Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 103
________________ विशिष्य च समृदेन । यतः-"कुक्षिभरिनै कस्कोऽत्र बहाधारः पुमान् पुमान् । ततस्तत्कालमायातान् भोजयेद्वान्धवादिकान् ॥१॥अतिथीनर्थिनो दुःस्थान् भक्तिशत्यनुकम्पनैः। कृत्वा कृतार्थानौचित्याद'भोक्तुं युक्तं महात्मनाम् ॥२॥" आगमेऽप्युक्तं"नेव दारं पिहावेइ, भुंजमाणो सुसावओ। अणुकंपा जिणिंदेहि, सड्डाणं न निवारिआ ॥१॥ दट्टण पाणिनिवहं, भीमे भवसायरंमि दुकत्तं । अविसेसओणुकंपं, दुहावि सामत्यओ कुणइ ॥२॥" 'दुहावि त्ति'-द्विधा द्रव्यभावाभ्यां । द्रव्यतो यथार्थमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादौ तु श्राद्धवर्णके ' अवंगुअदुवारा ' इति विशेषणेन भिक्षुकादिप्रवेशार्थ सर्वदार्यपाहतद्वारा इत्युक्तं । दीनोद्धारश्च सांवत्सरिकदानेन जिनैरप्याचीर्णो, विक्रमादित्यनृपेणापि भुवोऽनृणीकारिणा, ततस्तत्संवत्सरः प्रववृते । दुर्भिक्षादौ तु दीनोदारो विशेषफलः । यतः-"विणए सिस्सपरिका, सुहडपरिस्का य होइ संगामे । वसणे मित्तपरिका, दाणपरिका य दुन्भिर ॥ ॥" विक्रमात् त्रयोदशशतेभ्याऽनु पञ्चदशेऽद्वे महादुर्भिक्षे भद्रेश्वरपुरवासिश्रीमालसाधुजगञदशोत्तरशतसत्रागारैर्दानं ददौ तथा-"हम्मीरस्य द्वादश, वीसलदेवस्य चाष्ट दुभिक्षे । त्रिःसप्त सुरत्राणे, मुड(ट)सहस्रानंदाजगहः ॥१" तथा अणहिल्लपत्तने । सौवर्णिकासिताकः सौधे गजेन्द्रमहर्द्धिर्विक्रमाचतुर्दशशतेभ्योऽन्कोनत्रिंशेऽ ऽष्टभिर्देवालयैर्महायात्राकुल्लग्नवितो ज्ञातांगामिदुर्भिक्षो लक्षद्वयान्नमणसङ्ग्रहादर्जितश्रीर्धान्यमणचतुर्विशतिसहस्री प्रादत्त । बन्दीसहस्रमोचनषद्पश्चाशन्नृपमोचनचैत्योद्घाटनपूज्यश्रीजयानन्दमूरिश्रीदवसुन्दरमरिपदद्वयस्थापनादीनि तस्य धर्मकृत्यानि । ततो दयादानं भोजनसमये विशिष्य कार्यम् । गृहिणा हि निःस्वेनापि तथौचित्येनानपानादि कार्य, ययार्थिदीनादिसत्यापनमपि कियत्स्यात् । न चैवं तस्य कोऽप्यधिकव्ययः ते च स्तोकेनापि तुष्यन्ति । तदाह"ग्रासाद्गलितसिक्येन किं न्यूनं करिणो भवेत् । जीवत्येव पुनस्तेन कीटिकानां कुटुंबकम् ॥१॥" एवं निष्पन्न निरवद्याहारे मुपात्रदानमपि शुद्ध । तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुपाभृत्यादीनां ग्लानबद्धगवादीनां च भोजनाधुचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्व सात्म्यांविरोधेन भुञ्जीत । यतः-"पितुमातुः शिशूनां च ' गर्भिणीद्धरोगिणाम् । प्रथमं भोजनं दत्वा स्वयं भोक्तव्यमुत्तमैः॥ १ ॥ चतुष्पदानां सर्वेषां धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः स्वयं भुञ्जीत नान्यथा ॥२॥" सात्म्यं चैवं लक्षयन्ति-"पानाहारादयो यस्माद्विरुद्धाः। प्रकृतेरपि । सुखित्वायांवकल्पन्ते। तत्सात्म्यमिति गीयते ॥