Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
र्नापि भोगाङ्गैरसंतोषजुषः सुखम् ॥९॥ सुभूमणिकमुखा मम्मणाद्याश्च जझिरे । हासाप्रहासापत्याद्याश्चासन्तोषेण दुःखिताः॥१०॥ प्रोक्तमपि-असन्तोषवतः सौख्यं न शक्रस्यान चक्रिणः । जन्तोः सन्तोषभाजो यदभयस्येव 'जायते ॥ ११ ॥ उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अघोऽधः पश्यतः कस्य महिमा नोपजायते ॥ १२ ॥ तत्सौख्यपोषिसन्तोषसाधनाय घनादिकम् । परिग्रह परिमितीकुरुष्वापि यदृच्छया ॥ १३ ॥ धर्मः स्वल्पोऽपि नियमपूर्वोऽनन्तफलप्रदः । अनल्पोऽपि विना तेन स्यादल्पफलदः पुनः ॥ १४ ॥ कूपेऽल्पायामाप सरौ वहन्त्यां नित्यमक्षयि । नीरं नीरन्ध्रनीरौघैः पूर्णे सरस नो पुनः ॥ १५ ॥ विधुरेऽपि निजं धर्म न त्यजेनियमे सति । जातु त्यजति सौस्थ्येऽपि विना तु नियमार्गलाम् ।। १६ ॥ उपात्त एव नियमे धर्मे स्याद् दृढतापि च । पशूनामपि मुस्थैर्य दामन्यामेव संभवेत् ॥ १७ ॥ धर्मे दाढ्य फलं वृक्षे जलं नद्या बलं भटे । खलेऽसत्यं जले शैत्यं घृतं भोज्ये च जीवितम् ॥ १८ ॥ तद्धर्मनियमे धर्मदृढत्वे च दृढं बुधैः । यतितव्यं यथाभीष्टसुखपाप्तिः सुखं भवेत् ॥ १९ ॥ रत्नसारः कुमारस्तां निशम्य 'सुगुरोर्गिरम् । सम्यक्त्वपूर्व जग्राह परिग्रहमिति व्रतम् ।।२०।। तद्यथारत्नानां लक्षमेकं मे दश लक्षाश्च काञ्चनम् । मुक्तानां विद्रुमाणां च प्रत्येकं मूढकाष्टकम् ॥ २१ ॥ बदनाणकसङ्ख्यायां त्वष्टौ कनककोटयः । भारायुतं च रूप्यादेः शतं धान्यस्य मूढकाः ॥ २२ ॥ शेषक्रयाणकं भारलक्षं षद् गोकुलानि च । गृहाट्टानां पञ्चशती'यानानां च चतुःशती ॥ २३ ॥ हयाः सहस्रं हस्तीन्द्राः शतमेकमितोऽधिकम् । न सङ्ग्राह्यं न च ग्राह्यं राज्यं व्यापारिताऽपि च ॥ २४ ॥ पश्चौतिचारसंशुदं' स पश्चममणुव्रतम् । प्रतिपद्येति सश्रद्धः श्राद्धधर्ममपालयत् ॥ २५ ॥ सुहृद्भिः सह सत्याहस भ्रमन् 'समयान्तरे । रोलंबरोलनामानं जगामाराममादृतः ॥२६ ॥ आरामश्रियमुत्पश्यः पश्यन् क्रीडागिरि गतः। दिव्यगीतरवं दिव्यनेपथ्यं दिव्यरूपभृत् ॥ २७ ॥ तस्मिन् किन्नरमिथुनं । हास्यं नरविग्रहम् । अदृष्ट पूर्व दृष्ट्वासौ विस्मितः स्मितवार्गवक् ॥ २८ ।। युग्मम् ।। यद्येष मोऽमयों वा'तत्किमैश्वमुखस्ततः । न नरो न सुरः किन्तु तिर्यङ् दीपांतरोद्भवः ।। २९ ।। किं वा कस्यापि देवस्य वाहनं संभवेदिदम् । इत्यांकाभणत् कर्णाम्रेडदूनो नु किन्नरः॥ ३०॥ कुमार! कु विचारान्मां विडंवयसि किं मुधा । स्वैरै विलासवान् विश्वेऽप्यहं हि व्यन्तरः सुरः।। ३॥ त्वमेव तिर्यप्रायोऽसि यत्पित्रापि बहिष्कृतः । देवानामपि दुष्पापाद्धृत्यवद्दिव्यवस्तुनः ॥ ३२ ॥ रे रे ! द्वीपान्तरे दूरे प्राप्तः पित्रा तव कचित् । समरान्ध कारनामा'नीलाभस्तुरगोत्तमः।। ३३ ।। शवक्रमुखः कणेदुबेलश्चश्वलस्थितिः। स्कन्धागेल: सरोषश्च कुनरेन्द्र इवैष च॥३४॥ तथाप्ययं विश्वजनस्पृहणीयस्तु कौतुकम् । सर्वाङ्गीणसमग्रदिहेतुर्नेतुर्निजस्य च ।। ३५ ।। यतः-निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धञ्च रोमोद्गमे । पीनं पश्चिमपार्थयोः पृथुतरं पृष्ठे प्रधानं जवे,राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ ३६ ॥ अश्वारोहमनःस्प दिवैकदिवसेन सः । योजनानां शतं याति जवनः पवनादपि ॥ ३७॥ संपत्प्ररोहेऽत्र महारोहेऽश्वारोहतां वहन् । प्रामोत्यंहो ! सप्तमेऽहि वस्तु विश्वेऽप्यनुत्तरम् ॥ ८ ॥ त्वमरे स्वगृहस्यापि रहस्यं नावबुध्यसे । झंमन्यत्वेन मामेवं 'मुधैव च विभाषसे ॥३९ । ज्ञास्यते तव धीरत्वं वीरत्वं विज्ञता च चेत् । तमा
पसीति मी: खेऽगात् किन्नरः किन्नरीयुतः ॥ ४० ॥ तदपूर्वतरं श्रुत्वा कुमारो' गृहमागमत । अत्युच्चैर्वश्चितंमन्यो मन्युमामुन्मनायितः ।। ४१ ॥ मध्येऽगारं गवो' द्वारं दत्वा मश्चकाश्रितः । जगदे सविषादेन पित्रा किं वत्स ! बाधते ॥ ४२ ॥ यः कश्चिद् व्याधिरोधिर्वा ब्रूहि तं तत्पतिक्रियाम् । कुर्वेऽवश्यं न सूक्तानामप्यर्थः स्फुटतां विना ॥४३॥ तद्वाक्यतुष्टस्तवारं झटित्युद्याव्य' सोऽब्रवीत् । यथावृत्तं यथाचित्तं पित्रे चित्रेण सोऽर्यवक् ॥ ४४ ॥ अस्मादिश्वोत्तमादश्वादिश्वायामयमिच्छया । सश्चरिष्णुश्चिरं मास्मान् वियोगार्त्तान् व्यधान्मुधा ॥ ४५ ॥ इत्याद्यांशय तुरगो गोपितः प्राक् प्रयत्नतः । अर्घ्य एव त्विदानीं ते कुर्याः किन्तु यथोचितम् ॥ ४६ ।। इत्युदित्वा ददौ सोऽस्मै तं तुरङ्ग सरङ्गहृत् । याश्चायामपि नार्य चेद्दत्तः स्नेहे तदानलः' ॥४७॥ सोऽप्युचर्ममदे तेन निधानेनेव निर्धनः । अभीष्टस्य विशिष्टस्य प्राप्तौ माघति वा न कः ॥ ४८ ।। मणीखचितसौवर्णवर्यपर्याणमौर्यधीः । कुमारोऽथ तमारुक्षेदुदयादिमिवांशुमान् ॥४९॥ स समानवयाशीलैः सवयःवरैर्वृतः । आरूढरङ्गत्तुरगैर्निरगामगरादहिः ॥५०॥ उच्चैरुच्चैःश्रवस्तुल्यमतुल्योत्तमलक्षणम् । वाह्याल्यां वाहयामास स बाहेन्द्रं सुरेन्द्रवत् ॥ ५१ ॥ धोरितं बल्गितं प्लुत्युत्तेजिते च गती: क्रमात् । चतस्रस्तेन दक्षेण' साक्षेप खेल्यते स्म 'सः ॥५२॥ स पञ्चमी गति शुक्लध्यानेनेवामुना पुनः। नीयमानः परान्सर्वान् सिद्धजीव इवांमुचत् ।। ५३ ॥ अत्रान्तरे श्रेष्ठ्यगारे कीरराद' पञ्जरस्थितः। अवधार्य कार्यसारं वमुसारं सुधीर्जगौ॥ ५४ ॥ भ्राता'तात ! ममेदानीं रखसारकुमारराट् । तं तुरङ्गममारूढः मोढवेगः प्रयात्ययम् ॥ ५५॥ कौतूहलेकरसिकः कुमारश्चश्चलाशयः। जडीलः प्रबलोत्फाल: तुरङ्गश्च 'कुरङ्गवत् ॥ ५६ ॥ अतिविद्युदिल पुनः । न'जानीमः परीणामः कार्यस्यार्य ! कथं त्विति ॥ ५७ ॥ भाग्यैकसिन्धोर्मद्वन्धोंर्न यद्ययशुभं कचित् । तदप्यनिष्टाशकीनि' स्वान्तानि स्नेहलात्मनाम् ।। ५८ ॥ याति यत्रापि पञ्चास्यः स्यात्तत्रापि प्रभुत्वभाक् । सिंही तदपि ही मनोरनिष्टाशङ्कयार्निभृत् ॥ ५९ ॥ सत्यप्येवं यथाशक्ति प्राग्यत्नकरणं वरम् । पालिबन्धस्तडागेऽपि सज्ज एव मुयौक्तिकः॥६०॥ तत्तात! तावकीनः स्यांचादेशस्तदा द्रुतम् । यामि स्वामिन् ! कुमारस्य शुदिहेतोः पदातिवत् ॥ ६१॥ कदाचिद्विषमायां च दशायां'
श्रीश्राद्धविधिप्रकरणम्
87

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134