Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 61
________________ ततो मृत्वा तौ तद्दष्कर्मणा प्रथमं नरकं गतौ । यदुक्तं वेदान्तेऽपि-" प्रभास्वे मा मतिं कुर्यात्माणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति प्रभादग्धो न रोहति ।। १ ।। प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं स्वर्गस्थमपि पातयेत ॥२॥" प्रभास्वं साधारणद्रव्यमित्यर्थः । नरकोध्धृतौ च तो जातौ सरीसृपौ । ततो द्वितीयप्रथिव्यां नारको । ततो गृध्रौ । ततस्तृतीयपृथिव्यां एवं एकद्व्यादिभवान्तरितो सप्तसु पृथ्वीषु एकद्वित्रिचतुःपञ्चेन्द्रियतिया च द्वादशसहस्रभवेषु स्तरदुःखमनुभूय बहुक्षीणतदृदुष्कर्माणौ युवां जातौ । द्वयोरपि द्वादशद्रम्मोपभोगाद् द्वादशसहस्रभवेषु तादृग् दुःखमस्मिन् भवेऽपि द्वादशकोटिनिर्गमनं द्वादश वारान् बहूपक्रमेऽपि धनलाभधनहानिपरगृहदास्यदुःखादि जातं । कर्मसारस्य च तदज्ञानद्रव्योपजीवनादपि निष्पज्ञत्वनिर्बुद्भित्वाद्याधिकं । इति श्रुत्वाद्वाभ्यां श्राद्धधर्म प्रपद्य प्रायश्चित्तपदे द्वादश द्रम्माः सहस्रगुणा ज्ञानसाधारणयोरुत्पन्न एवार्पणीया इति नियमो जगृहे । ततो द्वयोरपि पाकर्मक्षयानोत्पत्तिभवनेन सहस्रगुणतदर्पणेन च क्रमाद द्वादशकनककोटयोऽभूवन् । ततो महेभ्यसुश्रावकतया सम्यग् ज्ञानसाधारणद्रव्यरक्षातदुत्सर्पणादिना श्राद्धधर्ममाराध्य प्रव्रज्य च सिद्धौ ।" इति ज्ञानसाधारणद्रव्योपरि कर्मसारपुण्यसारकथानकम् ।।" ज्ञानद्रव्यं हि देवद्रव्यवन कल्पते एव श्राद्धानां । साधारणमपि द्रव्यं संघदत्तमेव कल्पते व्यापारयितुं नत्वन्यथा । संघेनापि सप्तक्षेत्रीकार्य एव व्यापार्यं न मार्गणादिभ्यो देयं । सांपतिकव्यवहारेण तु यद् गुरुन्युञ्छनादिना साधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामर्पणे युक्तिरेव न दृश्यते । शालादिकार्ये तु तद व्यापार्यते श्राद्धैः । एवं ज्ञानसत्कं कागदपत्रादि साध्वाधर्पितं श्राद्धन स्वकार्ये न व्यापार्य । स्वपुस्तिकायामपि न स्थाप्य समधिकनिष्क्रयं विना। साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् । स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थ गुरुभिर्विह्रियते, तेन गुर्वर्पिततद्ग्रहणव्यवहारो दृश्यते । गुर्वादेशं विना च साधुसाध्वीनां लेखकपाल्लेखनं वस्त्रसूत्रादिविहरणमपि न कल्पते इत्याद्यपि चिन्त्यं । तदेवं स्वल्पोपजीवनमात्रेऽपि मात्राधिकं दारुणविपाकं विज्ञाय विवेकिभिर्देवज्ञानसाधारणद्रव्याणां स्वल्पोऽप्युपभोगः सर्वथापि परिहार्यः । अत एव मालोदघट्टनपरिधापनिकामोचनन्युछनकरणादावपि तदैव द्रव्यार्पणं युक्तं । तथासंभवाभावेऽपि यथा यथा शीघ्रमर्पयति, तथा तथाऽधिक गुणो, विलम्बकरणे हि जातु दुर्दैवात्सर्वस्वहानिमत्यादिसंभवे दुर्गत्यादि दुर्वारं सुश्राद्धस्यापि । श्रूयते हि महापुरे पुरे महेभ्यः श्रेष्ठी ऋषभदत्तः परमाईतः। पर्वाण चैत्ये गतः । पार्चे द्रव्याभावादुद्धारके परिधापनिकार्पणं प्रतिपेदे । सद्यश्च तेनान्यान्यकार्यव्यग्रेण सा ना र्पिता । अन्यदा दुर्दैवात्तद् गृहे धाटी प्रविष्टा । सर्वस्वं लुण्टितं । श्रेष्ठी शस्त्रहस्तो