Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 34
________________ परसाधकीभूतः कृष्णचतुर्दशीरात्रौ श्मशाने खड्गपाणिः शवस्यांनी म्रक्षयन् 'भीतो'नमस्कारं सस्मार, त्रिरुत्थितेनापि शबेन तं प्रत्य॑मभूष्णुना त्रिदंड्येव हतः स्वर्णनरः सिद्धस्तस्य ततो महर्दि शिवचैत्याचीकरत् , इत्यादि। परलोकेतु बटशबालिकादयः, यथा सा म्लेच्छवाणविद्धा साधुदत्तनमस्कारात्सिहलेशस्य मान्यपुत्रीत्वेनोत्पमा क्षुतसमयमहेभ्योक्तनमस्काराद्यपद श्रतेर्जातिस्मरापंचशत्या पोतैरागत्य भृगुपुरे शबलिकाविहारोदारमकारयदित्यादि । तस्मात्सुप्तोत्थितेन पूर्व नमस्कारं स्मर्तव्यस्ततो धर्मजागर्या कार्या । यथा-"कोहं का मम जाई, किं च कुलदेवया च के गुरुणो । को मह धम्मो के वा, अभिग्गहा का अवस्था मे॥१॥ किंमेकडं किच्चंमि किच्च सेसं, कि सकणिज्जं न समायरामि । किं मे परोपासइ किं च अप्पा, किं वाहं खलिअं'न विवज्जयामि ॥२॥" एवमद्य का तिथि: १ किं वाईता कल्याणकं ? किं वाद्य मम कृत्यमित्यादि । अत्र स्वकुलधर्मवतादेः स्मरणं भावतः, गुर्वादेस्तु द्रव्यतः, कुत्र देशे पुरे ग्रामे स्थाने वास्मीति क्षेत्रतः, कः कालः प्रभातादिः संप्रतीति च कालतः, इदं च सर्वमादिशद्वेन संगृहीतं । एवं स्मरणे हि जीवसावधानत्वतत्तद्विरुद्धकर्मस्वदोषादिपरिहारस्वनियमनिर्वाहनव्यगुणविशेषधर्मार्जनादयो गुणाः । श्रूयते ह्योनंदकामदेवाचैरपि धर्मजागर्यामतिबुदैः प्रतिमादिविशेषधर्मकरणादि । अथोत्तरार्द्धव्याख्या-"पडिकमिअत्ति" ततश्चेत्पतिक्रामकस्तदा पतिक्रम्य रात्रि प्रतिक्रमणं कृत्वा । तद्विधिरग्रे वक्ष्यते । यो न' प्रतिक्रामति तेनापि रागादिमयकुस्वप्नप्रवेषादिमयदुःस्वप्नयोरनिष्टसूचकताक्स्वप्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलंभेऽष्टोत्तरशतोच्यासमानः कायोत्सर्गः कार्यः । यदुक्तं व्यवहारभाष्ये-"पाणिवह 'मुसीवाए, अदत्त मेहुँण 'परिंगहे सुमिणे। सयमेगं तु अण्णूणं, ऊसासाणं झविजाहि ।।१।। महन्बयाई झाइजा सिलोगे पंचवीसई । इत्थीविष्परिआसे' अ सत्तावीस सिलोइओ ॥२॥" माणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च, मैथुने तु कृते द्वितीयगाथोत्तरार्दै ष्टोत्तरशतोच्छासोत्सर्गस्योक्तत्वात्कारितेऽनुमोदिते च शतमेकमन्यूनमुनासानां क्षपयेत् पंचविंशत्युच्यासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेदिति भावः १ अथवा महाव्रतानि दशवैकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत्तेषामपि प्रायः पंचविंशतिश्लोकमानत्वात् , यदिवा यान् तान् वा स्वाध्यायभूतान् पंचविंशतिश्लोकान् ध्यायेदिति ।२। तद्वत्तौ आद्यपंचाशकवृत्तावपि जातु मोहोदयात् कुस्वप्ने स्त्रीसेवादिरूपे तत्कालमुत्थायर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छासप्रमाणः कायोत्सर्गः कार्य इति । कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग् बहुनिद्रादिप्रमादे पुनरेवं कायोत्सर्गः क्रियते । जातु दिवापि निद्रायां कुस्वप्नाद्युपलंभे। एवं कायोत्सर्गः कर्तव्यो विभाव्यते, परं तदैव क्रियते । संध्याप्रतिक्रमणावसरे वेति ? निर्णयो बहुश्रुतगम्यः । विवेकविलासादौ त्वेवमुक्तं-“ सुस्वमं प्रेक्ष्य न स्वयं कथ्यमति च सद्गुरोः । दुःस्वमं । पुनरालोक्य' कार्यः प्रोक्तविपर्ययः ॥