Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 102
________________ स्वं पदमासदत् ॥ ७३७ ॥ अयो कथश्चिदापृच्छच पृथिवीशं । कुमारराद् । दाभ्यां मियाभ्यां सहितः प्रतस्थे स्वपुरं प्रति ॥ ७३८ ॥ सैप संप्रेषणांयातसामन्तसचिवैर्वृतः । बुबुधेऽपि ' बुधर्मार्गे भूपभूरिभ्यभूरपि ॥ ७३९ ।। स्थाने स्थाने मार्गभूपैः स कृती कृतसत्कृतिः । क्रमात् कियदिनै रत्लविशाला 'माप्तवान् पुरीम् ॥ ७४० ।। तां च दृष्ट्वा कुमारस्य ऋदिविस्तारसारताम् । समरसिंहोऽपि भूपोऽभ्यागाद्भरिमहेभ्ययुक् ॥ ७४१॥ वसुसारादिमहेभ्ययुक् परा पुरी ततः। प्रावीविशत्तमुशिः कटरे पुण्यपाटवम् ॥ ७४२ ॥ कृतेष्वयौचित्यकृत्येष्वौचितीचतुरः 'शुकः । कुमारस्याखिल वृत्वं नृपादीनां पुरोऽभ्यधात् ।। ७४३ ॥ श्रुत्वा' सत्वाद्भुतं तच्च ते चमञ्चक्रिरेतराम् । तत्पशंसकमखराः सर्वेऽप्युर्वीश्वरादयः॥ ७४४ ॥ प्राप्तमन्येद्यरुद्यानं विद्यानन्दगुरुत्तमम् । वन्दितुं रत्नसाराद्या नृपायाश्च मुदा ययुः ॥ ७४५ ॥ यहिदेशनामान्ते माकान्तेन सविस्मयम् । रत्नसारकुमारस्य पपच्छे प्राग्भवं गुरुः ।। ७४६ ॥ सोऽप्युवाच चतुर्बानी राजन् ! राजपुरे पुरे । धात्रीशपुत्रः श्रीसारः थीसारः सर्वथभिवत ॥ ७४७॥ श्रेष्ठिमन्त्रिक्षत्रियाणां पुत्रा मित्राणि तस्य च । तैः पुमथै त्रिभिः सोऽभादुत्साह इव जङ्गमः ।। ७४८ ॥ कलासु कौशलं मित्रत्रयस्य क्षत्रियात्मजः । दृष्ट्वा स्वं तज्जहं निन्दन्नुर्धानममानयत् ॥ ७४९ ॥ राशीगृहेऽन्यदा दत्तखात्रः कश्चित्सलोपत्रकः । बदचौरो भटैर्वध्यश्चादिष्टः क्रुद्धभूभुजा ।। ७५० ।। वधाये वधकैर्नीयमानश्च स कुरङ्गवत् । त्रस्तहम् ददृशे दैवात् श्रीसारेण कृपालुना ।। ७५१ मन्मातुर्द्रव्यहर्चायमिति हन्ताम्यन स्वयम् । इत्युक्त्वा घातकेभ्यस्तं लात्वा सोडगावहिः पुरात् ।। ७५२ ।। हृदयालुदेयालुस्तं स्तेनं ' स्तैन्यानिवार्य सः। ममोच। गुप्तत्याशु सापराऽप्यहो! रूपा ।। ७५३ । सर्वेषां पत्र सर्वत्र । स्युमित्राणि च शत्रवः । इति कश्चित् क्षितीशस्य मोचे वचौरमोचनम् ॥ ७५४ ।। वधः शस्त्रं विना राज्ञामांझाभङ्ग इति ठुधा । ततः क्षितीशः श्रीसारं नितरां निग्भसंयत् ॥ ७५५ ॥ ततोऽतिदूनः सोऽन्यूनमन्युर्दाग निर्ययौ पुरात् । मानिनां । मानहानिर्हि। प्राणहानेविशिष्यते ॥ ७५६ ॥ ज्ञानदर्शनचारित्रैरिवीत्मा स कुमारराद् । अनुजग्मे त्रिभिमित्रमित्रत्वाव्याभिचारिभिः ।। ७५७ ॥ यतः-"जानीयात्पेषणे भृत्यान् 'बान्धवान् व्यसनागमे । मित्रमापदि काले च भार्या च विभवक्षये ॥ ७५८ ।। " सार्थेन यान्तस्तेऽरण्ये' सार्थभ्रष्टाः क्षुधार्दिताः। व्यहं भ्रान्त्वाः कचिद् ग्रामे प्राप्ता भोज्यान्यसज्जयन् ।। ७५९ ॥ तेभ्यो भिक्षामादातुं दातुं ' चाभ्युदयं परम् । जिनकल्पी मुनिस्तत्राययौ स्वल्पीभवद्भवः ॥ ७६० ॥ भद्रकप्रकृतित्वेनोल्लसद्भावोऽवनीशमः । तस्मै दानं ददे प्रत्योददे भोगफलं किल ॥ ७६१ ॥ द्वाभ्यां सुह या पामोदि तव विधाप्यन्वमोदि च । यद्वा युक्तं। सवयसां समानसुकृतार्जनम् ॥ ७६२ ।। दीयतां दीयतां ' सर्वमीम् योगः पुनः कानः । तावित्युक्त्याधिकश्रद्धाइप्त्यै मायां च चक्रतुः ॥ ७६३ ॥ क्षत्रपुत्रस्तु' तुच्छात्मा तद्दानावसरेऽवदत् । स्थाप्यमस्मत्कृते किश्चित् क्षुधा ः समाप्रभो ! भृशम् ।। ७६४ ॥ दानविघ्नाद् भोगविघ्नं। सेत्यबध्नान्मुधा कुधीः । राजा' हुताः पुनः पापुः स्वपदं च मुदं च ते ।। ७६५ ॥ राज्यं श्रेष्ठिपदं मंत्रिपदं वीराग्यता क्रमात । ते मध्यमगुणा भुक्त्वा चत्वारोऽपि विपेदिरे ॥ ७६६ ॥ श्रीसारस्तेष्वभूद्रत्नसारः सत्पात्रदानतः । श्रेष्ठ्यंमात्यसुतौ चास्य' पत्न्यो । स्त्रीत्वं हि मायया ॥ ७६७ ।। क्षत्रपुत्रश्च कीरोऽभूचिर्यक्त्वं दानविघ्नजम् । तस्य तादृक्षवैदग्ध्यं ' प्राग्ज्ञानबहुमानजम् ।। ७६८ ।। श्रीसारमुक्तचौरश्च तापसव्रततोऽभवत् । चन्द्रचूडसुरो रत्नसारसाहाय्यकारकः ॥ ७६९ ।। श्रुत्वेति क्षितिपालाद्याः' पात्रदानेऽतिसादराः। आंदम व्यधुः सम्यग् बुद्ध तत्वे हि कोऽलसः ? ॥ ७७० ॥ अहो ! महीयसां धर्मः सहस्रांशुरिवोल्लसन् । तमः प्रमथ्य सन्मार्गे समग्रान् यः प्रवर्तयेत् ।। ७७१ ॥ पुण्यप्राग्भारसारश्च रत्नसारकुमारराद् । सह मियाभ्यां बुभुजे भोगांश्चिरमनुत्तरान् ॥ ७७२ ॥ स्वभाग्यैरेव सिद्धार्थः पुमर्थद्वयमेव सः। अन्योऽन्यांबाधया साधु साधयामास शुदधीः ॥ ७७३ ॥ रथयात्रास्तीर्थयात्रा'रूप्यस्वर्णमणीमयीः । प्रतिमास्तत्प्रतिष्ठाश्च प्रासादांश्च। मुदाहताम् ॥ ७७४ ॥ चतुर्दा सङ्घसत्कारानुपकारान्परेध्वपि । स चिरं रचयामास श्रियः फलमिदं खलु ॥ ७७५ ॥ युग्मम् ।। संसर्गात्तस्य कान्ते ते उभे अपि बभूवतुः । तद्वत्सम्यग्धर्मनिष्ठे' सुसंसर्गान किं भवेत् ? ।। ७७६ ॥ सपियाद्वितयः स्वायुःक्षये पण्डितमृत्युना । स मापदच्युतं कल्पं श्राद्धस्यैषा गतिः परा ।। ७७७ ।। ततश्युतो विदेहेषु सम्यक्श्रीधर्ममाईतम् । स समाराध्य लब्धा'च' मस मोक्षसुखश्रियम् ॥ ७७८ ॥ रत्नसारचरितादुदीरितादित्यमब्रुतत्तयावधारितात् । पात्रदानविषये परिग्रहस्वेष्ठमानविषये च यत्यताम् ।। ७७९ ।। " इति पात्रदाने परिग्रहपरिमाणे च रत्नसारकथा." एवं साध्वादिसंयोगेऽवश्यं सुपात्रदानं प्रतिदिनं विवेकी विधिना विधत्ते । तथा यथाशक्ति तदवसराधोयातसाधर्मिकान् सह भोजयति । तेषामपि पात्रत्वात् तद्वात्सल्यविध्यायग्रे वक्ष्यते । तथा ददात्यौचित्येनान्येभ्योऽपि द्रमकादिभ्यः। न प्रत्यावर्चयति तानिराशान् । न कारयति कर्मबन्धम् । न गईयति धर्मम् । न भवति निष्ठुरहृदयः । भोजनावसरे द्वारपिधानादि न हि महतां दयावतां वा लक्षणम् ।श्रूयतेऽपि चित्रकूटे चित्राङ्गदनृपः, शत्रुसैन्यैर्दुर्गे वेष्टितेऽपि तत्मवेशभयोद्रेकेऽपि भोजनकाले प्रतोली मत्यहमुद्घाटयामास । तन्मर्मणा तु गणिकोक्तेन शत्रुभिदुर्गप्रहादि कृतं । ततः श्राद्धेन भोजनसमये दारं न पिघातव्यं, श्रीश्राद्धविधिप्रकरणम 101

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134