Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 31
________________ अथ श्रादस्वरूपमाह नामाई चउभेओ, सट्ठो भावेण इत्थ अहिगारो। तिविहो 'अ'भावसट्ठो, दंसणवयउत्तरगुणेहिं ॥४॥ व्याख्या-नामस्थापनाद्रव्यभावैश्चतुर्भेदः श्रादः, तत्र नामश्रादोऽन्वर्थशून्यश्रादनामधारी ईश्वरादिनामधारकदारिद्रदासादिवत् १ स्थापनाश्रादो लेप्यमयादिः २ द्रव्यश्रादो भावशून्य श्राद्धक्रियाकर्दभयकुमारवंधनार्थचंदमयोतनृपादिष्टकपटश्रावकीभूतगणिकावत् ३ भावश्रादो भावपूर्वकश्राद्धक्रियानिष्ठः ४ । अत्र च भावश्राद्धेनाधिकारो नामश्रादादीनां नामगवादीनामिवेष्टसाध्यासाधकत्वात् । भाववादश्च त्रिविधो, दर्शनेश्राद्धो व्रतश्राद्ध उत्तरगुणश्राद्धश्च । तत्र दर्शनश्राद्धः केवळसम्यत्वधारी श्रेणिकादिवत् १ । व्रतश्रादः सम्यक्त्वमूळाणुव्रतधारी सुरसुंदरकुमारभार्या इव, तासांवतः पंचके मुनिनोपदिश्यमानेरहःस्थतभा इालुना मुनेःपंचस्वंगेषु पंचपंच लकुटमहारान् दास्ये इय॑चिति, मुनिना त्वांधाणुव्रते सदृष्टांतमक्ते ताभिः स्वीकृते रुष्टा अपि एता मानमारयिष्यंतीति हृष्टःस एकैकं प्रहारंन्यूनीचक्रे ताभिचैवं पंचाणुव्रती स्वीचक्रे, ततः स धिग् दुातं मयेति भृशं सानुशयःक्षमयित्वा मुनेःपार्षे सपियो व्रतं लात्वा स्वर्गतः २। उत्तरगुणाःत्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि च सम्यक्त्वाणुव्रतसहितान्येतानि धरन्नुत्तरगुणश्रादः सुदर्शनश्रेष्ठ्यादिवत् ३ । अथवा सम्यक्त्वमूलद्वादशव्रतधारी व्रतश्रादः, उत्तरगुणवादस्तपूर्वोक्तगुणयुक्तः सर्वसचित्तपरिहारैकाहारत्रिविधचतुर्विधाहारमत्याख्यानब्रह्मचर्यभूमिशयनमतिमादिविशेषाभिग्रहवान् मानंदकामदेवकार्तिकश्रेष्ठ्यादिवत्। एकद्वयादिवतभावेऽपि चव्रतश्रादत्वं स्यात्,तत्र च दादशवतानामेकदिकत्रिकचतुष्कादिसंयोगैर्द्विविधं त्रिविधेनेत्यादिभंगयोजितैरुत्तरगुणाविरतरूपभेदद्वययुतैः श्राद्धभंगकसर्वाग्रमित्युक्तं। "तेरसकोडिसयाई,चुलसीइजुयाई बारस य लरका । सत्तासीइ सहस्सा, दुभिसया तह दुरग्गा य ॥ १॥" ननु त्रिविधं त्रिविधेनेति भेदोऽत्र कुत्रापि किं न योजितः ? उच्यते, गृहिणा स्वयं पुत्रादिभिर्वा प्राक् पारधारंभादानुमतेनिषेदमशक्यत्वात्, यत्पुनः प्रज्ञप्त्यादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमंगारिणस्तद्विशेषविषयं । तथाहि-यः खलु प्रविजिषुरेव पुत्रादिसंततिपालनाय विलंबमानः प्रतिमाः प्रतिपद्यते, यो वा विशेष स्वयंभूरमणादिगतमत्स्यमांसादि। नृक्षेत्राद्वहिः स्थळाहिंसादिकं वा कचिर्दवस्थाविशेषेण प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोतीत्यल्पविषत्वादत्र न विवक्षितं । महाभाष्येऽप्युक्तं-" केई भणंति गिहिणो, तिविहं तिविहिएण नत्थि संवरणं । तं न जओ निदिद्वं, पन्नत्तीए विसेसेउ ।। १ । पुताई संततिनिमित्तमित्तमेकारसिं पवण्णस्स । जंपति केइ गिहिणो दिरकाभिमुहस्स तिविहंपि ॥ २॥ जइ किंचिदप्पओअणमप्पप्पं वा विसेसिअं वत्थु । पच्चरकेज न दोसो. सयंभुरमणादिमच्छन्न ॥३॥" "अप्पओअणंति" अप्रयोजनं काकमांसाादि, अप्पष्पं' अप्राप्यं नृक्षेत्राहिदतिदंतचित्रकचमादिकं विशिष्टं। ननु आगमेऽन्यथा श्रावकभेदाःभयंते । यदुक्तं श्री स्थानांगे-“चउबिहा समणोवासगा पनत्ता, तंजहा-अम्मापियसमाणे १ भायसमाणे मित्तसमाणे ३ सवत्तिसमाणे ४ । अथवा चउन्विहा समणोवासगा पन्नत्ता, तंजहाआयसमाणे १ पहागासमाणे २ थाणुसमाणे ३ खरंटयसमाणे ४।" एते च साधूनाश्रित्य द्रष्टव्याः, ते चामीषां चतुर्णा मध्ये कस्मिभवतरंति? । उच्यते, व्यवहारनयमतेन भावभावका एवैते तथा व्यवहियमाणत्वात् , निश्चयनयमतेन पुनः सपत्नीखरंट समानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावको शेषांस्तु भावश्रावकाः। तदुक्तं-चिंतइ जइ कज्जाइं, न दिखलिओवि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सट्ठो ॥१॥ हिअए' ससिणेहो चिअ, मुणीणमंदायरो विणयकम्मे । भायसमो साहूणं, पराभवे होइ सुसहाओ ॥ २॥ मित्तसमाणो माणा इसिं रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं, मुणीण सयणाउ थम्भहि अं ।।३॥ यद्धो छिद्दप्पेही, पमायखलिआणि निच्चमुच्चरइ । सट्ठो सवत्तिकप्पो साहूजणं तणसमं गणइ ॥ ४॥" तथा द्वितीयचतुष्के-"गुरुभणिओ सुत्तथ्यो, बिंबिज्जइ अवितहो मणे जस्स । सो आयससमाणो, सुसावओ वनिओ समए ॥१॥ पवणेण पडागा इव, भामिज्जइ जो जणेण मूढेण । अविणिच्छियगुरुवयणो, सो होइ' पडाइआतुल्लो ॥२॥ पडिवनमसग्गाहं, न मुअइ गीअत्थसमणुसिट्ठोवि । थाणुसमाणो एसो, अपओसी मुणिजणे नवरं ।। ३ ।। उम्मग्गदेसओ निन्हवोसि मृढो. सि मंदधम्मोसि । इअ संमंपि कहतं खरंटए'सो' खरंटसमो॥४॥ जह सिढिलमसुइदव्वं, छुप्पंत पिहु'नरं खरंटेइ । एवमणुसासगं पिहु दूसंतो भन्नइ खरंटो ॥ ५॥ निच्छयओ मिच्छत्ती, खरंटतुल्लो सवत्तितुल्लोवि । ववहारओ उ। सट्टा, वयंति जं जिणगिहाईसु ॥६॥" शसयोरैक्यात् 'स्रवति मुंचति दानशीलतपोभावनादिना शुभयोगेर्नाष्टप्रकारं कर्मेति, शृणोति यतिभ्यः सम्यक सामाचारीमित्यादिर्वा श्रावकशद्वार्थोऽपि भावभावकमेवाश्रित्य घटते । यदाहु:-"स्रवंति यस्य 'पावानि' पूर्वबद्धान्यनेकशः । आवतश्च तेर्निन्यं 'श्रावकः सोऽभिधीयते ।। १॥ संपत्तदंसणाई, पइदिअहं । जइजणा'सुणेई अ। सामायारिं परमं, जो खलु तं सावगं विति ॥२॥ श्रद्धालुतां श्राति पदार्थचिंतनानानि पात्रेषु वपत्यनारतम् । किरत्य॑पुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमीहुरुत्तमाः ॥३।। यद्वा-श्रद्धालुतां श्राति शृणोति शासनं दानं वपत्यीशु वृणोति दर्शनम् । श्रीश्राद्धविधिप्रकरणम्

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134