत्ता । ते। जइ सरिसवमित्ता, जंबूद्दीवे न मायति ॥१॥ अद्दामलगपमाणे, पुढवीकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबूद्दीवे न'मायंति ॥२" सर्वसचित्तत्यागे चामडपरिव्राजकसप्तशतीशिष्यज्ञातं । तेहि स्वीकृतश्राद्धधर्माः, प्रासुकपरदत्तानपानभोजिनो ग्रीष्मे गंगोपकंठेऽटव्यामटतोऽतितृषार्ताः “सचित्तमदत्तं च'जलं 'सर्वथान गृहीम" इति दृढनियमा' अनशनेन ब्रह्मलोके इंद्रसमाः सुरा जज्ञिरे, एवं सचित्तत्यागे यतनीयं । येन च चतुर्दश नियमाः प्राक् स्वीकृताः स्युः, तेन प्रत्यहं ते संक्षेप्या यथाशक्त्यन्येन वा ग्राह्याः । ते चैवमुक्ताः -"सचित्त-दव्व-विगैई,-वाणह-तंबोल-वत्थ-कुसुमेसु । वाहण-सर्यण-विलेवण,-बंभ-दिसि न्हाण-भत्तेसु । ११॥" मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं, तदशक्तौ नामग्राहं सामान्यतो वैकद्व्यादि तन्नियम्यं । यदुक्तं-“निरवजाहारेणं, निजीवेणं परित्तमीसेणं । अत्ताणुसंधणपरा' सुसावगा' एरिसा हुंति ॥१॥ सचित्तनिमित्तेणं मच्छा गच्छंति सत्तमि पुढविं । सच्चित्तो आहारो, न खमो' मणसावि पत्थेउ ॥ २ ॥” इति सचित्तविकृतिवर्ज यन्मुखे क्षिप्यते'तत्सर्वं द्रव्यं ' क्षिप्रतिपारोट्टिकानिर्विकृतिकमोदकलपनेप्सितापर्पटिकाचूरिमकरंब:रेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामांतराद्यांपत्तेरेकैकमेव द्रव्यं, एकधान्यनिष्पन्नान्यपि। पोलिकास्थूलरोटकमंडकखाखरकघूघरीढोकलकथूलीबाटकणिक्कादीनि पृथक् पृथग नामोस्वादववेन पृथक् पृथग् द्रव्याणि, फलीफलिकादौ तु नामैक्येऽपि भिन्नभिन्नास्वादव्यक्तेः परिणामांतराभावाच्च बहुद्रव्यत्वं । अन्यथा वा विवक्षासंप्रदायादिवशाद् द्रव्याणि गणनीयानि, धातुमयशलाकाकरांगुल्यादिकं द्रव्यमध्ये न गणयंति २ । विकृतयो भक्ष्याः षद्, दुग्ध-दधि-घृत-तैल-गुडे-सर्वपकानभेदात् ३ । 'वाणहत्ति' उपानयुग्म मोचकयुग्मं वा, काष्ठपादुकादि तु. बहुविराधनादिहेतुः श्राद्धस्य न युज्यते ४ । तांबूलं पत्रपूगखदिरवटिकाकत्थकादिस्वादिमरूपं ५ । वस्त्रं पंचांगादिर्वेषः, धौतिकपौतिकरात्रिवस्त्रादिवेषे न गण्यते ६। कुसुमानि शिरःकंठक्षेपशय्योच्छीर्षकाद्योणि, तनियमेऽपि देवपूजादौ कल्पते ७। वाहनं रथाश्वपौष्टिकसुखासनादि ८। शयनं खट्टादि ९। विलेपनं भोगार्थ चंदनजवाधिचोअककस्तूर्यादि, तन्नियमेऽपि देवपूजादौ तिलकहस्तकंकणधृपनादि कल्पते १० । ब्रह्म दिवा'रात्रौ वा' पन्यायाश्रित्य ११ । दिक्परिमाणं सर्वतोऽमुकदिशि वा इयत् क्रोशयोजनार्थवधिकरणं १२ । स्नानं तैलाभ्यंगादिपूर्वकं १३ । भक्तं राधान्यसुखभक्षिकादि सर्व त्रिःचतुःसेरादिमितं, खडवूजादिग्रहणे बहवोऽपि सेराः स्युः १४ । इह सचित्तवद् द्रव्यादीनामपि व्यक्त्या नामग्राहं 'सामान्येन वा यथाशक्ति युक्तिनैयत्यं कार्य । उपलक्षणत्वादन्येऽपि शाकफलधानादिप्रमाणारंभनयत्यादिनियमा यथाशक्ति ग्राह्याः। एवं नियमग्रहणानंतरं यथाशक्ति प्रत्याख्यानं कार्य । तत्र नमस्कारसहितपौरुष्यादिकालपत्याख्यानं सूर्योदयात्माग् यद्युच्चार्यते तदा शुध्यति । नान्यथा । शेषप्रत्याख्यानानि सूर्योदयात् पश्चादपि क्रियते । नमस्कारसहितं च यदि सूर्योदयात प्रागुच्चारितं तदा तत्पूर्तेरन्वपि पौरुष्यादिकालपत्याख्यानं सर्वे श्रीश्राद्धविधिप्रकरणम 37

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134