१॥ समधातोः प्रशांतस्य धार्मिकस्यापि' नीरुजः । स्याता पुंसो जिताक्षस्य स्वमौ सत्यौ 'शुभाशुभौ ॥ २ ॥ अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतश्चिंतासंततिसंभवः ।।३।। देवताधुपदेशोत्थो धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च स्वमः स्यानवधा नृणाम् ॥४॥युग्मम् ।। प्रकारैरादिमैः पड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वमः सत्यस्तु त्रिभिरुत्तरैः ॥ ५॥ रात्रेश्चतुर्षु यामेषु दृष्टः' स्वप्नः फलप्रदः । मासैदशभिः पदभित्रिभिरेकेन 'चक्रमात् ॥६॥ निशांत(त्य)घटिकायुग्मेदशाहात्फलति 'ध्रुवम् । दृष्टः सूर्योदये स्वमः सद्यः फलति निश्चितम् ।। ७॥ मालास्वमोऽहि दृष्टश्च तथाधिव्याधिसंभवः । मलमूत्रादिपीडोत्यः स्वप्नः ' सर्वो निरर्थकः॥ ८ ॥ अशुभः पोक शुभः पश्चात शुभो वा प्रागथाशुभः । पाश्चात्यः फलदः स्वप्नो दुःस्वप्ने शांतिरिष्यते ॥ ९॥" स्वप्नचिंतामणिशाने ऽपि-"स्वप्नमनिष्टदृष्टा 'सुप्यात्पुनरपि निशामवाथि । न कथं कथमपि'कथयेत्केषांचित् 'फलति 'न'स तस्मात् ॥१०॥ उत्थाय जिनं पातायति यः स्तौति वाऽयवा स्मरति । पंचनमस्कृतिमंत्रं दुःस्वप्नस्तस्य वितथः । स्यात् ॥ ११ ॥ पूजादीन्यपि 'रचयेदेवगुरूणां तपश्च निजशत्था । सततं धर्मरताना 'दुःस्वप्नो भवति सुस्वप्नः ॥ १२॥ देवगुरूणां स्मरणं नामग्रहणं मुतीर्थसूरीणाम् । विरचय्य 'स्वपिति यदा न कदाप्योप्नोति दुःस्वप्नम् ॥ १३ ॥ निष्ठीवनेन दद्रवादेस्ततः कुर्यान्निघर्षणम् । अंगदााय पाणिभ्यां वजीकरणमोचरेत् ॥ १४ ॥ प्रातः 'प्रथममेथि स्वपाणि दक्षिणं 'पुमान् । पश्येद्वाम' तु वामाक्षी निजपुण्यप्रकाशकम् ॥ १५॥ मातृप्रभृतिवृद्धानां नमस्कारं करोति यः । तीर्थयात्राफलं तस्य तत्कार्योऽसौ दिने दिने ॥१५॥ अनुपासितवृद्धानामसेवितमहीभुजाम् । अवारमुख्यासुहृदां रे'धर्मार्थतुष्टयः ॥ १६ ॥ इति " । प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्व सच्चित्तादिचतुर्दशनियमग्रहणं स्यात् । अप्रतिक्रामकेनापि सूर्योदयात् प्राक् चतुर्दशनियमग्रहणं' यथाशक्ति नम व्यासनकासनादि यथागृहीतसञ्चित्तद्रव्यविकृतिनैयत्यादिनियमोच्चारणरूपं देशावकाशिकं च कार्य । विवेकिना हि पूर्वं सद्गुरुपाचे सम्यक्त्वमूलः श्रावकधर्मो यथाशक्ति द्वादशव्रतात्मकः प्रतिपत्तव्यस्तथा सति सर्वांगीणविरतेः संभवाद्विरतेश्च महाफलत्वादविरतेश्च निगोदादीनामिव मनोवाकायव्यापाराभावेऽपि बहुकर्मबंधादिमहादोषात् । सया चोक्तं-" भाविना 'भविना येन स्वल्पापि विरतिः कृता । स्पृहयंति सुरास्तस्मै स्वयं तो 'कर्तुमक्षमाः ॥ १ ॥ अकुर्वतोऽपिकवळाहारमेकेंद्रियोगिनः। यत्रोपवासपुण्याव्यास्तत्तत्रांविरतेः' फलम् ॥ २ ॥सावधं चित्तवाकायैरकुर्वतोऽपि जन्मिनः । श्रीश्राद्धविधिप्रकरणम् 33

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134