Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
तोषिता देवताऽवदत । छनौपयिकमेवास्ति'न'बलोपयिकं त्विह ।। ८०९ ।। शुकराजे गतेऽन्यत्र बजेस्त्वं तत्र सत्वरम् । मत्यभाषाच ते मावि शुकसारूप्यमेव हि ॥ ८१०॥ तद्राज्यं स्वेच्छया भोज्यमित्युक्त्वा सा तिरोऽभवत् । सोऽपि प्रीतः स्वरूपं तचंद्रवत्यै न्यवेदयत् ।। ८११ ॥ शुकराजोऽन्यदा यात्रोत्कंठया स्वमियाद्वयम् । मोचे पिये। प्रयास्यामि तीर्थ नंतुं तमाश्रमम् ॥८१२ ॥ ते पाहतुः सदष्याव आवामपि यतस्ततः। अस्मत्पित्रोरपि भवेत् । संगमः प्रीतिसंगमः ।। ८१३ ।। ततस्ताभ्यां युतः कस्याप्यनुक्त्वैव सदैवतः । विमानयानः पाचालीज्ञातोऽपि च केनचित् ॥ ८१४ ॥ चंद्रवत्या च तद्वृत्तं ज्ञापितचंद्रशेखरः। तत्पुरं प्रविवेष 'द्राक् 'परकायमिव छलात् ॥ ८१५ ॥ जातश्च शुकरूपेण ज्ञातश्च । शुक एवं सः । सर्वैरपि जनैः कूट सुग्रीव इव दंभवान् ।। ८१६ ॥ रात्रौ पूत्कृत्य चोत्तस्थौ'भो भो धावत धावत । अपहृत्य हि मत्पन्यौ विद्याभृद्याति यात्ययम् ।। ८१७ ॥ हाहाकारपराः सर्वे'मंत्र्याद्यास्तत ऐयरुः । प्रोचिरे च प्रभो! विद्यास्तावकीना गताः कताः ।। ८१८ ॥ सदुःख 'इव । सोऽवादीत् । किं । कुर्वेऽसो दुराशयः । हा विद्या। अप्यपाहार्षीत्माणानिव । यमो मम ॥ ८१९ ॥ ते माहातु ता विद्या दयितासहिता अपि । महेश ! पिप्रियिमहे वपुषः श्रेयसैव ते ॥ ८२० ॥ एवं राजकुलं सर्व कपटेन पटीयसा । प्रत्याय्य राज्यमकरोत्पीतिं चंद्रवती नयन् ।। ८२१ ।। शुकोऽय'नत्वा तत्तीर्थ गत्वा श्वशुरयोः पुरे । स्थित्वा कियहिनी पाप स्वपुरोपवनांतरे ॥ ८२२ ॥ स्वकृत्यशंकितश्चंद्रशेखरस्तु गवाक्षगः। शुकमायातमोलोक्य व्याकुलस्तुमुलं व्यधात् ॥ ८२३ ॥ उचे च सचिवं विधाः पत्न्यौ च मम योऽहरत् । स एव कृत्वा मद्रपं. मामुपद्रोतुमेत्ययम् ।। ८२४ ।। तद् गत्वा
1 आजग्मुः ।२ प्रतीति गमविश्वा ।। तत एवांशुत कयंचिभिवर्त्तय । पङ्क्तियुक्त्या सामैव बलं हि बलिनं प्रति ।। ८२५ ॥ कार्य सुसाधं दुस्साधमपि स्याक्ष ! सख्यतः । इत्यमात्योऽन्वितो' दक्षस्तं प्रतिमाचलत्ततः ॥ ८२६ ॥ संमुखं मे समेत्येतत्सर्वमेवर्मखर्वमुत् । शुकः स्वयानादुत्तीर्य रसालतळमीयिवान् ।। ८२७ ॥ मंत्री च गत्वा तं नत्वा व्याजहार विचारवित् । विद्याधरेंद्र ! शक्तिस्ते वाद्युक्तिरिव निःसमा ॥ ८२८ ।। यदस्मत्स्वामिनः पल्यौ । विद्यार्थापहृतास्त्वया । अथ प्रसद्य सद्यस्तु 'याहि स्थानं निजं जवात् ॥ २२९ ।। भ्रांतोऽयं शून्योचित्तो वा वातकी वा पिशाचकी। इत्यायनल्पसंकल्पः। शुकोऽजल्पत् ' सविस्मयः ॥ ८३० ॥ अगादि किमिदं मंत्रिन् ! त्वया । हंत शुकोऽस्म्यहम् । मंत्र्यूचे' खेचरैवं 'मामपि 'वंचयसे किमु ॥ ८३१ ॥ मृगध्वजमहावंशसहकारशुकः शुकः । भवनेऽस्ति प्रभुर्नस्तद्रपभृत्त्वं तु खेचरः॥८३२ ॥ किंवा बहूक्या नः स्वामी शुकस्ते दर्शनादपि । ओतोरिव विभेत्युच्चैः कंपः सिमर्मतो व्रज ॥