Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
नत्वात्पुंसः प्रतिष्ठायाः । उक्तमपि-" तत्तिअमित्तं जंपह. जत्तिमित्तस्स निक्कयं वहह । तं उरिकवेह भारं, जं अद्धपहेन छंडेह ॥१॥"जातु धनधान्यादिना दातुमशक्तौ शनैः शनैस्तदर्पणस्वीकारादिनोत्तमर्णः सन्तोष्योऽन्यथा विश्वासहान्या व्यवहारभङ्गमसङ्गः । ऋणच्छेदे सर्वशक्त्या यतितव्यं । को हे मूढधीभवद्वयपराभवकारणमृणं क्षणमात्रमपि धारयेत् । यदुक्तं-"धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥॥ तैलाभ्यङ्गमणच्छेदं, कन्यामरणमेव च। एतानि सद्योदुःखानि, परिणामे सुखानि तु ।। २।।" स्वनिवाहाक्षमतया ऋणदानाशक्तेन तूत्तमणेगृहे यथाहेकीकरणादिनापि ऋणमुच्छेद्यमन्यथा भवान्तरे तद्गृहे कर्मकरमहिषषभकरभरासभवेसर तुरगादित्वस्यापि संभवात् । उत्तमर्गेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधैव क्लेशपापक्ष्यादिभावात् । किन्तु “यदा शक्रोषि तदा दद्याः, नो चेदिदं धर्मपदे मे भूयात्" इति वाच्यः, । नतु ऋणसम्बन्धश्चिरं स्थाप्यः, तथा सत्यायुःसमाप्तौ भवान्तरे द्वयोर्मियः सम्बन्धवैरवृद्ध्याद्यापत्तेः । श्रूयते हि श्रेष्ठिभावहस्य ऋणसम्बन्धेन पुत्रभवनादि। यथा दुःस्वमदुर्दोहदादिहेतुर्दुष्टः प्रथमपुत्रो मृत्युयोगोत्पन्नो माढणीसरित्तीरे शुष्कद्रमस्याधस्त्यक्तो रुदित्वा इसित्वा चाह.-"स्वर्णलक्षं मे लभ्यं दत्त, नो चेदोऽन? भावीति"। ततो जन्मोत्सवादिना षष्ठीदिने लक्षपूर्ती स मृतः । एवं द्वितीयस्त्रिलक्षीपूत्तौ मृतः । सुस्वमादिहेतुस्तृतीयपुत्रस्त्वे कोनविंशतिस्वर्णलक्षा मया देया इति वादी जावडिः पित्रोधर्मव्यये तावद्धनं मानयित्वा काश्मीरे नवलक्ष्या ऋषभपुण्डरीकचक्रेश्वरीमूर्तीलोत्वा, दशलक्ष्या च पतिष्ठाप्याष्टादशपोतार्जितासङ्ख्यस्वर्णः शत्रुञ्जये लेप्यमयं बिम्बमुत्थाप्य मम्माणिमणिमयं तत्त्रयं स्थापयामास । ऋणसंबन्धे हि प्रायः कलहानिवृत्तेईरहस्याद्यपि प्रतीतं । तस्मादृणसंबन्धस्तद्भवे एव यथाकथश्चिनिर्वाल्यः । अन्यत्रापि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः साधर्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः, तत्पाः स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपाङल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् , तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तं । व्युत्सईदनुप्राप्तं तु तत्सङ्घस्यैव धर्मव्ययार्थमप्ये । एवं स्वकीयं गतमपि वित्तवस्तु शस्त्रादिमाप्त्यसंभवे व्युत्सृज्यं, यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्यानन्तभवसत्कं गेहदेहकुटुम्बवित्तशस्त्रादिसर्व पापहेतु विवेकिना व्युत्सर्जनीयमन्यथा तदुत्थदुष्कृतस्यानन्तैरपि भवरनिवृत्तेः । न चैतदनागमिकं पञ्चमाङ्गे पञ्चमशते षष्ठोद्देशके व्याधेन मृगे हते धनुःशरज्यालोहादिजीवानामपि हिंसादिक्रियाया उक्तत्वात् । न च कचित्किश्चिद्धनहान्यादिना निर्वेदं यायादनिर्वेदस्यैव श्रियो मूलत्वात् । उच्यते च-"मुव्यवसायिनि कुशले, क्लेशसहिष्णौ समुद्यतारम्भे । नरि पृष्ठतो विलग्ने, यास्यति दुरं कियल्लक्ष्मीः १ ॥