Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 81
________________ ईते । दाक्ष्यातु कुरुते मूलं, संयमात्मतितिष्ठति ॥१॥" मूलमित्यनुबन्ध, प्रतितिष्ठतीति प्रतिष्ठां लभते । 'संमधेसु त्ति' संमर्देषु । तत्र वशिष्टजनचेष्टिताश्लीलालापचापलमवृत्तिविलोकनानिसर्गनिर्मलमपि जलदवाताहतं मुकुरतलमिव मनः प्रायो विकरोति । "रंभइ रयणिपयारं, कुसीलपासंडिसंगमवणेइ । गिदकज्जेसु निओअइ, न विओअइ अप्पणासद्धिं ॥ १५॥" रजन्यां प्रचारं राजमार्गवेश्मगमनादिकं निरुणद्धि । मुनीनामिव कुलवनितानामपि महते दोषाय दोषापचारः। धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललनान्दमध्यगतामनुमन्यत एव । गृहकृत्यानि दानस्वजनसंमानरसवतीप्रयोगादीनि । यतः-"शय्योत्पाटनगेहमानपयःपावित्र्यचुल्लीक्रिया, स्थालीक्षालनधान्यपेषणभिदा गोदोहतन्मन्थने । पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, श्वश्रूभर्तननन्ददेविनया: कृत्यानि वध्वा इति ॥१॥" तेषु नियमादेनां प्रयुक्ते । अनियुक्ता झसौ सर्वथोदास्ते । उदासीनायां च गृहिण्यां सीदन्त्येव गृहकृत्यानि । निर्व्यापारा च सती चापल्यातिक्रियां भजते । व्यापारव्यग्रत्वादिना हि स्त्रीणां गोपायनं । यदुमास्वातिः प्रशमरतौ-“पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः। संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः॥१॥" 'न विओअइचि' यतो दर्शनसाराणि प्रायः प्रेमाणि । यथोक्तं" अवलोअणेण आलावएण' गुणकित्तणेण दाणेण । छदेण वट्टमाणस्स नितरं जायए पिम्मं ॥१॥ अइंसणेण अइदंसणेण दिदं अणालवतेण । माणेणऽपमाणेण य, पंचविहं डिज्झए पिम्मं ॥२॥” अत्यन्तप्रवासवैमनस्ये च सा कदाचिदनुचितमप्याचरेत् । “ अवमाणं न पयंसइ, खलिए सिरकेइ कुविअमणुणेइ । धणहाणिवुट्टिघरमंतवइअरं पयडइ न ' तीसे ॥ १६॥" अपमानं निर्हेतुकमेव क्रोधादिना सपत्नीसंयोजनादिकं नास्यै प्रदर्शयति । को हि मूढधीः पत्नीक्रोधादिमात्रेण स्त्रीद्वयसइटे पतति । यत:--" बुभुक्षितो गृहाचाति, नाप्नोत्यम्बुच्छटामपि । अक्षालितपदः शेते, भायोद्वयवशो नरः ॥१॥ वरं कारागृहे क्षिप्तो, वरं देशान्तरभ्रमी । वरं नरकसञ्चारी,न द्विभार्यः पुनः पुमान् ॥२॥" जातु पुष्टालम्बनेन पत्नीद्वयमपि स्यात्तदा तयोस्तस्सुतादिष्वपि सर्वत्र समदृष्टित्वाद्येव कार्य नतु वारकविलोपादि । स्त्रियाः सपत्नीवारकं विलुप्य स्वपतिं भुञ्जानायास्तुर्यवतद्वितीयातिचारस्योक्तवात् । स्खलिते किश्चिदपराधे निभृतं तथा शिक्षयति यथा न पुनस्तत्र प्रवर्त्तते । कुपितां चानुनयत्यन्यथा सहसाकारितया कूपपाताधमप्यनर्थ कुर्यात्, सोमभट्टभार्यावत् । अत एव स्त्रीषु सर्वकार्येषु सामवृत्तिरेव कार्या न तु कापि काठिन्यं । पाञ्चालः स्त्रीषु मार्दवमित्युक्तत्वादपि । मार्दवसाध्या हि स्त्रियस्तथैव ताभ्यः सर्वत्र सर्वकार्यसिद्धिदर्शनादन्यथा तु तद्वैपरीत्यस्याप्यनुभवात् । निर्गुणत्रीयोगे च विशिष्यैवं यतनीयमाजन्मनिविडनिगडहडिकल्पयापि तयैव हि यथाकथश्चिद गृहसूत्रं स्थाप्यं । सर्वोऽपि निवाहश्च कत्तव्यो, गृहं हि गृहिणीं विदुरित्युक्तेः।'