Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
अविवेकिनि भूपाले करोत्याशा समृद्धये । योजनानां शतं गन्तुं करोत्याशा स मृद्धये ॥३॥" कामन्दकीये नीतिसारेऽपि,-" वृद्धोपसेवी नृपतिः सतां भवति संमतः । प्रेर्यमाणोऽप्यसद्वृत्तै कार्येषु प्रवर्त्तते ॥१॥" स्वामिना च सेवकानुरूपं सन्मानादि कार्य । यतः-"निर्विशेषं यदा राजा समं भृत्येषु 'वत्तेते । तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥१॥" सेवकेनापि भक्तिचातुर्यादिगुणयुजा भाव्यं । यतः-"अमाझेन च 'कातरेण च गुणः स्यात्सानुरागेण कः? प्रज्ञाविक्रमशालिनोऽपि हि भवेतिक भक्तिहीनात्फलम् । प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे संपत्सु चौपत्सु च ।। १ ।। राजा तुष्टोऽपि भृत्यानां मानमात्रं प्रयच्छति । ते तु सन्मानितास्तस्य'प्राणैरप्युपकुर्वते ॥२॥" सेवां च सततमप्रमत्तः कुयोत । तदाह-"सोन्'व्याघ्रान् गजान सिंहान् दृष्ट्वोपायैवेशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम ॥१॥" तद्विधिश्च नीतिशास्त्रादावेवं-"आसीत 'स्वामिनः पार्थे तन्मुखेक्षीकृताञ्जलिः । स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ॥१॥ नात्यासन्नो' न दूरस्थो न समोच्चासनस्थितः । न पुरस्थो न पृष्ठस्थस्तिष्ठेत्सदसि न प्रभोः॥२॥ आसन्ने स्यात्पभोर्बाधा दूरस्थेऽप्यप्रगल्भता । पुरस्थितेऽन्यकोपोऽपि तस्मिन् पश्चाददर्शनम् ॥३।। श्रान्तं 'बुभुक्षितं क्रुदं व्याकुलं शयनोन्मुखम् । पिपासुमन्यविज्ञप्तं नैव विज्ञापयेद्विभुम् ॥४॥राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे वर्तितव्यं महीशवत् ॥५॥ आदौ मयैवयिर्मदीपि नूनं न तद्दहेन्मामवहीलितोऽपि । इति भ्रमार्दङ्गलिपर्वणाऽपि स्पृश्येत नो 'दीप इविनीपः॥६॥" राज्ञो मान्यत्वेऽपि गर्वः सर्वथा न कार्यो, 'गव्यो मूलं विणासस्स' इत्युक्तेः । श्रूयतेऽपि दिल्या मान्यप्रधानेन
मृण्मये अश्वे। गर्वितेन · मयैव राज्यं निवईति ' इति कस्याप्यग्रे उक्तं श्रुत्वा 'सुरत्राणस्तं 'निष्कास्यासन्नं चर्मकारं रांपैडीहस्तं तत्पदे न्यवीविशन, तस्य लेखादौ रांपड्येवाभिज्ञानं । तदन्वयोऽद्यापि मान्योऽस्ति । एवं सेवया च नृपत्यादिप्रसत्तिसंभवे ऐश्वर्यादिलाभोऽपि न दुःसंभवः । यदूचे-" इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च । प्रसादो भूभुजां चैव सद्यो नन्ति दरिद्रताम् ।। १ ।। निन्दन्तु 'मानिनः सेवा राजादीनां सुखैषिणः । स्वजनास्वजनोद्धारसंहारौ न तया विना ॥२॥" कुमारपालनृपो नष्ठचर्यायां सम्यक्सेवातुष्टो वोसिरिविप्राय लाटदेशं ददौ । जितशत्रुनृपो यामिकाय राजपुत्रदेवराजाय सर्पोपद्रवटालनतुष्टः स्वराज्यं दत्वा प्रव्रज्य सिद्धः । मन्त्रिवेष्ठिसेनान्यादिव्यापारश्च सर्वोऽपि नृपसेवायामन्तर्भवति, स च पापमयत्वात्। पर्यन्तविरसत्वाच्च मुख्यवृत्त्या श्रावकेण वर्जनीयः । वदन्ति च-" नियोगे'यत्र यो मुक्तस्तत्र'स्तेयं करोति सः। किं नाम रजकः क्रीत्वा वासांसि परिधास्यति ॥ १॥ अधिकाधयोऽधिकाराः 'कारा एवाग्रतः प्रवर्त्तन्ते । प्रथमं न बन्धनं । तदनुबन्धनं नृपनियोगजुषाम् ॥२॥" सर्वप्रकारं च नृपव्यापारं त्यक्तुमशक्तोऽपि गुप्तिपालकोट्टपालसीमपालादिव्यापारमत्यन्तपापमयं निस्त्रिंशजनोचितमास्तिकस्त्यजेदेव । यदुक्तं-“गोदेवकरणारक्षतलावर्तकपट्टकाः । ग्रामोत्तरश्च न प्रायः ॥१॥" शेषमपि व्यापारं यदि स्वीकुर्यात्तदा मन्त्रिवस्तुपालसाधुश्रीपृथ्वीधरादिवत्सुकृतकीर्येकमयं कुर्यात् । यद्वदन्ति-" नृपव्यापारपापेभ्यः' स्वीकृतं सुकृतं न यैः । तान् धूलिधावकेभ्योऽपि' मन्ये ' मूढतरानरान् ॥ १॥ प्रभोः प्रसादे प्राज्येऽपि प्रकृती व कोपयेत् । व्यापारितश्च कार्येषु याचेताध्यक्षपूरुषम् ॥२॥" एवं विधिनापि संभवे सेवा सुश्रावकस्यैव नृपादेरुचिता । यतः-" सावयघरंमि वर हुज चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया चक्कवट्टी वि ॥१॥" जात्वन्यथा निर्वाहाभावे सम्यक्त्वप्रतिपत्तौ 'वित्तीकंतारेणं' इत्याकारकरणान्मिथ्यादृशोऽपि यदि सेवां कुर्यात्तदापि यथाशक्तियक्तिस्वधर्मबाधा टालयति । अन्यप्रकारेण स्वल्पेऽपि निर्वाहयोगे तु तत्सेवामपि त्यजति ६। भिक्षा धातुधान्यवसनादिभैक्ष्यभेदादनेकभेदा । तत्र च धर्मोपष्ठम्भमात्रहेतुराहारवस्त्रपात्रादिभिक्षासर्वसङ्गपरित्यागवतामौचितीमञ्चति । यदुच्यते" प्रतिदिनमयत्नलभ्ये ! भिक्षुकजनजननि ! साधुकल्पलते ! । नृपनमनि ! नरकवारिणि ! भगवति ! भिक्षे! नमस्तुभ्यम् ॥१॥" शेषभिक्षा तु न्यक्षाप्यत्यन्तलाघवहेतुरेव । वदन्ति च-" ता रूवं ताव गुणा, लज्जा सच्चं कुलक्कमो ताव । तावच्चिअ अभिमाणं, देहि त्ति न 'जंपए 'जाव ॥१॥ तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ २॥ रोगी चिरप्रवासी परान्नभोजी 'परावसथशायी। यजीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॥३॥" भिक्षाभोजिनश्च निश्चिन्ततया बहशनालस्यनिद्रादिनाचुर्यसंभवेनाकिञ्चित्करत्वं नामुलभं । श्रूयते हि कस्यचित्कपालिनो भिक्षाकपरे तैलिकदृषभेण मुखे प्रक्षिप्ते बहुहाहारवादिपूर्व कपालिनोक्तं, " मम पुनर्भूयस्यपि भिक्षा भवित्री परमेष वृषभो भिक्षाभाजनमुखप्रक्षेपात् मा भवतामकिश्चित्करोऽभूत्, इति बहु दूनोऽस्मीति ।" उक्तं च भिक्षात्रैविध्यं श्रीहरिभद्रमूरिभिः पञ्चमाष्टके,-"सर्वसंपत्करी चैषा पौरुषत्री तथापरा । वृत्तिभिक्षा च तत्वज्ञैरिति भिक्षा त्रिधोदिता ॥१॥ यतिानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारंभिणस्तस्य सर्वसंपत्करी मता ॥२॥ प्रव्रज्या प्रतिपनो यस्तद्विरोधेन वर्तते। असदारंभिणस्तस्य पौरुषघ्नी च कीर्तिता ॥३॥" अत्र तस्येति विशेष्यं, असदारंभिण इति विशेषणं । यद्वा चस्य गम्यत्वात्तस्य प्रव्रज्याविरोधवर्तिनः प्रव्रजितस्य असदारांभिणो गृहस्थस्य च-"धर्मलाघवकृन्मूढो भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति
श्रीश्राद्धविधिप्रकरणम्
67

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134