Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 94
________________ दुलध्य सुरेन्द्रश्वांसुरेन्द्रयुग। हत्तु हे हंसि नो शक्तस्त्वां मदुत्सङ्गसङ्गताम् ।।३२५॥ शेषनिर्मुक्तनिर्मोकनिर्मलं पक्षयामलम् । प्रकंपयसि कंप्राङ्गी मदस्थापि इंसि किम् ? ॥३२६॥ सरस्यास्तोयमानीय सरसानि बिसानि च। सोऽपिषीणत्कृपालुस्तां व्याकुलां वरेला ततः ॥ ३२७॥ केयमागात्कुतः? कस्माद् 'भीतास्याश्च कथं नृवाग्? । यावदेवं कुमाराधास्तदा संशेरते हृदि ॥३२८।। तावत्कृतान्तं त्रैलोक्यकृतान्तं कः प्रकोपयेत् । को वा स्वजीवितोद्विग्नः शेषशीर्षमणि स्पृशेत ? ॥ ३२९॥ को वा कल्पान्तकालाग्निज्वालामु सहसा विशेत् ? । उक्तिभिटकोटीनां उत्कटांकर्णितरिति ॥ ३३०॥ युग्मम् ।। साशचेताः'कीरोऽथ सचेताः श्राक् समागतः । यावदहगृहद्वारे तत्स्वरूपं न्यरूपयत् ॥ ३३१॥ तावद्विद्याधरेन्द्रस्याद्राक्षीत्सैन्यं सुदुर्द्धरम् । गङ्गापूरमिवातुच्छमागच्छद्गगनाङ्गणे ॥३३२॥प्रभावादिव तीर्थांनुभावादिव दैवतात् । भाग्यसारकुमारस्यांद्भुतभाग्योदयादिव ॥३३३॥ किं वा कुमारसंसर्गादिव वीरव्रताद्धरः। धीरगीः कीर इत्युच्चैईक्कयामास सैनिकान् ।। ३३४ ॥ युग्मम् ।। रे रे विद्याधरा वीराः क न धावत दुर्धियः । पुरः कुमारं देवैरप्यजय्यं किं न पश्यथ? ॥३३५॥ इतः प्रोत्सर्पिदर्पाणां सर्पाणामिव' सर्पताम् । क्षिप्रं दोपहर्ता वः स्वर्णकायः कुमारराट् ॥ ३३६॥ रे रेऽस्मिन् यमवत्क्रुद्ध 'युद्धं तिष्ठतु दूरतः । पलायनेऽपि युष्माकं भूभविष्यति ॥ ३३७ ।। कीरहकामिति श्रुत्वा वीरहकामिवाशु ते । विषण्णा विस्मिता भीताश्चेतस्येवं व्यचिन्तयन् ॥३३८॥ कीररूपेण कोऽप्येष देवो वा दानवोऽथवा। नो चेदित्यं कथं हन्त हक्कयेखेचरानपि ॥३३९॥ विद्याभृता सिंहनादानप्यहो! सोढपूर्विणः । कथं नु सोदुमप्रौढा हक्कामप्यस्य' हा! वयम् ॥३४॥ यस्य कीरोऽपि वीरोऽयं क्षोभयेत्खेचरानपि । १ "विसानि ' कमलानि । २ हंसीम्, ३ श्राक्' शीघ्र । को वेद कीदृगप्यास्ते 'कुमारः स पुरःस्थितः ॥ ३४१ ॥ कश्चाज्ञातस्वरूपेण योदधुर्योऽपि युध्यताम् । पारावारं अपारं किं तरेत्तारकमान्यपि ॥३४२॥ पश्चभिर्यतः कुलकम् ।। ततस्वस्ताः' समस्तास्ते विहस्ता व्यस्तविक्रमाः। अक्रमादेव हक्कातः प्रत्यावृत्ताः शृगालवत् ।। ३४३ ॥ गत्वा विद्याधरेन्द्रस्य सवितुबोलका इव । यथास्थितमवोचस्ते। गोप्यं स्वस्वामिने नु' किम् ? ॥३४४ ॥ अथ प्रथमजीमृत' इव 'गर्जितमादधन् । कोपारुणेक्षणोत्क्षेपैस्तडिद्दण्डान्विडम्बयन् ॥ ३४५॥ ललाटपट्टघटितभ्रकुटीभीषणाननः । पश्चानन इवौजस्वी यशस्वी 'सैवमृचिवान् ॥ ३४६ ॥ युग्मम् ॥ मुधा भयातुरान् धिग्वः कातरान् वीरमानिनः । कः कीरश्च? कुमारश्च को वान्योऽप्यमुरः सुरः ॥ ३४७॥ सांपतं मत्कृतं रे रे रङ्काः। पश्यत पश्यत । इत्युचैंर्विब्रुवन्नेष रूपं दशमुखं व्यधात् ॥ ३४८ ॥ लीलाग्रस्तरिपुमाणं पाणं'पाणिना वहन् । एकेन सोऽपसव्येन 'सव्येन फलकं पुनः ॥३४९॥ एवमन्येन काण्डॉना काण्डं समणिसर्पवत् । यमदोर्दण्डचण्डश्रिकोदण्डमैपरेण च ॥