पयडइ ति' प्रकटिते हि धनहानिव्यतिकरे तुच्छतया सर्वत्र तद्वत्तं व्यञ्जयन्ती चिरार्जितं महत्त्वं निर्गमयति । धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्तते । गृहमन्त्रप्रचारे चाविष्कृते प्रकृतिकोमलहृदयतया मन्त्रोष्माणं धारयितुमसमर्थतया स्वविश्रम्भस्थानेषु प्रकाश्यायतिचिन्तितानि कार्याणि विफलयति । कदाचिद्राजद्विष्टमपि सङ्कटयति । तत एव गृहे स्त्रियाः प्राधान्यं न कार्य । “स्त्रीपुंवच्च प्रभवति यदा तद्धि गेहं विनष्टं" इत्याद्युक्तेरपि । यथा कापि पुरे मन्थरो नाम कोलिको वेमादिकाष्ठार्थ शिशिपामहावृक्षं तदधिष्ठातृव्यन्तरेण निषिद्धोऽपि साहसी तं छिन्दस्तेनोक्तो 'वरं वृणु' स स्त्रीवशः स्त्री प्रष्टुं गृहं गच्छन् 'राज्यं याचस्वेति' मित्रनापितेनोक्तोऽपि पत्नी पप्रच्छ । तया तुच्छया-"प्रवर्द्धमानः पुरुषस्त्रयाणामुपघातकृत् । पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनाम् ॥१॥" इत्युक्तिं विमृश्योक्तं, किं राज्येन क्लेशमाज्येन द्वितीयं बाहुयुगं शिरश्च मार्गय, यथा युगपत् पटद्वयवानं स्यात् । सोऽपि तथा व्यन्तरपार्थनया ताहग्रूपो ग्राममागच्छन् लोके राक्षसभ्रान्त्या काष्ठदृषदभिर्निजघ्ने । तथाह-“यस्य नास्ति स्वयं प्रज्ञा, मित्रोक्तं न करोति यः । स्त्रीवश्यः स क्षयं याति, यथा मन्थरकोलिकः ॥१॥" इदं च प्रायिकं तेनोत्तमसुबुद्धिस्त्रियाः प्रश्ने विशेषगुणाधेव । यथाऽनुपमदेव्या वस्तुपालतेजःपालयोः । “ सुकुलुग्गयाहिं परिणयवयाहिं । निछम्मधम्मनिरयाहिं । सयणरमणीहिं पीई, पाउणइ समाणधम्माहिं ।। १७॥" 'सुकुल ति' अकुलीनसंसर्गो हि कुलवनितानां मृलबीजमपवादपादपस्य । ‘पाउणइ त्ति' प्रापयति । "रोगाइमु नोविकइ, सुसहाओ होइ धम्मकज्जेसु । एमाइ पणइणिगयं, उचिअंपाएण पुरिसस्स ॥१८॥" धर्मकार्येषु तपश्चरणोद्यापनदानदेवपूजातीर्थयात्रादिषूत्साहवर्द्धनधनार्पणादिना सुसहायी स्यानत्वन्तरायकृत् । तत्पुण्येषु तस्याप्यंशहरत्वात्पुण्यकृत्यकारणस्यैव च परमोपकारत्वात् । “पुत्तं पइ पुण उचिअंपिउणो लालेइ बालभावमि । उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ॥ १९॥" 'लालेइ त्ति' वृष्याहारस्वेच्छाविहारविविधक्रीडनकादिभिः तदा सङ्कोचितो ह्यसौ न कदाचिदङ्गोपचयमाफलयेत् । पठन्ति च-"लालयेत्पञ्च वर्षाणि, दशवर्षाणि ताडयेत् । प्राप्ते पोडशमे वर्षे, पुत्रं मित्रमिवाचरेत् ॥१॥" "गुरुदेवधम्ममुहिसयणपरिचयं कारवेइ निच्चपि । उत्तमलोएहिं समं, मित्तीभाव रयावेइ ॥ २० ॥ " गुर्वादिपरिचये द्यावाल्यात्सद्वासनावासित एव स्याल्कलचीरिवत् । कुलजातिवृत्तायुत्तममैत्री जातु दैवान्नाथ संपादयेत्तथाप्यनर्थपरिहाराय जायत एवाभयकुमारमैत्री त्वार्द्रकुमारस्यानार्यदेशोत्पन्नस्यापि तद्भवसिद्ध्यै जज्ञे । " गिहावेइ अ पाणि, समाणकुलजम्मरूवकमाणं । गिहभारंमि निजुजइ, पहुतणं विअरइ कमेण ॥ २१ ॥"समाण चि' 80 श्रीश्राइविधिप्रकरणम

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134