Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 48
________________ करैः प्रतिमोभयपार्श्ववर्तिभिर्दिव्यो ध्वनिः ३, शेषाणि स्फुटान्येव । इतिभावपूजा ३।-"पंचोषयारजुत्ता, पूआ अट्ठोवयारकलिआ य । रिद्धिविसेसेण पुणो, नेआ सव्वोवयारावि ॥ १॥ तहि पंचुवयारा, कुसुमरकयगंधधूवदीवहिं । १ कुसुमरकय-गंधे-पईवे-धूव-नेवज-फल-जलेहिं पुणो । अट्ठविहकम्महणणी, अढुवयारा हवइ पूआ ॥१॥ सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसणाईहिं । फलबलिदीवाईनट्टगीअआरत्तिआइहिं ॥२॥" इति वृहद्भाष्यायुक्तं पूजाभेदायं । तथा -" सयमाणयणे पढमा, बीआ आणावणण अन्नेहिं । तइआ मणसा संपाडणेण वरपुप्फमाइणं ।।१॥” इति कायवाङ्मनोयोगितया करकारणानुमतिभेदतया च पूजात्रिकं । तथा-"पूपि पुप्फामिसथुइपडिवत्तिभेअओ चउविहंपि जहासत्तीए कुज्जा।" ललितविस्तरादौ तु पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यमित्युक्तं । तत्रामिषं प्रधानमशनादि भोग्य वस्तु । यद गौडः-"उत्कोचे पलले न स्त्री आमिषं भोग्यवस्तुनि ।" प्रतिपत्तिः पुनरविकलाप्तोपदेशपरिपालना । इत्यागमोक्तं पूजाभेदचतुष्टयं । तथा-" दुविहा जिणिंदपूआ, दवे भावे अ तत्थ दव्वंमि । दव्वेहिं जिणपूआ, जिणआणापालणं भावे ॥१॥" इत्याद्युक्तं द्रव्यभावादिलक्षणं पूजाभेदद्वयादि । तथा-" पुप्फारुहणं गंधारुहणं" इत्यादयः सप्तदश, स्नात्रविलेपनादयश्चैकविंशतिः पूजाभेदा अंगादिपूजात्रये सर्वव्यापकेंऽतर्भवंति । सप्तदशपूजाभेदांश्चैवमूचुः-"ण्हवणविलेवर्णअंगंमि चरकु जुअलं च वासपूआए । पुप्फारुहणं मालारुहणं तह वन्नेयारुहणं ॥ १ ॥ चुन्नारुहणं जिणपुंगवाण आहरणरोहणं चेव । पुगिह पुप्फगरो, आरति मंगलैंपईवो ॥२॥ दीवो धृवुरकेवं, नेवज सुहफलाणढोअणयं । गेअं नट्ट बज, पूजाभेआ इमे सत्तर ॥३॥" एकविंशतिभेदपूजादिविधिश्चैवमुक्तः-" स्नानं पूर्वामुखीभूय प्रतीच्या दंतधावनम् । उदीच्यां श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखी ॥१॥ गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात्सार्द्धहस्तोलभामिके ॥ २॥ नीचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नीचैर्नीचैस्ततो वंशः संतत्यापि सदा भवेत् ॥ ३ ॥ पूजकः स्याद्यथा पूर्व उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्ज विदिग्वर्जनमेव हि ॥ ४ ॥ पश्चिमाभिमुखं कुर्यात् पूजां जैनेंद्रमूर्तये । चतुर्थसंततिच्छेदो दक्षिणस्यामसंततिः ॥५॥ आनेय्यां तु यदा पूजा धनहानिर्दिने दिने । वायव्यां संततिर्नैव नैर्ऋत्यां च कुलक्षयः ॥ ६ ॥ ऐशान्यां कुर्वतां पूजां संस्थितिर्नैव जायते । अंघ्रि-जानु-कर-सेषु मूर्ध्नि पूजा यथाक्रमम् ॥ ७ ॥ श्रीचंदनं विना नैव पूजा कार्या कदाचन । भाले कंठे हृदंभोजोदरे तिलककारणम् ॥ ८ ॥ नवभिस्तिलकैः पूजा करणीया निरंतरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥९॥ मध्याहे कुसुमैः पूजा संध्यायां धूपदीपकात् । वामांशे धृपदाहः स्याज्जलपात्रं तु संमुखम् ॥ १०॥ अहेतो दक्षिणे भागे दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे भागे चैत्यानां वंदनं तथा ।। ११ ॥ हस्तात्मस्खलितं क्षितौ निपतितं लग्नं कचित्पादयोर्यन्मू|र्ध्वगतं धृतं कुवसनै भेरधो यद्धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यदृषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनपीतये ॥ १२ ॥ नैकपुष्पं द्विधा कुर्यान्न च्छिद्यात्कलिकामपि । चंपकोत्पलभेदेन भवेद्दोषो विशेषतः ।। १३ ।। गंधधूपाक्षतैः स्रग्भिः प्रदीपैर्बलिवारिभिः । प्रधानैश्च फलैः पूजा विधेया श्रीजिनेशितुः ।। १४ ॥ शांतौ श्वेतं तथा पीतं लाभे श्याम पराजये । मंगलार्थे तथा रक्तं पंचवर्ण च सिद्धये ॥ १५॥ पंचामृतं तथा शांती दीपः स्यात्सघृतैर्गुडैः । वही लवणनिक्षेपः शांत्यै तुष्टयै प्रशस्यते ॥१६॥ खंडिते संधिते छिन्ने रक्ते रौद्रे च वाससि। दानपूजातपोहोमसंध्यादि निष्फलं भवेत् ॥१७॥ 'अग्रपूजा' इत्यपि पाठः 'अपपूर ' इस्यपि पद्मासनसमासीनो नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं पूजां कुर्याजिनेशितुः ॥१८॥ स्नानं विलेपन-विभूषण-पुष्पवास-धूप-दीप-फल-तंदुल-पत्र-पूगैः । नैवेद्य-वारि-वसनैश्चमरीतपत्र-वादित्र-गीत-नटन-स्तुति-कोशवृद्ध्या ॥१९॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खंडीकृता कुमातिभिः कलिकालयोगाद यद्यत्मियं तदिह भाववशेन योज्यम् ॥२०॥" इति पूजाप्रकरणमुमास्वातिवाचककृतमिति प्रसिद्धिः। तथा-'ऐशान्यां देवताहम्' इति विवेकविलासे । तथा-"न वैषम्ये न पादस्थे न चैवोत्कटिकासने । नैवोर्चे वामपादे न न पूजा वामहस्ततः ॥१॥ न शुष्कैः पूजयेद्देवं कुसुमैन महीगतैः । न विशीर्णदलैः स्पृष्टै शुभैर्नाऽविकाशिभिः ॥२॥ कीटकोशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदर्णनाभेन वासितं यदशोभनम् ॥३॥ पृतिगंधीन्यगंधीनि अम्लगंधीनि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च ॥४॥" सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपंचसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व भगवतः स्नात्रं विधेयं । तत्रायं विधिः, प्रातः पूर्व निर्माल्योत्सारणं प्रक्षालनं संक्षेपपूजा आरात्रिकं मंगलमदीपश्च । ततः स्नात्रादिस विस्तरद्वितीयपूजामारंभे देवस्य पुरः सकुङ्कमजलकलशः स्थाप्यः । ततः-" मुक्तालंकारविकारसारसौम्यत्वकांतिकमनीयम् । सहजनिजरूपनिर्जितजगत्त्रयं पातु जिनबिम्बम् ॥ १॥" इत्युक्त्वांऽलङ्कारोत्तारणम् । -" अवणि कुसुमाहरणं पयइपइटिअमणोहरच्छायं । जिणरूवं मजणपीठसंठिअं वो सिवं दिसउ ॥२॥” इत्युक्त्वा निर्माल्योत्तारणम् । ततः प्रागुक्तकलशदालनं पूजा च । अथ धौतधूपितकलशेषु स्नात्राईसुगंधजलक्षेपः, श्रेण्या तेषां व्यवस्थापनं सद्वस्त्रेणाच्छादनं च । ततः स्वचंदन(पादिना कृततिलकहस्तकंकणहस्तधृपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति श्रीश्राद्धविधिप्रकरणम् 47

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134