Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 28
________________ पुत्रं 'स्वप्रियायै स आर्पयत् ॥ ७६१ ॥ सा तं' यशोमती' त्वात्मजातपालमपालयत् । पत्युरास्यमयपश्यत्यही स्नेहो पगीरणास॥७६२!! क्रमात 'स्फारतारुण्यलावण्योल्लासशालिनम् । निध्याय' दध्यषी सौचैर्वियोगार्ता यशोमती ॥ ७६३ ॥ चंद्रवस्यां भृशासक्तिचेतसं' चंद्रशखरम् । नित्यपोषितकांतेव' जातु प्रेझेऽपि नो पतिम् ॥ ७६४ ॥ एनमेवाथ रमणं रमणीयं विषायतत् । पालितस्यव सालस्य गृङ्गाम्यस्य स्वयं फलम् ।। ७६५॥ एवं ध्यात्वा च हित्वा च विवेकच्छेकतामियम् । तमभाषत भो भद्र! मां त्वमाद्रियसे यदि ॥ ७६६ ॥ तदा'ते' प्राण्यराज्यं स्यादहं च वशवर्तिनी । भुत्वेत्यंतर्किसांत्युप्रघातात इव सोऽब्रवीत् ।। ७६७ ।। मातः! किमिदमश्रव्यमवक्तव्यमयुक्तकम् । ब्रवीषि सब्रिवीभाई मुभग! स्यां प्रेमूस्तव ॥७६८॥ किंतु चंद्रवती राशी मृगध्वजमहीभुजः । इति श्रुत्वांशु'तत्वार्थ ज्ञातुमातुरमानसः ॥७६९ ॥ तदीयां दुःभवां वाचमवमन्य स सत्यबीः। पित्रोर्वीभापरीक्षार्थ निर्गतोऽद्य च तेऽमीमत् ।। ७७०॥ युम्पम् ॥ सा वकीवोभयभ्रष्टा पतिपुत्रवियोगिनी । वैराग्यापोगिनी जझे जैनसाध्व्याययोगसः॥७७१॥साहं यशोमती सम्यग्भवभावनयांशु मे। उत्पेदानं कियदज्ञानं जाने तेनाखिवं दः ॥७७२।। सेनैव दक्षयक्षेणाऽतरीक्ष्योत्या मदंतिके। माहायिष्टा' मयाप्येत्तदाख्याहि यथास्थितम् ॥ ७७३।। इय॑नाकर्ण्यमाकर्ण्य चुक्रोधोपैश्विखेद च । महींहदुर्वृत्तांञ्चित्तं कस्य न दद्यते ।। ७७४ ॥ ततस्तत्प्रतिबोधार्थ साभ्यधान्मधुरध्वनिः । योगिनी योगिनीवाणीरीत्या सत्यार्थवेदिनी ।। ७७५ ॥ " कवण केरा पुत्र मित्रारे, करण केरी नारी । मुहिभां मोहिओ मेरी, मूढ भणइ अविचारी ॥७७६।। जागि न जोगी हो हो होहो जाईन जोग विचारा । मलिहा मारग आदरि. मारग जिम पामि १ वृक्षविशेषस्य । २ माला ॥ 3 अंतरीक्षोक्त्या इत्यपि पाठः । ४ राजा। भवपारा॥७७७॥(आंचली)अतिहिं गहना अतिहिं कूदा, अतिहिं अथिर संसारा। भामओ छांडी योग जुमांटी, कीजइ जिणधर्मसारा ७७८।। जागिनजोगी०॥मोहिई मोहिमो कोहिइ खोहिओ, कोहि वाहिओ धाइ । मुहिआ बिहुं भवि अवरकारणि, मलदुःसिओथाइ ।। ७७९।। जागिन०।। एकने काजिइं बीहे खंचे, त्रिणि संचे च्यारि वारे । पांचइ पाले छैइ टाले, आपिद आप उतारे ॥ ७८० ॥ जागिनजोगि०॥ इति योगिनीवाणी"। तभिशम्य 'नृपः सम्यग् जातशांतविरक्तहत् । तामनुज्ञाप्य' चंद्रांकयुग 'ययौ 'स्वपुरीपनम् ॥ ७८१ ॥ प्रेष्य'चंद्रांकमीकार्य मंत्र्यादीन् । स्वसुतान्वितान् । स ' व्याजहार ' संसारोद्विग्नस्तत्व निमग्नपीः।।७८२।। तपस्यामहादास्ये दास्येनेव भवेन' यत् । पराववेऽस्मि भृशं राज्यं देयं शुकाय तु ।।७८३।। गृहमेष्यामि नैवाईमाहुमंत्र्यादयस्ततः। गृहमोगम्यतादेव! दोषः को हि गृहागमे ॥७८४॥ निर्मोहतायां गृहमप्यरण्यमन्यथा पुनः। अप्यरण्यं गृह मोहादेव 'बंधो हिदेहिनाम् ॥ ७८५ ।। तदांग्रहाद 'गृहं माप मापतिः 'सपरिच्छदः । उपक्षितींद्रं चांद्राक्षीचंद्रांक चंद्रशेखरः ।।७८६॥ ततः संस्मततपावचन: स कथंचन । केनाप्यज्ञात एवांगात्स्वपुरं जीववज्जवात् ॥७८७॥ शुकराजाय राजथि राज्य प्राज्योत्सर्ददे । प्रस्थाददे च प्रव्रज्यांनुमतिं वेतनं 'ततः ॥७८८॥ राशि ' तस्मिन्नभिभवोदयभियमुपेयुषि । युक्तमासादयापास पोल्लासमय यामिनी ।।७८९॥ तमोभरेऽपि पितमास्तदा दध्यो 'मृगध्वजः। कदांध भावि सुपातर्मोदिष्ये दीक्षया कदा ॥७९०॥ कदाच निरतीचार चारुचारित्रचर्यया । चरिष्यामि'करिष्यामि कृत्स्नकर्मक्षयं कदा ॥७९१॥ इत्युच्चैश्चटदुत्कर्षः शुमध्यानकतानधीः । स तथा भावना कांचित विभावर्यामभावयत ॥ ७९२॥ पातर्यथा निशीथिन्या समं दुष्कर्मणां क्षयात। प्रमज्या । २ चटदुरका इस्यपि पाठांतर । स्पादिवोदगात्तस्य केवळ हेरिना सह ॥७९३॥ महायत्नोऽप्पैहिकः स्याद्विहितोऽपि हिनिष्फलः । धर्मसंकल्पमात्रेणाप्येवं केवग्यप्यहो ॥७९४॥ तस्यां शेषविदः सपः साधुवेषपदायिभिः । महीयान् महिमाऽमनिममे निर्ममेशितुः ।।७९५॥ तदेयुः शकराजापाः सममोदाः सविस्मयाः । राजर्षिय सुधादेयामादिदेशेति देवनाम् ॥७९६॥ भव्याः! साधुश्रावधौं सेतुबंधौ भवांबुधौ । अबक्रवक्री विषमसमौ यात यथेप्सितम् ॥७९७।। तदा कमळमालाईदमहंसेच हंसराट् । चंद्रांकन प्रबुध्यात्तव्रता सिद्धात्रयः क्रमात् ॥७९८॥ खसम्यक्त्वपूर्व च यथाशक्ति शुकादयः। यतिधर्मकृतश्रद्धाः' श्रादधर्म । प्रपेदिरे ॥ ७९९ ॥ असत्याचंद्रवत्यास्तु दुर्वतं ' नौच्यत'कचित् । राजर्षिणापि' चंद्रांकेनापि वैराग्यवत्तया ॥ ८०० ॥ किं नाम' सम्यग्वैराग्येऽन्येषां दोषमघोषणैः । भवाभिनंदिनामेष ' परिवादे । विदग्धता ।। ८०१ ॥ स्वश्लाघा परनिंदा ' च । लक्षणं निर्गुणात्मनाम् । परश्लाघा स्वनिंदा तु लक्षणं सद्गुणात्मनाम् ॥ ८०२ ॥ पादन्यासैः पुपावोनीं 'ततोऽसौ मानिभानुमान् । राज्यं च पाळयामास शुकः । शक्रपराक्रमः ॥ ८०३ ॥ दुायशेखरचंद्रशे रन्पदा। चंद्रवत्यामंतिस्नियन् । दुधन्। शुकमहीभुजे ॥८०४॥ भृशं क्लेशवशांद्राज्याधिष्ठात्रीं गोत्रदेवताम् । चिरादोराधयामास धिकाधिकदाग्रहम् ।। ८०५॥ सापि प्रत्यक्षता प्राप्ता मोचे वत्स ! वरं वृणु। तेनोक्तं शुकराजस्य राज्य देवि! प्रदेहि मे ॥ ८०६ ॥ सा माह शुकराजस्य ' हदसम्यक्त्वशालिनः । न प्रभूष्णुरहं हंत ' सिंहस्येव कुरंगिका ।। ८०७ ॥ शिष्टं तेनापि तष्टा चोवी त्वं च दधासि चेठ । बळेनापिच्छलेनापि तद्विधेयं विधेहि मे ॥८०८॥ इत्याधुक्त्या च भक्त्या च' 1 सर्वेग । २ सर्वस्य । ३ भमयः देयः । ४ अमृततुल्याए । ५ अहंद में हंसरूपः । । "देवाच दाते चेत्" इत्याप पाठः । खरः। प्रनका श्रीश्राद्धविधिप्रकरणम् 27

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134