Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
बलारोग्यं न मुश्चति ॥ १८ ॥ आदौ मन्दाग्निजननं' मध्ये पीतं रसायनम् । भोजनान्ते जलं पीतं' तज्जलं विषसन्निभम् ॥ १९ ॥ भोजनानन्तरं सर्वरसलिन पाणिना । एक प्रतिदिनं पेयो'जलस्य'चुलकोऽङ्गिना ॥ २० ॥ न पिबेत्पशुवत्तीयं पीतशेषं च वर्जयेत् । तथा नञ्जिलिना पेयं पयः पथ्यं मितं यतः॥२१॥ करेण सलिलाट्टैण नगण्डौ'नापरं करम् । नेक्षणे च स्पृशेव किन्तु स्पष्टव्ये जानुनी श्रिये ॥ २२ ॥ अङ्गमर्दननीहारभारोत्क्षेपोपवेशनम् । स्नानाधं च कियत्कालं भुक्त्वा कुयोन 'बुदिमान् ॥ २३ ॥ भुक्त्वोपविशतस्तुन्दं बलमुत्तानशायिनः । आयुर्वामकटीस्थस्य मृत्युर्धावति धावतः ॥ २४ ॥ भोजनानन्तरं चामकटिस्थो घटिकाद्वयम् । शयीत निद्रया हीनं यदा पदशतं व्रजेत् ॥ २५॥" आगमोक्तविधिस्त्वेवम्-“निरवजाहारेणं, निजीवेणं परितमीसेणम् । अत्ताणुसंधणपरा, सुसावगा' एरिसा इंति ॥१॥ असरसरं अचबचवं, अ बिअं'अपरिसाडिं । मणवयणकायगुत्तो, भुंजइ साहुन्न उवउत्तो ॥२॥ कडपयरच्छेएणं, भुत्तव्वं अहवसीहखइएणं । एगेण अणेगेहि व, वज्जित्ता धूमइंगालं ॥३॥ जह' अभंगणलेवा, सगडकवणाणजुचिओ' हुंति । इअसंजमभरवहणट्टयाइ साहूण आहारो॥४॥ तित्तगं व कडुरं व कसायं, अंबिलं च महुरं लवणं वा । एअलद्धमन्नपउत्तं, महुघयं व अँजिज्ज संजए' ॥५॥ अहवन जिमिज रोगे, मोहुदए। सयणमाइउवसग्गे । पाणिदयातवहेऊ, अंते तणुमोअणत्थं च ॥६॥" इदं साधुमाश्रित्योक्तं श्रादमाश्रित्यापि यथाई ज्ञेयं । अन्यत्राप्युक्तं-"देवसाधुपुरस्वामिस्वजनव्यसने सति । ग्रहणे च न भोक्तव्यं शक्तौ सत्यां विवेकिना ॥१॥"'एवं अजीर्णप्रभवा रोगाः' इत्यजीर्णे। तथा-"बलावरोधि निर्दिष्टं 'ज्वरादौ लंघनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १ ॥” इति ( इत्यायुक्तेः ) ज्वराक्षिरोगादौ, तथा देवगुरुवन्दनाद्ययोगे, तथा तीर्थगुरुनमस्करणविशेषधर्मानीकरणमौढपुण्यकार्यमारंभादिदिनेष्वष्टमीचतुर्दश्यादिविशेषपर्वस च भोजनं त्याज्यम। क्षपणादितपसोऽत्र परत्रापि बहुगुणत्वात् । यत:-" अथिरं पि थिरं वकं पिउज्जु दुल्लहं पितह सुलहं । दुस्सपि सुसज्जं, तबेण संपज्जए कजं ॥१॥" वामदेवचक्रवादीनां तत्तद्देवसेवकीकरणाचैहिककार्याण्यप्यष्टमादितपसा सियन्ति न वन्यथा। इति भोजनविधिः।
नमस्कारस्मरणेनोत्थितश्चैत्यवन्दनया देवान् गुरूंश्च ययायोगं वंदते।सर्व चेदं 'सुपत्तदाणाइजुत्ति' इत्यत्रोक्तादिशहेन भूचितं मन्तव्यं ।