१॥" यत्र च धनमय॑ते तत्र किश्चिद्यात्यपि बीजनाशपूर्विकैव हि कर्षकस्यापि धान्यसंपत्तिः । दुर्दैववशाच बहुधनादिहानावपि न दैन्याद्याश्रयेत् , किन्तु धर्मकरणादियथाईतत्मतिक्रियायै प्रयतेत । आह हि-" म्लानोऽपि रोहति तरुः, क्षीणोऽप्युपचीयते पुनश्चन्द्रः। इति विमृशन्तः सन्तः, सन्तप्यन्ते न विपदापि ॥१॥ विपदा सम्पदां चापि, महतामेव संभवः । कृशता पूर्णता चापि, चन्द्र एव न चोडुषु ।। २ ।। विच्छायतां व्रजसि किं? सहकारशाखिन्, यत्फाल्गुनेन सहसापहृता मम श्रीः । प्राप्ते वसन्तसमये तव सा विभूति यो भविष्यतितरामचिरादवश्यम् ॥३॥" अत्र दृष्टान्तोऽयम्-"पत्तने श्रीमालनागराजश्रेष्ठी कोटीध्वजः, प्रिया मेलादेवी, तस्यां साधानायां श्रेष्ठी विशूचिकया मृतः । नृपेणापुत्र इति कृत्वा सर्वस्वं गृहीतं । श्रेष्ठिनी धवलक्कके पितृगृहे गताऽमारिदोहदे पित्रा पूरिते पुत्रो जज्ञे । अभयाख्यो जने 'आभड ' इति ख्यातः । पञ्चवर्षः पठन् 'निस्तात ' इति बालैरुक्ते निर्बन्धान्मात्रा स्वरूपे उक्ते साग्रह समहं पत्तने गतः । स्वगृहे स्थित्वा वाणिज्यं कुर्वन् लाछलदेवीं परिणिन्ये । ततः प्राक्तन निधानलाभादिना कोटीध्वजो जज्ञे । सुतत्रयं जातं । क्रमाद्दुकर्मणा निर्धनत्वे सपुत्रां पत्नी तत्पित्गृहे प्रेष्य मणिकारहट्टे मणिकादीन् घर्षन् यवमानकं लभते तत् स्वयं पिष्ठा पक्त्वा चात्ति । यतः-" वार्धिमाधवयोः सौधे, प्रीतिप्रेमाङ्कधारिणोः। या न स्थिता किमन्येषां, स्थास्यति व्ययकारिणाम ॥१॥" अन्यदा श्रीहेममूरिपाचे इच्छापरिमाणग्रहणे बहुसंक्षेपे गुरुभिनिषिद्धे नवद्रम्मलक्षाः कृतास्तन्मानेनान्यदपि नियमितं । शेषं धर्मव्यये कार्य । क्रमाम्मपञ्चक ग्रन्थौ जातं । अथाजा सेन्द्रनीलकण्ठाभरणां पञ्चद्रम्मैः क्रीत्वोपलक्ष्येन्द्रनीलस्य लक्षमूल्या मणयः कारिताः । क्रमाद्धनी प्राग्वज्जज्ञे । कुटुम्ब मिलितं । साधूनां विहारणे प्रत्यहं घृतघटः । प्रत्यहं साधर्मिकवात्सल्यसत्रागारमहापूजादि । प्रतिवर्ष सर्वदर्शनसङ्गार्चाद्वयनानापुस्तकलेखनचैत्यजीर्णोद्धारबिम्बकरणादि । एवं चतुरशीतिवर्षायुः, प्रान्ते धर्मवहिकावाचनेऽष्टनवतिभीमप्रियद्रम्मलक्षव्ययं श्रुत्वा विषण्णः पाह,-" हा ! कृपणेन मया कोट्यपि न व्ययिता।" ततः पुत्रैस्तदैव दशलक्षी व्यय्याष्टोत्तरा कोटी कृताष्टौ लक्षाः पुनोनिताः । सोऽनशनात्स्वर्गतः । इत्याभडप्रबन्धः। प्राकृतदुष्कृतदौरात्म्यात्पूर्वावस्थाया अमाप्तावपि धैर्यमेवावलम्ब्यं । विपदब्धौ तस्यैव पोतायमानत्वात । कस्य वा सर्वे दिवसाः सदृशाः स्युः?। भण्यतेऽपि-"को इत्य सया सुहिओ, कस्सव लच्छी थिराई पिम्माई । को मच्चुणा नगसिओ, को गिद्धो ने विसएम॥१॥" ईदृशि विषमे च सन्तोष एव सर्वसुखमूलमालम्बनीयोऽन्यथा तच्चिन्ताा भवद्वयकार्येभ्योऽपि परिभ्रश्येत । तत उक्तं-" चिंता नामेण नई, आसासलिलेण पूरिआ वहई । बुड्डेसि मंदतारु असंतोसतरंडए लग्ग ॥ १॥" यदा च विविधोपायफरणेऽपि
श्रीश्राद्धविधिप्रकरणम
69

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134