भीतर्खण्टाकैः शस्त्रघातहतो मृत्वा तत्रैव पुरे निर्दयदरिद्रकृपणमहिषवाहकगृहे महिषो जातो निरन्तरं निरादिभारं प्रतिगृहं वहति । तच्च पुरमुचैस्तरं नदीनीरं च नीचस्तरं तेनोच्चैस्तरभूचटनाहोरात्रभारवहनबहुक्षनिरन्तरनिर्दयनाडीघातादिभिर्महाव्यथाश्चिरं सेहे । सोऽन्येधुर्नव्यनिष्पद्यमानच्चत्यजगतीकृते जलं वहंश्चैत्यार्चादि दृष्ट्वा जातजातिस्मृतिश्चैत्यं कथमप्यमुश्चन् ज्ञानिवचसा प्राग्भवपुत्रैद्रव्यं दत्वा महिषवाहकान्मोचितः । प्रागभवोक्तं देवदेयं सहस्रगुणं प्रदायानृणीकृतोऽनशनेन स्वर्गतः क्रमान्मोक्षं च । इति देयार्पणेविलम्बकरणे दृष्टान्तः । तस्माद्देवज्ञानादेर्देयं क्षणमपि न स्थाप्यं । अन्यस्यापि हि देयस्य प्रदाने विवकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः। यदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं । तच्च कथमुपभुज्यते । कथं वा तल्लाभादि गृह्यते ? । पूर्वोक्तदेवादिद्रव्योपभोगदोपप्रसंगात् । तस्मात्सद्य एव तदर्पणीयं । यस्तु सद्योऽपयितुमशक्तस्तेनादावेव पक्षार्द्धपक्षाद्यवधिः स्फुटं कार्यः । अवधिमध्ये च स्वयमय मार्गणादि विनापि । अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उद्ग्राहणिकापि शीघ्रमभग्नतयातचिन्ताकारकैः स्वद्रव्यवदेवादिद्रव्येऽपि कार्या, अन्यथा बहुविलम्बे दुर्भिक्षदेशभङ्गदौःस्थ्याद्यापातस्यापि सभ्मवादहूपक्रमेऽपि तदसिद्धेः । तथा च महादोषः-" यथा-महेन्द्रपुरेऽईच्चैत्ये चन्दनभोगपुष्पाक्षतफलनैवेद्यदीपलकोशपूजोपस्करतत्समारचनचैत्यसमारचनचैत्यद्रव्योदग्राहणिकातल्लेख्यकसुयत्नतत्स्थापनतदायव्ययादिचिन्तायां पृथक् पृथक् चिन्ताक रिः प्रत्येकं चत्वारश्चत्वारः श्रीसङ्घन नियोजिताः सम्यक् चिन्तां कुर्वन्ति । अन्यदा मुख्याश्चिन्ताकृदुद्ग्राहणिकाकरणादौ यत्तद्वचनश्रवणादिना दूनस्तञ्चिन्तायां शिथिलीभूतः । 'मुख्यानुयायिनो व्यवहाराः' इत्यन्येऽपि शिथिलीभूताः। तावता देशभङ्गादिना बहु देवद्रव्यं विनष्टं । तत्कर्मणा सोऽसंख्यभवान् भ्रान्तः । इति चिंताशैथिल्ये ज्ञातम् । तथा देवादिदेयं सम्यगेवार्य नतु घृष्टकूटनाणकादिना, यथा कथश्चित् देवद्रव्योपभोगदोषापत्तेः । तथा देवज्ञानसाधारणसंबन्धिगृहादृक्षेत्रवाटिकापापाणेष्टकाकाष्ठवंशकवेल्लुकमृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिकाचङ्गेरीधूपपात्रकलशवासकुंपिकादिकं श्रीकरीचमरचन्द्रोदयझल्लरीभर्यादिवाद्यसाबाणसिरावकजवनिकाकम्बलकटकपाटपट्टपट्टिकाकुण्डिकाकुम्भउरसकज्जलजलप्रदीपादिक चैत्यशालापणालाद्यागतजलाद्यपि च स्वकार्ये किमपि न व्यापार्य, देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसावादीनां मलिनीभवनत्रुटनपाटनादिसंभवेत्वधिकदोषोऽपि । आह च-" विधाय दीपं देवानां पुरस्तेन पुनर्नहि । गृहकार्याणि कार्याणि तिर्यपि भवेद्यतः ॥ १॥" इन्द्रपुरे देवसेनो व्यवहारी । तस्य धनसेन औष्ट्रिकः सेवकः । तस्य गृहानित्यमेका उष्ट्रिका देवसेनगृहे समेति । कुट्टयित्वा धनसेनेन गृहे नीतापि पुनर्देवसेनगृह एव यात्वा तिष्ठति । इभ्येन मूल्येन गृहीत्वा स्थापिता । 60 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134