अथोत्तरार्दव्याख्या-भोजनानन्तरं प्रत्याख्याय दिवसचरिमं ग्रन्थिसहितादि वा प्रत्याख्यानं गुर्वादेर्वन्दनद्वयमदानपूर्वमन्यथा वा कृत्वा, गीतार्थानां यतीनां गीतार्थश्रादसिद्धपुत्रादीनां वा अन्तिके समीपे कुर्यात् स्वाध्यायं वाचना-पृच्छनापरावर्तना-धर्मर्कथानुमेक्षालक्षणं यथायोगं । तत्र निर्जरार्थे यथायोग्यं सूत्रादेर्दानं ग्रहणं च वाचना १। तस्मिंश्च शङ्किते गुरोः पृच्छनं पृच्छना २ । पूर्वाधीतस्य सूत्रादेरविस्मृत्याद्यर्यमभ्यासः परावर्त्तना ३ । जंबूस्वाम्यादिस्यविरचरितस्योकर्णनं
धर्मकथा ४। मनसैव सत्रादेरनुस्मरणमनप्रेक्षा ५। अत्र च तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेदिति श्रीयोगशास्त्रोक्तेः । श्रीगुरुमुखश्रुतशास्त्रार्थरहस्यपरिशीलनारूप: स्वाध्यायो विशेषकत्यतया झेयः । स चात्यन्तगुणहेतुः । यतः"सज्झाएण'पसत्यं, माणं जाणइ असन्चपरमत्यं । सज्झाए वहतो, खणे खणे जाइ वेरग्गं ॥१॥" पश्चविधस्वाध्यायदृष्टान्ताधाचारमदीपप्रन्ये व्यवृण्महीयंत्र नोक्तमित्यष्टमगाथार्थः।
संझाइ, जिणं पुणरवि, पूयइ पडिक्कमइ कुणइ तह विहिणा।
विस्समणं सज्झायं, गिहं, गओ तो कहइ धम्मं ॥ ९ ॥ व्याख्या- उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यं । यदभागि—" उस्सगेण तु सट्टो अ, सचित्ताहारवजओ। इक्कासणगभोई अ, बंभयारी तहेव य ॥१॥" यश्चैकभक्तं कर्तुं न शक्नोति स दिवसस्याष्टमे भागेऽन्तर्मुहर्चद्वयलक्षणे । यामिनीमुखादौ तु रजनीभोजनमहादोषप्रसङ्गादन्त्यमुहर्दिागेव वैकालिकं करोति । उत्सूरे रात्रौ च भोजनेऽनेके
स्वरूपं सदृशान्तं मत्कृतार्थदीपिकातोऽवधार्यम । वैकालिकानन्तरं च यथाशक्ति चतुर्विधाहारं त्रिविधाहारं द्विविधाहारं वा दिवसचरमंसूर्योद्गमान्तं प्रत्याख्याति । मुख्यवृत्त्या दिवसे सति द्वितीयभने रात्रावपि । ननु दिवसचरमं निष्फळमेकासनादिकेनैव गतार्थत्वात् ? नैवं । एकास(श)नादिकं संष्टायांकारम्, एतच्चतुराकारम् , अत आकाराणां संक्षेपकरणात्सफलमेवेदम् । निपिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात्स्मारकत्वाच्च । फलवदेवेत्यावश्यकलघुछत्तौ । इदं च सुकरं बहुफलं च । दशार्णपुरे भाविका वैकालिकं कृत्वा दिवसचरमं प्रत्यहं प्रत्याख्याति । तत्पतिश्च मिथ्याक् सायंकृतवैकालिको न हि कश्चिद्रात्रौ Sक्के इति महत्पत्याख्यानमिदमित्याद्युपहसति । अन्यदा तेनापि दिवसचरमं प्रत्याख्यातं भक्ष्यसीति पत्न्या निवारणेपि, रात्रौ सम्यग्दृष्टिसुरी परीक्षाशिक्षार्थ स्वसरूपेण घृतपूरादिलंभनमानिन्ये । पत्न्या स निषिद्धोऽपि लोल्यात्तत्वादन देवतया तथा शीर्षे महतो यथा दृग्गोलौ भुवि पेततुः । मापयशो भावीति कायोत्सर्गे श्रादी तस्थौ । ततस्तद्विरा सुरी मार्य
श्रीश्राद्धविधिप्रकरणम
103

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134