Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
दव्वयं, आराहिअजाइ अच्चुअं जाव । भावत्थएण पावइ, अंतमुहुत्तेण निव्वाणं ॥१॥" द्रव्यस्तवे च यद्यपि षद्कायोपमर्दनादिका काचिद्विराधना स्यात् तथापि कूपोदाहरणेन गृहिणः स कमुचित एव कर्तृद्रष्दृश्रोतृणामगण्यपुण्यानुबंधनिबंधनत्वात् । यथा नव्यग्रामे स्नानपानाद्यर्थ जनैः कूपखनने तेषां तृष्णाश्रमकर्दममालिन्यादि स्यात् परं कृपजलोद्गमे तेषामन्येषां च तृष्णादेः प्राक्तनमलादेश्वोपशमेन सर्वदा सर्वांगीणं सुखं स्यात् तथेहापि। तदावश्यकनियुक्तौ-"अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कूवदिटुंतो ॥१॥" अन्यत्रापि-"आरंभपसताणं गिहीण छज्जीववहअविरयाणं । भवअडविनिवडिआणं' दव्वथओ चेव आलंबो ॥१॥ स्थेयो वायुचलेन नितिकरं निर्वाणनिर्घातिना, स्वायत्तं । बहुनायकेन । सुबहु स्वल्पेनसारं परं । निस्सारेण धनेन पुण्यममलं कृत्वा जिनाभ्यर्चनं, यो गृहाति । वणिक स एव निपुणो । वाणिज्यकमण्यलं ॥२॥ यास्याम्यायतनं जिनस्य लभते ध्यायंश्चतुर्थ फलं, षष्ठं चोत्थित उद्यतोऽष्टममथो । गंतु प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं । बहिर्जिनगृहात्माप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ ३॥" पद्मचरित्रे त्वेवमुक्तं-"मणसा होइ चउत्थं, छटफलं उहिअस्स संभवइ । गमणस्स य पारंभे, होइ फलं अट्ठमोवासो ॥ १।। गमणे दसमं तु भवे, तह चेव दुवालसं गए किंचि । मझे पकुववासो मासुववासं च दिट्ठमि ।। २॥ संपत्तो जिणभवणे, पावइ छम्मासिकं फलं पुरिसो । संवच्छरियं तु फलं, दारसहिओ लहइ ॥३॥ पायकिणेण पावइ, वरिससयफलं तओ जिणे महिए । पावइ वरिससहस्सं, अणंत पुण्णं जिणे थुणिए ॥४॥ सयं पमज्जणे पुनं, सहरसं च विलेवणे । सयसाहस्सिआ माला अणंतं गीअवाइए ॥५॥" पूजा च प्रत्यहं त्रिसंध्यं विधेया। यतः-"जिनस्य 'पूजनं हंति प्रातःपापं निशाभवम् । आजन्मविहितं मध्ये ' सप्तजन्मकृतं निशि ॥१॥ जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः । सत्फला स्वस्वकाले स्युरेवं पूजा जिनेश्वरे ॥२॥ जिणपूअगं तिसंझं, कुणमाणो सोहए अ संमत्तं । तिस्थयरनामगुत्तं, पावइ सेणिअनरिंदुन्न ॥३॥ जो पूएइ तिसंझं, जिणिंदरायं सया विगयदोस । सो तइअभवे सिज्झइ, अहवा सत्तट्टमे जम्मे ॥४॥ सवायरेण भयवं, पजंतो वि देवनाइहिं । नो होइ पूइनो खलु, जम्हाणंतग्गुणो भयवं ॥५॥ तुममच्छीहिनदीससि, नाराहिनसिपअपूाए । किंतु गुरुभत्तिराएण वयणपरिपालणेगं च ॥