४३३।। शुकेन 'खिन्नचित्तेन चिंतितं 'नियतं छलात् । मद्रूपं कोऽपि निर्माय । मायावी राज्यमग्रहीत् ।। ८३४ ।। राज्यं भोज्यं च शय्या च'वरवेश्म वरांगना । धनं चैतानि शून्यत्वेऽधिष्टीयन्ते 'ध्रुवं परैः ॥ ८३५ ॥ किं कार्यमथ 'हत्वैने 'राज्यं गृह्णामि यद्यहम् । तदा लोकापवादो मे भवितै सुदुःश्रवः ।। ८३६ ॥ धूर्तः कोऽपि महापापी मृगध्वजनृपात्मजम् । शुकं जघान राज्यं च जग्राह ग्राहदुर्ग्रहः॥ ८३७ ॥ तेनानेकेऽय संकेताः प्रोक्ताः कांताद्वयेन च । परं न कश्चिन्मन्येत धिगहो'दंभमँभितम् ॥८३८॥ चिंताः'शुकभूकांतः। कांताद्वितययुक्ततः। विमानमानी व्योम्नागाद्विमानमधिरूढवान् ॥ ८३९ ।। मंत्री च मुदितः कूटशुकभूपसमीपगः। पाहः तद्गमनं सोऽपिजहर्षः। स्मरतर्षभृत् ॥ ८४०॥शुकः शुक
. १ जानतळम् । २ मार्जारस्य । ३ माहो मकर विशेषः । ४ तेन नेके ईत्यपि पाठः । ५ मारमानं विमानं म्पनरहितं मन्यते इति ।। सहर्ष इत्यपि पाठः। इव 'व्योन्नि । ससंभ्रममय । भ्रमन् । हिया। मियाप्रेरितोऽपि न ययौ । श्वाशुरं पुरम् ॥ ८४१॥ स्वपदभ्रष्टेन पदेन गम्यमुपलक्षितस्य। न स्वस्य । नितरां । श्वशुरस्य' तु ' यत्तदुचितमाडंबरस्यैव ।। ८४२ ॥ यतः-" सभायां । व्यवहारे च वैरिषु । श्वशुरौकसि । आडंबराणि पूज्यंते । स्त्रीषु । राजकुलेषु च ॥ ८४३ ॥" विद्याभिः। पूर्णभोगांगसामग्रीकोऽपि चिंतया । स ' सदुःखः शून्यवासी' षण्मासीमत्यवाहयत् ॥ ८४४ । महात्मनामपि । हहा महान् कोऽप्येष विप्लवः । कस्य वा दिवसाः सर्वेसर्वागीणमुखात्मकाः ॥८४५॥ यतः-"कस्य वक्तव्यता नास्ति को न जातो मरिष्यति । केन'न' व्यसनं प्राप्तं कस्य सौख्यं निरंतरम् ॥८४६॥" अन्यदा तस्य सौराष्ट्रराष्ट्रे विचरतः सतः । विमानमस्खलत् खेऽपि सरित्पूरो गिराविव ॥८४७॥ दग्धोपरि स्फोटकोऽयं प्रहारः पतितोपरि । क्षारक्षेपः क्षतेऽपीति शुकोऽमस्त विहस्तहृत् ॥८४८॥ ततोऽयं स्वयमुत्तीर्य वीर्यभृत्तत्क्षणादधः। विमानस्खलनहेतुं इंत' यावद व्यलोकयत् ॥८४९॥ तावत्केवलिमं तातमेव सौर्य ददर्श'सः । मंदारमिव मेरुस्थं स्वर्णाजस्थं सुरैः श्रितम् ॥८५०॥ प्रणत्य सत्यभक्याथ प्रीतः स्फीततराश्रुटक् । तातं' प्रति स्वराज्यस्य 'भ्रंशमांशु शशंस सः ॥ ८५१ ॥ पित्रादेः प्रियमित्रस्य स्वामिनः स्वाश्रितस्य वा । निवेद्यापि निजं दुःखं स्यात्सुखीव सकृज्जनः ॥ ८५२ ।। गुरुणांथ पुरा कर्मविपाकोऽयमितीरिते । स माह किं मार्जि' माक् कर्मेदृग्गुरुरप्यवक्॥८५३।। जितारितः पूर्वभवे भवान् भद्रकभावभूव । न्यायनिष्ठः । उकुरोऽभूद 'प्राये। श्रीप्रामनामनि ॥ ८५४॥ पितृदत्तापरग्रामभोक्ता भ्राता च तेऽभवत् । प्रकृत्यैवातंकनिष्टः कनिष्टः परमातृजः ॥ ८५५ ॥ श्रीग्रामग्राममागत्य सोन्यदा स्वपदं व्रजन् ।
१ व्याकुल हृदयः । २ स्वकीयम् । + शौचमित्यपि पाठः ।
28
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134