Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
मादाय भद्दिकपुरं मर्त्यचतत्तरास् ।। ७१४ ॥ जननी जन्मभूमिथ निद्रा पश्चिमरात्रिजा । इष्टयोगः सुगोष्टी' च दुर्योचाः पंच देहिभिः ।। ७१५ ।। अर्द्धमार्गे गतस्याथ मंत्रिणः स्मृतिमागमत् । तत्रैव विस्मृतं किंचिद्वस्तु' सारतरं निजम् ॥ ७१६ || भीसंखेनथि'चरकः 'स्वकसेवकः । भोः प्रयाहि पुरस्थाने वस्तु तचूर्णमानय ।। ७१७ ।। सोऽप्यवक् कथमेकाकी शून्यस्थाने प्रयाम्यहम् | कोपं कृत्वा ततः मैषि' मंत्रिणा' तत्र' सोऽयंगात् ।। ७१८ ।। भिल्लस्तन्तु निजगृहे जगृहे कोपि वस्त्वतः । न ले' सततः पश्चात्यांमात्यं तथाभ्यभात् ॥ ७१९ ॥ क्रुद्धोऽमात्यस्त्वयैवात्तमिति व्यक्तर्मताडयत् । गाढं तत्रैव मूर्छा जहाँ ही कोभमूढता || ७२० ।। मंत्रयंथो कोकयुक् प्राप्तः खं भरिपुरं क्रमात् । सचेतनश्च चरकः शीतळैरनि ढैरभूत् ॥ ७२१ ॥ सार्थ स्वार्थपरं सर्वगतं दृष्ट्वा च दध्यकौ । धिग् भिम् भीसखर्मधमं प्रतागर्वगर्वितम् ॥ ७२२ ॥ यतः - “ चौर-चिंल्लकाई गंबिअ भट्टा य विज्जपाहुणया । बेसा अनरिंदा परस्स पीडं' न' याणंति ॥ ७२३ || " ध्यायमित्येषु पंथानमैजानमटवीमटन् । भ्रामं भ्रामं म्रियते स्म तृषायांतरौद्रहत् ।। ७२४ ।। स च सर्पः स्फुरद्दर्पोऽभूद् भद्दिकपुरे बने । तेन तत्रांमतो मंत्री दष्टो' रुष्टात्मना मृतः ।। ७२५ || सर्पः सोऽपि मृतः प्राप नरकं नरकात्पुनः । उद्घृतोऽजनि वीरांगधूपपुत्रो भवानयम् ।। ७२६ ।। मंत्री च मृत्वा विमलाले ' वापीजलेऽजनि । मराळबाळस्तत्तीर्थं दृष्ट्वा स्वां जातिर्मस्मरत् ॥ ७२७ || सम्यग् नाराधितः ' स्वामी प्राक् तत्तिर्यत्वमाप्नुवम् । ध्यात्वेति जिनमानर्थ पंचानीतैः सुमैरयम् ॥ ७२८ ॥ भृत्वांभोभिरुभौ पक्षौ सार्वमुख्यमसिस्नपत् । इत्याद्याराध्य मृत्वसौ सौधर्मे निर्जरोऽजान ।। ७२९ ॥ ततत्वाधुना पुण्यैर्मृगध्वज महीभुजः । १ मंत्रिणा । २ असं गृहीतम् । शिक्षवः ४ पुत्री सुमैः कुमैः । ६ मुख्यन्निम् । हंसराजांगजो जातोऽस्तीति श्रुत्वा मुनेर्वचः ॥ ७३० ॥ तत्प्राग्भवभवं वैरं स्मरन् जातिस्मृतेरिव । इंसं हन्मीत्यैt । जल्पहंकारादिहागमम् ॥ ७३१ ॥ युग्मम् ॥ वार्यमाणोऽपि पित्राहं तदानीं नैव तस्थिवान् । इहागतस्तु' निर्जिग्ये युग्ये त्वत्सूनुनाऽधुना ॥ ७३२ || एतस्मादेव वैराग्याद् भाग्यादीसादितादहम् । दीक्षां कभीकरिष्यामि स्वामिश्रीदत्तसंनिधौ । ७३३ ॥ इत्युक्त्वा दुस्तर्मः सूरः सूरः स्वस्थानमाप्तवान् । मात्राजीदेविलंब च धर्मे 'श्लाध्या' त्वरैब' हि ।। ७३४ ।। यो यम्मनास्तदांसक्तं सोऽन्यं दृष्ट्वा तदुत्सुकः । स्यादिति क्षितिपोऽप्युच्चैर्दीक्षोत्को दध्यिवांस्तदा ।। ७३५ ।। नौद्यापि किं मे बेराग्यरंगः संगमकृन्मुदा । यद्वा केवळिना' ज्ञानवलिना 'जगदे तदा || ७३६ || तदा ते भविता सम्यग् वैराग्यं योग्यतावशात् । यदा कदाचित्त्वं चंद्रवत्याः प्रेक्षिष्यसेऽगजम् ॥ ७३७ ॥ तस्यास्तु पुत्रो नाद्यापि ' वंध्याया' इव जायते । तत्किं कुर्यामिति ध्यायेद्यावत् क्ष्माभृद्रहः स्थितः ।। ७३८ ।। तावत्तत्रोरुतारुण्यपुण्यः कोऽभ्यागमत्पुमान् । अनंसीश्च नरेशाय कंस्त्वं तेनाप्यपृच्छद्यत ।। ७३९ ।। मतिवति स तं यावत्तावदाविरभूद्दिवि । दिव्या वाग भूप ! विज्ञेयचंद्रवत्याः सुतो यम् ।। ७४० ।। तत्र यदि संदेहस्तवैशान्याभितो दिशि । पंचैव योजनान्यद्रिद्वयांतः कदळीवनम् ।। ७४१ ।। आस्ते' यशोमती तत्र योगिनी ज्ञानयोगिनी । प्रष्टव्या सा समस्तं ते वृत्तांतं व्याहरिष्यति ।। ७४२ ।। इत्याकर्ण्य धरित्रीशः प्रोचैश्वित्रीयमाणहृत् । पुंसा तेन सज्ञानदिशि' तत्रांशु जग्मिवान् ॥ ७४३ || ददर्श योगिनीं तां च सापि मीत्याह तं प्रति । भूभर्तः ! सत्यमेवैतद्यत्त्वया शुश्रुवे वचः ॥ ७४४ ॥ विषमः कोऽपि संसारकांतारगहनक्रमः । चित्रं यत्र विमुचंति तस्यास्त्वा
1
युद्धे । २ रंकारे सूर्यः । 2 दोक्षोत्सुकः ।
दृशा अपि ।। ७४५ ।। भामूलचूढमेतस्य वृत्तं शृणु भणामि भोः । चंद्रपुर्या सोमचंद्रः सितींद्रचंद्रसद्यशा: ।। ७४६ || भार्या भानुमती' तस्य' क्षेत्राद्धैमवतादथ । युग्मं सौधर्मशर्माणि भुक्त्वा तत्कुक्षिमांगमत् ॥ ७४७: । पुत्रः पुत्री च जज्ञाते 'ज्ञातेः प्रमददायिनौ । • नाम्ना ख्यातौ च तौ चंद्रशेखर चंद्रवत्यपि ॥ ७४८ ॥ सार्द्ध प्रवर्द्धमानौ तौ स्पर्द्धमानौ वपुः श्रिया । भवं सस्मरतुः पूर्वमंपूर्व यौवनं भितौ ||७४९|| तावच्चंद्रवती पित्रा तुभ्यं प्रादायि सादरम् । विवाहिता पुनश्चंद्रशेखरेण यशोमती ।। ७५० ।। तौ च पूर्वभवाभ्यासान्मिथों ऽत्यंतनुरागिणौ । सकामौ कर्तुकामौ प्राग्भवसंबंधमेव धिक् ।। ७५१ ।। जीवानां काप्यनिर्वाच्या ही ही भवकुवासना । युया प्रवृत्तिरीदृक् स्यात्तयोरुत्तमयोरपि ।। ७५२ ।। यदाचालींर्गाग लेस्त्वमाश्रमं प्रत्यविश्रमम् । आहूतश्चंद्रवत्यासौ वेष्टसिद्ध्यै तदा मुदा ।। ७५३ ।। त्वद्राज्य ग्रहणायैवांयातोऽपि सुकृतात्तव । उसंभादिवाभिर्द्राग् विफळीभवति स्म सः ॥ ७५४ ॥ त्वं च वंचनया नानावचोरचनया रयात् । पर्यवासायथास्ताभ्यां विदधोऽपि हि भवत् ।। ७५५ ।। आराधितस्ततस्तेन' कामदेवाख्ययक्षराद । प्रत्यक्षः क्षिममाचख्यौ किं कुर्वे तब भोः प्रियम् ।। ७५६ । सोsवक् चंद्रवतीं मे द्राग् देहि यशस्ततोंऽजनम् । तस्मै दत्वब्रवीदस्माददृश्यीकरणांजनात् ।। ७५७ ॥ न मृगध्वणराद् यावद् द्रष्टा 'चंद्रवतीसुतम् । तया विलासिनं तावन' त्वां ज्ञास्यति कश्चन ।। ७५८ ॥ युग्मम् ।। तस्मिन् दृष्टे पुनारामा स्फुटीभाव्यंखिलं वदः । इति यक्षोक्तिहृष्टोऽसौ ययौ चंद्रवतीगृहम् ॥ ७५९ ।। स्वैरं चिरं तत्र तिष्ठन् अदृश्योंऽजनयोगतः । सोऽजीजनच्चंद्रवत्यां पुत्रं चंद्रांकनामकम् ॥ ७६० ।। यक्षप्रभावान्न' ज्ञातं तस्य जन्मादि केनचित् । जातमात्रं च तं १ मिमं विभतिरहितं यथास्यात्तथा । २ निर्वापणात् । ३ चतुरोऽपि ।
26
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134