६॥" देवपूजादौ च हार्दबहुमानसम्याग्विधिविधानयोः शुद्धाशुद्धरौप्यटककदृष्टांतेन चतुर्भगी झेया। यथा शुद्ध रूप्यं शुद्धा मुद्रेति प्रथमो भंग । शुद्ध रूप्यमशुद्धा मुद्रेति द्वितीयः । शुद्धा मुद्रा रूप्यमशुदमिति तृतीयः । द्वयोरशुद्धत्वे चतुर्थः । एवं देवपूजादौ सम्यग् बहुमाने सम्यग् विधौ च प्रथमः । सम्यग् बहुमानो न तु सम्यग विधिरिति द्वितीयः । सम्यविधिर्न तु सम्यग् बहुमान इति तृतीयः । द्वयोरभावे तुर्यः । उक्तं च वृहद्भाष्ये-" इत्थ पुण वंदणाए, रुप्पसमो होइ चित्तबहुमाणो । टंकसमा विन्ने, संपुन्ना बाहिरा किरिया ॥१॥ दुण्डंपि समाओगे, सुवंदणा छे अवगसरिच्छा । बीअगरूवगतुल्ला, पमाइणो भत्तिजुत्तस्स ॥२॥ लाभाइनिमित्ताओ, अखंडकिरियपि कुन्बो तइया । उभयविहूणा नेा, अवंदगा चेव तत्तेणं ॥३॥ एसो इहभावत्थो, कायन्वो देसकालमासज्ज । अप्पा वा बहुगा वा, विहिणा बहुमाणजुत्तेण ॥४॥ अन्नं च जिणमयंमी, चउब्बिई वनि अणुहाणं । पीईजु भत्तिजुअं, वयणपहाणं असंगं च ॥५॥ज कुगइ पाइरसा, वढइ जावस्स उजुसहावस्स । बाला ईणव रयणे, पीइअणुट्ठाणमेअंतु ॥६॥ बहुमाणविसेसाओ, मुदविवेगस्स भव्यजीवस्स । पुबिल्लसमंकरगं, भत्तिअणुट्ठाणमाई सु॥७॥ तुल्लंपि पालणाई, जायाजणणीण पीइभत्तिगयं । पीईभत्ति जुआणं, भेओ नेओ तहेहंपि ॥८॥ जो पुण जिणगुणवेई, सुचविहाणेण वंदणं कुणइ । वयणाणुटाणमिणं, चरित्तिणो होइ निअमेण ॥९॥ जं पुण अब्भासरसा, सुशं विणा कुणइ फळनिरासंसो। तमसंगाणुढाणं, विशेअं निउणदंसीहिं ॥१०॥ कुंभारचकभमणं, पढमं दंडा तओ वि तयभावे । वयणासंगाणुट्ठाणभेअकहणे इमं नायं ॥ ११ ॥ पहम भावलबाओ, पायं बालाइआण संभवइ । तत्तोवि उत्तरुत्तरसंपत्ति निमओ होइ ॥१२॥ तम्हा चउन्विहपि हु. नेअमिगं पढमरूवगसमाणं । जम्हा मुगीहिं सव्वं, परमपयनिबंधणं भणियं ॥१३ ॥ बीअगरूवसमंपि हु, सम्माणुढाणकारणत्तेग । एगतेण न दुटुं, पुवायरिया जओ विति ॥१४॥ असढस्स अ परिसुद्धा, किरिया सुदाइकारणं होइ । अंतो विमलं रयणं, सुहेण बझं मलं चयइ ॥१५॥ तइअगरूवगतुल्ला, मायामोसाइदोससंपत्ता। कारिमरूवयववहारिणोव्व कुज्जामहाणत्यं ॥१६॥ होइ अ पाएणेसा, अन्नागाओ असदहाणाओ । कम्मस्स गुरुत्ताओ, भवाभिनंदीणजीवाणं ॥१७॥ उभयविहिणाओ पुणो, नियमाराहणविराहणारहिआ। विसयम्भासगुणाओ, कयाइ होजा मुहनिमित्तं ॥१८॥ जह सावगस्स पुत्तो, बहुसो जिणबिंबदंसणगुणणं । अकयसुकओ वि मरिगं, मच्छभवे पाविओ सम्म ॥१९॥" एतद्गाथासु पंचमादिगाथासप्तकस्यार्थलेशो यथा-"सदनुष्ठानं चतुर्विधं-प्रीतियुतं भक्तियुतं वचनेप्रधानं असंगानुष्ठानं च, । यत्कुर्वतःमीतिरसोतिरुचिरूपो वर्दते तत् प्रीत्युनुष्ठानं १। पूज्येषु प्रीत्यनुष्ठानसममाप करणं भक्त्यनुष्ठानं २। प्रीत्या पल्याः पालनादि क्रियते मातुस्नु भत्यति प्रीतिभक्योर्विशेषः। वचनानुष्ठानं सर्वत्रागमात्मकमवृत्तिरूपं चरित्रिगः साधोर्नान्यस्य पार्थस्थादेः ३ । यत्पुनरभ्यासरसादभ्यासप्रकर्षाद् भूयो भूयस्तदासेवनेन श्रुतापेक्षा विनैव करोति फल निराशंसो श्रीश्राद्धविधिप्रकरणम्
51

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134