३५०॥ इतरेण स्फुरद्घोषं शङ्ख श्लोकमिव' स्वकम् । नागपाशं रिपुयशोनागपाशं' परेण च ।। ३५१ ॥ कुन्तमन्तकदन्तीन्द्रदन्तमन्तकरं द्विषाम् । पशु प्रत्यर्थिदुर्दर्श गिरीन्द्रगुरुमुद्गरम् ॥ ३५२ ॥ करालं पैत्रपालं च भिन्दिपालं ज्वलद्युतिम् । तैक्ष्ण्यादतुल्यं शल्यं चोडामरं तोमरं महत् ॥३५३ ॥ शत्रुशूलं त्रिशूलं च' प्रचण्डं दण्डमायसम् । शक्तिं स्वशक्तिं मूर्ती नु पटिष्ठमपि पट्टिसम् ॥ ३५४ । दुःस्फोटमथ दुःस्फोटं शतघ्नीं वैरिविनदाम् । चक्रं च द्वेषिचक्रस्य कालचक्रमिवोच्चक्रैः ॥३५५ ॥ शेषैश्च चतुर्दशभिः क्रमेण कलयन् ' करैः । भयङ्करः करैरेवं' विंशत्या जगतामपि ॥ ३५६ ॥ वक्त्रेणैकेन हुङ्कारांस्वाट्कारानिव शण्डराद् । कुर्वनन्येन कल्पान्तशुन्धान्धिरिव गर्जितम् ॥ ३५७ ।। शेषैर्मुखैः क्रमात् क्ष्वेडो हदानेडां मृगेन्द्रवत् । अट्टहासीवाट्टहासकृतत्रासं भृशं द्विषाम् ॥३५८ ॥ महाशई महानादैवादयन् 'वासुदेववत् । दिव्यमन्त्रांन्विचित्रांश्च मन्त्रसाधकवज्जपन् ॥ ३५९ ॥ कुर्वन् । हक्कारवान् बुक्कारवानिव कपिप्रभुः। रौद्रं किलिकिलिध्वानं तन्वन्नुच्चैः पिशाचवत् ।। ३६० ॥ तर्जयनिजसैन्यानि कुशिष्यानिव' सद्गुरुः। निर्भत्सेयन् कुमारं च 'वादीव प्रतिवादिनम् ॥ ३६१ ॥ एवं स्फुरनवनवव्यापारैदेशभिमुखैः। दिशो दशापि'युगपद् ग्रसितुंनु कृतत्वरः ॥ ३६२ ।। सावर्ड्स'सतिरस्कारं द्वाभ्यां दृग्भ्यां स्वसैनिकान् । साहङ्कारं च सोत्साहं ' द्वाभ्यां पश्यन्निजान् भुजान् ॥ ३६३ ॥ उभाभ्यामथ सोत्कर्ष'सहर्ष च निजांयुधान् । उभाभ्यामपि 'साक्षेपं ( सापेक्षं) सकृपं शुकपुङ्गवम् ॥ ३६४ ॥ सप्रणयं सोपनयं दृग्द्वयेन मरालिकाम् । साभिलाषं च सौत्सुक्यं गयेन च कन्यकाम् ॥ ३६५॥ केकिनं द्वितयाणा सस्पृहं च सकौतुकम् । द्वितीयेन जिनेन्द्राची सोल्लासं च सभक्ति च ॥ ३६६ ।। सामर्ष च सरोषं च, कुमारमुभयेन च । उभयेन च तत्तेजः सभयं च सविस्मयम् ॥ ३६७॥ एवं निजभुजस्पर्धादिव'व्यापारवत्तरैः। विंशत्योद्भावयन् 'भावान् भिन्नान् भिन्नान् स्वलोचनैः॥ ३६८॥ कृतान्त इव दुर्दान्तः कल्पान्त इव'दुःसहः। विश्वक्षोभकृदुत्पात इवोत्तस्थे वियत्पथे ॥३६९॥ एकविंशत्या कुलकम् ॥ दशास्यमिव'तं साक्षाद' भीषणेभ्योऽपि भीषणम् । दम्प्रेक्ष्यं प्रेक्ष्य ' कपिवत। कीरः साकत्रासमासदत ॥ ३७० ॥ तादृक्षस्य मुखे'को वाऽभिमुखीभावमावहे ? । को 'वा। दावानलज्वाला ज्वलन्तीः पातुमुत्सहेत् ? ॥ ३७१ ॥ त्रस्तः कुमार श्रीराम शरणीचकृवांश्च सः। तादृग् भये ततः कः स्यादितरः शरणोचितः ॥ ३७२ ।। हक्कयांश्चकृवांश्चैवं कुमारं खेचरेश्वरः। रे रे दूरं पलायस्वा नान्यथाद्य भविष्यसि ॥ ३७३॥ रे मज्जीवितसर्वस्वं हंसी स्वोत्सङ्गसङ्गताम् । कुर्वचनार्य ! निर्लज्ज ! निर्मर्याद ! निरङ्कश ! ॥ ३७४ ॥ अरे ! निर्भय ! निःशङ्क ! मत्पुरोऽद्यापि तिष्ठसि । नित्यदुःखीव वा श्रीश्राद्धविधिप्रकरणम 93

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134