१॥" आजन्म सात्म्येन च भुक्तं विषमप्यमृतं स्यादसात्म्येन त्वंमृतमपि विषम् । परमसात्म्यमपि पथ्यं सदेन, न पुनः सात्म्यप्राप्तमप्यपथ्यं । न हि सर्व बलवतः पथ्यमिति मन्वानः कालकूटं खादेव । सुशिक्षितोऽपि विषतन्त्रको म्रियत एव कदाचिद्विषास्वादात् । तथा-"कण्ठनाडीमतिक्रान्तं सर्व तदशनं समम् । क्षणमात्रसुखस्यार्थे लौल्यं कुर्वन्ति नो बुधाः ॥ १॥" इत्युक्तेलौल्यपरिहारेणाभक्ष्यांनन्तकायादिबहुसावधं वस्तु वर्ण्यम् । यथामिबलं मात्रया मितं च भुञ्जीत । यो हि मितं भुंक्त स बहु भुक्ते अतिरिक्तभोजने वजीर्णवमनविरेचनमरणाद्यपि न दुर्लभम् । भणितमपि"जीहे जाणपमाणं, जिमिअव्वे तह य जंपिअव्वे अ। अइजिमिअजंपिआणं. परिणामो दारुणो होइ ॥१॥" अन्नान्यदोपाणि मितानि भुक्त्वा वासि चेत्त्वं वदसीत्यमेव । जन्तोर्युयुत्सोः सह कर्मवीरैस्तत्पबंधो रसने! तवैव ॥२॥ हितमितविपकमोजी वामशयी नित्यचमणशीलः । उज्झितमूत्रपुरीषः स्त्रीषु जितात्मा जयति रोगान् ॥३॥" भोजनविधिश्व व्यवहारशाखाधनुसारेणायम् " अतिपातश्च सन्ध्यायां रात्रौ कुत्समय वजन् । सव्यांध्रौ दत्तपाणिश्च नांद्यात्पाणिस्थितं तथा॥१॥ साकाने सातपे सान्धकारे द्रुमतलेऽपि च । कदाचिदपि नाश्नीया:कृत्य च तर्जनीम् २॥ अधौतमुखवस्त्राधिनग्नश्च मलिनांशुकः । सव्येन हस्तेनानात्तस्थालो भुञ्जीत न कचित् ।।३।। एकवस्त्रान्वितश्चावासा वेष्टितमस्तकः । अपवित्रोऽतिगायश्च न भुञ्जीत विचक्षणः ॥ ४॥ उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यवस्थो विदिग्याम्योननो नाचात् कुशासनः।।५।आसनस्थपदोनाद्यात् श्वचण्डालनिरीक्षितः।पतितैश्च तथा भिन्ने भाजने मलिनेऽपि च ।। ६॥ अमेध्यसंभवं नांद्याद दृष्टं भ्रूणादिघातकैः रजस्वलापरिस्पृष्टमाघ्रातं गोश्वपक्षिभिः ॥७॥ अज्ञातांगमर्मज्ञातं पुनरुष्णीकृतं तथा। युक्तं चबचवाशब्दै द्याद्वक्त्रविकारवान् ॥८॥ आहानोत्पादितप्रीतिः कृतदेवाभिधास्मृतिः । समे 'पृथानत्युच्चे निविष्टो विष्टरे स्थिरे ॥९॥ मातृप्वटंबिकाजामिभार्यायैः पकादरात् । शुचिभिर्भुक्तवद्भिश्च दत्तं चाद्याजनेऽसति ॥ १०॥ कृतमौनमंवक्राझं वहद्दक्षिणनासिकम् । प्रतिभक्ष्यसमाघ्राणहतदृग्दोपविक्रियम् ॥ ११ ॥ नातिक्षारं न चात्यम्लं नात्युष्णं नातिशीतलम् । नातिशाकं नातिगौल्यं मुखरोचकमुच्चकैः ।। १२॥ कलापकम् ।। अक्षुण्हं हणइ रस, अइअंबं इंदियाइं उवहणइ । अइलोणिअंच चरकुं, अइणिदं भंजए गहणि ॥ १३ ॥ तित्तकडएहिं सिंभं पित्तं कसायमहरेहिं । निद्धण्हेहि अवायं. सेसावाही अणसणाए ॥१४॥ अशाकभोजी पृतमत्ति योऽन्धसा, पयोरसान् सेवति नातिपोंऽभसाम् । अभुग विमुग्मूत्रकृतां विदाहिना, चलत्पमु(भुग जीर्णभुगल्पदेहरुम् ।। १५ ' जीभगमपटेडग॥ १५॥ आदौ तावन्मधरं मध्ये तीक्ष्णं ततस्ततः कटुकम् । दुर्जनमैत्रीसदृशं भोजन मिच्छन्ति नीतिज्ञाः ॥ १६ ॥ सुस्निग्धमधुरैः पूर्वमश्नीयादन्वितं रसैः । द्रवाम्ळलवणैर्मध्ये पर्यन्ते कटुतिक्तकैः ॥ १७ ॥ प्राग् द्रवं पुरुषोऽश्नाति मध्ये च कटुकं रसम् । अन्ते पुनर्रवाशी च 102 श्रीपादांबधिप्रकरणम

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134