Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
स्निग्धान्तश्चारकुलिकाकुलाचारफलावलीः । प्रस्फुरच्चारुबीजानि'चारुबीजफलानि च ॥ ११६ ॥ साधुमाधुर्यपूराणि बीजपूराणि' भूरिशः । नारङ्गाणि सुरङ्गाणि दाडिमान्यसमानि च ॥ ११७ ।। जंबीराणां सजम्बूनां परिपाकमुपेयुषाम् । बदरीगुन्दपीलूना पनसानां फलानि च ॥ ११८॥ शृङ्गाटकानां च घटांश्चिर्भटीश्चिर्भटानि च । पकापकादिभेदेन ' वालुकादिफलानि च ॥ ११९ ॥ पेयानि मृदुमृद्वीकापानकान्यब्जिनीदलैः। नीराणि नालिकेराणां सरस्याः सरसानि च ॥ १२० ।। शाकस्थानेऽप्येपकाम्लाम्लिकौघानिंबुकादि'च । स्वादनीयपदेऽप्याानार्दाः पूगीफलावलीः ॥ १२१ ॥ पृथुलानि निर्मलानि नागवल्लीदलानि च । एलालवङ्गालवलीफलजातिफलाद्यपि ॥ १२२ ॥ भोगार्थ तु शतपत्रांशोकचंपककेतकीः । मालतीमल्लिकाकुन्दमुचुकुन्दादिकानि च ॥ १२३ ॥ सौरभ्यपद्मासद्मानि'पद्मानि विविधानि च । माद्यद्दमनकादीनि निस्समानि सुमानि च ॥१२४॥ कर्परपूरपारीश्च'कपूरतरसंभवाः । यथाप्राप्त प्रशस्तं च वस्तु कस्तूरिकाद्यपि ॥ १२५॥ चतुर्दशभिः कुलकम् ॥ सवेत्तुकपुष्पफले तत्र सर्वमवाप्यते । भक्त्या प्रीत्या च यत्किश्चित क्रियते स्तोकमेव तत ॥ १२६ ।। विचित्राः किश्च चित्तानां रुचयो' रुचिशालिनाम् । इत्यसौ. वस्तुविस्तारात्तस्मै सर्वमढौकयत् ।। १२७ ॥ ततः स तद्भक्तिभङ्गीरङ्गीकुर्वनखर्वहृत् । दृष्टीापारयामास'तेषु सर्वेषु 'सादरम् ॥ १२८॥ अपूर्वाणीव' सर्वाणि किश्चित्किश्चिच खानि सः । यथोपयोगं चुभुजे दातुरेवं ानुग्रहः ॥ १२९ ॥ कीरोचितैश्च कीरोऽपि तेनाभोज्यत तैः फलैः । अनन्तरं कुमारन्द्रानरेन्द्रादिव सेवकः ॥ १३० ॥ अश्वोऽप्यचो चितैः कृत्यैतन्यैश्च गतश्रमः । ऋषिणा मीणयामाहे 'महान्तो। नौचितीमुचः ॥ १३१ ।। अथ कीरः'कुमारस्य सम्यग् भावं विभावयन् । चक्रे पृच्छामतुच्छात्मा'समीति' पतितापसं ॥ १३२ ॥ महर्षे ! प्रस्फरल्लोमहर्षेऽस्मिन्' नवयौवने । ईदृक्षेऽपि किमीदृशं तवांसंभावितं व्रतम् ॥ १३३ ॥कार्य सारस्तवीकारः प्राकारः सर्वसंपदाम् ।क संसारतिरस्कारकारीदं दुष्करं व्रतम् ॥ १३४॥ अस्यांचातुर्यसौन्दर्यसंपदोऽप्यादितः कुतः । अरण्ये मालतीपुष्पस्येव' निष्फलता कृता ॥ १३५ ॥ दिव्यालकतिवेषाई मृदङ्गं पयतोऽप्यदः । कथं नु'सहते हन्त' भृशकर्कशवल्कलम् ॥ १३६ ॥ द्रष्दृदृष्टिमृगीपाशः केशपाशः सुकोमलः । नैवोत्कटजटाबन्धसम्बन्धमयमीहते ॥ १३७ ॥ एतञ्च चारुतारुण्यं पुण्यं लावण्यमयदः । नव्यभोगफलैः शून्य' कारुण्यं कुरुतेऽद्य नः ॥ १३८ ततः किमङ्ग वैराग्यात् किं वा कपटपाटवात् । यद्वा दैववशायदा दुर्दैवाघभियोगतः॥१३९॥ महातपखिना केनाप्यथवा शापदानतः । प्रपेदिरे वद कुतस्तपस्विन् ! दुस्तपं तपः॥१४०॥ संदानितकम् ।। अयातुलगलनेत्रजलैरविरलैबती। वमंभिवान्तरं दुःखं स जगाद सगद्गदम् ।। १४१ ।। भोः कीरेन्द्र ! कुमारेन्द्र ! को विश्वेऽप्यस्तु वा समः। ययोर्मयि कृपापात्रे कृपा बेवं विजृम्भते ॥१४२॥ स्वदुःखे स्वीयदुःखे वा'दृश्यन्ते के न दु:खिनः। त्रैधेऽपि जगति दिवाः परदुःखेतु दुःखिनः।।१४३॥ तदुक्तं-" शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षिती भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मन-स्तादूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः ॥ १४४ ॥" अबलानामनाथानां 'दीनानामय दुःखिनाम् । परैश्च परिभूतानां'त्राता' कः ? सचमात्परः ॥ १४५ ॥ यथावत्कथयिष्यामि कुमार ! त्वपुरस्ततः । गोप्यं निर्दभविश्रंभसंरंभैकपदेनु किम् ॥१४६॥ अत्रान्तरे महोत्पातदुर्वात इव दुस्सहः । मत्तेभ इव मुलेभ्योऽप्युच्चैः प्रोन्मूलयन्वनम् ।। १४७ ॥ उच्छलध्धूलिपटलैः कुर्वन्नविरलैरलम् । जगत्त्रयीमपि स्फूर्जध्धमाद्वैतमयीमिव ।।१४८।। घुघूत्कारमहाघोविरावैरंतिदुःश्रवैः। अपि दिग्वारणेन्द्राणां कुर्वाणः श्रवणे ज्वरम् ॥१४९॥ तपस्विनः स्ववृत्तान्तकथनैकमनोरथम् । रथं प्रति ययार्थी प्रभजनेत्यभिधां भजन् ॥ १५० ॥ आकस्मिकमहासिन्धुनीरपूर इवाखिलम् । प्लावयन् पवनः मोचैवातुं प्रवतेतराम् ॥ १५१॥ पञ्चभिः कुलकम् ॥ धुल्या'दृशोर्मन्त्रमुद्रा दत्त्वा'कीरकुमारयोः । समीरः सिद्धचौरस्तमपजहे तपोनिधिम् ॥ १५२ ॥ हा हा विश्वजनाधार ! वराकार ! कुमार ! हा!। हा विश्वस्वान्तविश्राम ! सत्पराक्रमधाम ! हा ॥ १५३ ॥ रक्ष रक्ष जगद्रक्षादक्ष! शसादितः । मलापः केवलं'ताभ्यां तदेयंश्रावि दुःश्रवः ॥ १५४ ॥ युग्मम् ॥ हृत्वा' कुत्र 'प्रयातासि रे मज्जीवितजीवितम् । इत्युच्चैर्विब्रुवन् क्रोधाद्योध्धुकामः कुमारराट् ॥ १५५ ।। आकष्टदृग्विषव्यालकरालकर वालभृत् । जवाधाव तत्पृष्ठे निष्ठेयं वीरमानिनाम् ॥ १५६ ॥ युग्मम् ॥ तडिद्दण्ड इवोद्दण्डवेगतः'स' गतः कियत् । कीरेणांदभुततदवृत्तविस्मितेनेयजलप्यत ॥१५७॥ किं'कुमार ! मुधा मौग्ध्यांविदग्धोऽप्यनुधावसिस तपस्विकुमारःक?क वातः पुरतश्च सः? ॥ १५८ ॥ कृतान्तवज्जीवितव्यं तं महर्षि महाबलः । अपहृत्य कृतार्थः सन् को वेदक कथं ययौ ॥१५९।। इयता च योजनानां स लक्षाण्यप्यसङ्ख्यशः। कुमार ! रेऽन्तरधात्तनिवर्त्तस्व सत्वरम् ॥ १६०॥ ततो निष्फलसंरंभारंभाद्विभ्रदपत्रपाम् । पश्चात्पापद् व्यलापीच कुमारः 'खेदमेदुरः॥ १६१ ।। हा गन्धवाह ! किं'दावहव्यवाहायितं त्वया । यन्मम प्रेमसर्वस्वं मुनिमेनमपाहरः॥१६२॥ हा मुनीन्द्र कुमोरन्द्र! वक्त्रचन्द्रान्मदीयके। मोनिद्रा प्रपत्स्यते नेत्रे नीलोत्पले कदा॥१६३॥ हा स्निधमुग्धमधुरा दृग्विलासाः सुधोर्मयः। सौमनस्यपुषस्तेऽपि कथं पाप्याः ? पुनर्भया ॥ १६४ ॥ जिर्तामृतानि ही तानि भाषितानि मुहुर्महुः । कल्पद्रुकुसुमानीव कथं लब्धास्मि ? रङ्कवत् ॥ १६५ ॥ एवं विलापान् विविधान् कुर्वन् । कान्तावियुतवत् । कुमारः कीरराजेन जजल्पे कल्पिवेतरत् ।।१६६॥ नूनं न तापसपुमान्' स कश्चित् किन्तु केनचित् । स्वशक्तितश्छन्नरूपश्रीश्राद्धविधिप्रकरणम
89

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134