Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
इवोच्चकैः । स्थातुं तत्रांक्षमोऽमज्जद् भानुमान् पश्चिमाम्बुधौ ॥ २७३ ॥ तत्र सर्वत्रगास्तोकशोकमकटिताध्वना । पूर्वस्याः प्रमृतं ध्वान्तं' माविशत्तरसा सुखम् ॥ २७४ ॥ अन्तःशोकेन लोकः प्राक् सकलोऽप्याकुलीकृतः । तदा तमोभिर्बहिरप्यहो मलिनचेष्टितम् ॥ २७५ ।। त्रैलोक्यमलिनीकारकारणं दूरयंस्तमः । अामृतकरः प्रादुर्बभूव द्विजनायकः ॥२७६ ॥ शशी ज्योस्नारसासारैः कन्यां तिलकमञ्जरीम् । आप्याययत् 'कृपयेव वल्लीमिव नवाम्बुदः ॥२७७॥ यामिन्याः पश्चिमे यामेऽथो विपचिदपश्चिमा । पथिकीव ज्ञातपथोत्तस्थौ किंचिद्विचार्य सा ॥ २७८ ॥ सखीभिः सह सायासीत्सहसाराममध्यगम । चक्रेश्वर्या गोत्रदेव्याः सद्य निश्छद्यमानसा ॥२७९ । माहात्म्यसम सत्पद्ममालाभिः कुलदेवताम् । अभ्यच्च भूयसी भक्तिरिति कन्या व्यजिनपत ॥ २८० ॥ स्वामिन्यकृत्रिमतान्तरभक्त्या मया' यदि। सर्वकालं पूजितासि प्रणतासि स्तुतासि च ।। २८१ ॥ तदानीर्मद्य सधस्त्वं प्रसध निरवद्यगी। दीनाया मामकीनायाः स्वसुः शुदि समादिश ॥२८२॥ नोचेन्मया भवेऽप्यस्मिन् मातरत्याजि भोजनम् । इष्टस्यांनिष्टशङ्कायों को वा भुञ्जीत नीतिवित् ।।२८३॥ तस्या भक्त्या च शक्त्या चेत्युक्तियुक्त्या च तुष्टहृत् । साक्षाद्रभूव देवी द्रागैकाग्र्याकिं न सिद्ध्यति ? ॥ २८४ ॥ जगादापि प्रसादार्दा ' भद्रे ! भद्रं तव स्वसुः । वत्से ! ह.
वेदविच्छेदं कुरु स्वीकुरु भोजनम् ॥ २८५ ॥ मासेन लप्स्यसेऽशोकमजयोः शुद्धिमजसा । तदैव दैवयोगेन तया' सॉस्यसेपि च ॥ २८६ ॥ कदा कथं कनु पुनः स्वस्वसुमेम सङ्गमः । इत्थं पर्यनुयुझे चेदाचक्षेऽहं तदा शृणु ॥ २८७ ।। अपरेण पुरीतोऽस्या दूरेणास्ति महत्तरः । कातराणां दुरुत्तारः कान्तारस्तरुगहरैः ॥२८८ ॥ तस्मिन् समृद्ध। राज्ञोऽपि'न करमसरः कचित् । राजदारा इवांसूर्यपश्याचांत्र शिवा अपि ॥ २८९ ।। मणीमयं च 'तत्रोचैश्चैत्यं श्रीऋषभप्रभोः । भानोविमानमिव यद्विभाति भुवमीगतम् ॥ २९० ॥ जिनेन्द्रमूर्तिनिस्तन्द्रचन्द्रकान्तमणीमयी । तदन्तर्भाति पूर्णेन्दुमण्डलीव दिवोऽन्तरे।। २९१ ।। कल्पद्रुकामसुरभीकामकुंभादिभावतः । माहात्म्यसारमादाय' या व्यधायीव वेधसा ॥ २९२ ।। तस्याः प्रशस्यातिशयस्फूर्तेमर्नेस्त्वमर्चया। जामेनिजाया वृत्तान्तं भोत्स्यसे लप्स्यसे च ताम् ।। २९३ ॥ तत्रान्यदपि ते सर्वे शुभं भावि' सुनिश्चितम् । यद्वा देवाधिदेवस्य सेवया किं न सिध्यति ? ॥ २९४ ॥ यदि सुभ्र! ब्रवीष्येवं तस्मिन् दुरतरेऽन्वहम । जिनार्चार्थ कथं यामि ? पश्चादायामि वा कथम् ॥२९५|| भणामि शृणु सुश्रोणि ! तत्राप्यौपयिकं तदा । कार्योपायो ह्यसंपूर्णस्तर्णमुक्तोऽपि निष्फल: ॥ २९६ ॥ ममास्ति चन्द्रचूडाहः शक्तिमांश्चन्द्रचूडवत् । आदिष्टसर्वकार्येषु तत्परः किङ्करः सुरः ॥ २९७ ॥ रूपं कलापिनः कृत्वा स त्वां नेतेप्सितं पदम् । मदादेशादिव' ब्रह्मादेशाद् ब्राह्मी सितच्छदः ॥ २९८ ॥ देव्येत्युक्ते झगित्येव पतितोऽभ्रान्तरादिव । हृद्यैकलापी प्रकटोऽभूत्कलापी कुतश्चन ।। २९९ ॥ दिव्यं मयूरमारुह्य। तमसह्यगतिक्रमम। जिनार्चनाय देवीव' यात्यांयाति च'सा क्षणात् ॥ ३००॥ तच्चेदं काननं चेताशैत्यकृच्चैत्यमप्यदः । सा च कन्याप्यहं केकी विवेकी सैष 'मे' पुनः ॥ ३०१॥ एतन्मया स्वचरितं कुमारोदीरितं तव । सौभाग्यसार ! किन्तु त्वां स्वच्छा' पृच्छामि किश्चन ॥ ३०२ ॥ मात्र नित्यमायान्त्या अद्य मासोऽप्यपूर्यत । जामेनामापि नाश्रावं सुरसिन्धोर्मराविव ॥३०३ ।। विश्वकसार! विश्वान्तर्भवता भ्रमता कचित् । रूपादिभिः सरूपा मे कन्या कापि न्यरूप्यत ॥ ३०४ ॥ वशंवद इबावादीत् कुमारः स्फारगीस्ततः। वित्रस्तहरिणीनेत्रे ! त्रैलोक्यतरुणीमणे! ॥ ३०५ ॥ भ्रमतापि मया काचिन्नांशेनापि ' समा त्वया । प्रक्षि प्रेक्षिष्यते नापि सदेव प्रेक्ष्यते यतः ॥ ३०६ ॥ युग्मम् ।। परं' शबरसेनायोमटव्यां दिव्यदेहभृत् । दोलाधिरूढः सुप्रौढयौवनश्रीमनोरमः ॥ ३०७ ॥ वाङ्माधुर्यषयोस्पस्वरूपैः सशस्तव । तापसेन्द्रकुमारः'माग्' मयादर्शि सुदर्शने !॥३०८॥ युग्मम् ॥ तस्य' स्वाभाविकप्रेमोपचारविरहस्पतेः । दलचलज्ज्वलदिवाचापि हन्मे मनस्विनि! ।। ३०९ ।। स त्वमेव 'स एव त्वं यदा सा ते स्वसैव सः । विधेर्विलसितं'हन्त किश्चिद्वाचामगोचरः ॥ ३१० ॥ तावत्कीरः कलकलं' कुर्वनाख्यदखर्ववाग् । हुं हुं कुमार ! माग सातं मयाख्यातं चाते बदः ॥ ३११ ॥ नूनं । कन्यैव स मुनिकुमारोऽस्याः स्वसैव च । मझानाद्'मासपूर्तेश्च मेलितांध कथश्चन ॥ २१२ ॥ विश्वसारं स्वसारं चैदयक्षिष्ये तदा मुदा । निमित्तज्ञाय ते कीर! करिष्येऽर्चनमम्बुजैः ।। ३१३ ॥ इत्थं तिलकमञ्जर्या कुमारेण'तु 'सादरम् । साधु साध्वभ्यधाः 'माझेत्युपाहि विहङ्गराद् ॥ ३१४ ।। इतश्च मणिसिञ्जानमजुमजीरराजिनी। वियतः प्रपतञ्चन्द्रमण्डलीभ्रमदायिनी ॥ ३१५ ॥ सितच्छदाभिः सामर्ष सानुराग सितच्छदैः । वीक्ष्यमाणा' कुमाराधैरपि सपीतिविस्मयैः ॥ ३१६ ॥ अतिदीर्घनभोमार्गोल्लङ्घनश्रमविहला । कुमारीकसरस्येका इंसी दिव्या व्यलोलुठीत् ॥ ३१७ ॥ त्रिभिर्विशेषकम् ॥ सा साध्वसवशात्कम्मदेहा स्नेहादिवोच्चकैः । पश्यत्यास्यं कुमारस्य भाषते स्म नृभाषया ॥३१८ ॥ साविक श्रेणिमाणिक्य ! शरणागतवत्सल !त्रोतस्त्रायख त्रायस्व 'कृपासार ! कुमार ! माम् ॥ ३१९ ।। अहं त्वां शरणं प्राप्ता' शरण्यं शरणार्थिनी । यद्बज्रपञ्जरायन्ते' महान्तः शरणागते ॥३२० ।। समिरः 'सुस्थिरः शैलः प्रचल: प्रज्वलज्जलम् । अनल: शीतलवाणुर्मेरुर्मेरुरथाणुकः ॥३२१॥ व्योमिन पद्म'खरे शृङ्गमपि स्याज्जातु कुत्रचित् । कल्पान्तेऽपि न मुञ्चन्ति धीरास्तु शरणागतम् ॥ ३२२ ॥ युग्मम् ।। प्राज्यं राज्यं रजस्यन्ति नयन्ति निधनं धनम् । धीराः'पाणांस्तृणीयन्ति त्राणाय शरणार्थिनाम् ।। २२३ ।। ततस्तस्याः स पिच्छानि करैः कमलकोमलैः । स्पृशन् बभाषेमाभैषीमाभैषीरु! भीरुवत् ॥ ३२॥ नरेन्द्रः खेचरेन्द्रश्च
92
श्रीश्राद्धविधिप्रकरणम्

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134