Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
स्थतक्रभाण्डे शकुनिकाधृताहिमुखपतितगरलेन । विपी हृष्ठोचे, 'अहो! धर्मित्वं तदा खे स्थिता हत्या दध्यौ, “ दाता शुद्धः, सोशः परवशश्च, शकुनिका सर्पाशना, आभीर्यज्ञा, तत्कस्य लगामि?" इति ध्यात्वा विमी विवेश। तया सा श्यामा कुब्जा कृष्टिनी जज्ञे । इत्यसद्दोषोक्तौ लौकिकज्ञातम् । सदोषोक्तौ राज्ञोऽग्रे वैदेशिकानीतत्रिकपालीपरीक्षा पण्डितकता। यथा-एकस्य कर्णे क्षिप्तं सूत्रं मुखे निर्गतं तस्य श्रुतपलापिनो मूल्यं काणकपाका । अन्यस्यान्यकर्णे निर्गतं तस्य श्रुतविस्मृतस्य लक्षं । तृतीयस्य गले गतं तस्य हृदि श्रुतस्थितेनं मूल्यं । तथा ऋजूनामुपहासो, गुणवत्सु मत्सरः, कृतघ्नत्वं, बहुजनविरुदैः सह सङ्गतिः, जनमान्यानामवज्ञा, सदाचाराणां व्यसनोपनिपाते तोषः, शक्तौ तदप्रतीकारो, देशाधुचिताचारलङ्कन, वित्ताद्यनुसारेणात्युद्भटातिमलिनवेषादिकरणं, एवमादिलोकविरुद्धमिहाप्यपकीयादिकृत । यदुवाच वाचकमुख्यः-"लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुदं च संत्याज्यम् ॥१॥" तत्यागे च जनानुरागस्वधर्मसुखनिर्वाहादयो गुणाः । आह च-“एआई परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स समत्ततरुबीअं ति ॥ ४॥" तथा मिथ्यात्वकृत्यं, निर्दयं गवादेस्ताडनवन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विदृढवृद्गलनकसंखारकसत्यापनादियुक्त्या जलगालने धान्येन्धनशाकताम्बूलफलादिशोधनादौ च सम्यग्मवृत्तिः । अक्षतपूगखारिकवाल्हउलिफलिकादेर्मुखे क्षेपः। नालकेन धारया वा जलादेः पानं । चलनोपवेशनशयनस्नानवस्तुमोचनग्रहणरन्धनखण्डनपेषणघर्षणमलमूत्रश्लेष्मगण्डूषादिजलाबूलत्यागादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसाधर्मिकेषु विद्वेषः, चैत्यादिद्रव्यपरिभोगो, निर्धर्मसंसर्गो, धार्मिकादीनामुपहासः, कषायबहुलता, बहुदोषक्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिः, एवमादि धर्मविरुद्धं । इह मिथ्यात्वादीनि प्रायोऽर्थदीपिकायां विवृतानि । देशकालादिविरुद्धानामपि धर्मवतां आचरणे धर्मनिन्दोपपत्तेधर्मविरुद्धव ५। तदेवं पञ्चविधं विरुद्ध श्रादेन परिहार्यमिति देशादिविरुद्धत्यागः॥
___ तथोचितस्योचितकृत्यस्याचरणं करणं उचिताचरणं । तच्च पित्रादिविषयं नवविधमिहापि स्नेहदृद्धिकीर्त्यादिहेतुहितोपदेशमालागतगाथाभिः प्रदर्यते । “सामन्नेमणुअत्ते, जे केई पाउणंति इह कित्ति । तं मुणह निविअप्पं, उचिआचरणस्स महप्पं ॥१॥तं पुण पिइमोइसहोअरेसुपर्णइणिअवैच्चसँयणेसु । गुरुजणनायरपरेतिथिएसु पुरिसेण कायव्वं ॥२॥" तत्र पितृविषयं कायवागमनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाह-"पिउणो तणुसुस्सूसं, विणएणं किंकरव्व कुणइ सयं । वयणंपि से पहिच्छइ, वयणाओ अपडिअं चेक ॥३॥" तनुशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपा देशकालसात्म्यौचित्येन भोजनशयनीयवसनाङ्गरागादिसंपादनरूपां च विनयेन नतु परोपरोधावज्ञादिभिः स्वयं करोति, नतु भृत्यादिभ्यः कारयति । यतः- “गुरोः पुरो निषण्णस्य, या शोभा जायते सुते । उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः ॥१॥" 'अपडिअंति' वदनादपतितमुच्चार्यमाणमेवादेशः 'प्रमाणमेष करोमीति' सादरं प्रतीच्छति पितृवचनप्रमाणीकरणाथै । राज्याभिषेकसमये एव वनवासार्थोपस्थितश्रीरामवत् न पुनरनाकर्णितशिरोधूननकालक्षेपार्द्धविधानादिभिरवजानाति । “चित्तं पिहु अणुअत्तइ, सव्वपयत्तेण सव्वकज्जेमु । उवजीवइ बुद्धिगुणे, निअसणावं पयासेइ ॥४॥" स्वबुद्धिविचारितमवश्यविधेयमपि कार्य तदेवारभते, यत् पितुर्मनोऽनुकूलमिति भावः। बुद्धिगुणान् शुश्रूषादीन् सकललौकिकलोकोत्तरव्यवहारगोचरांश्चोपजीवत्यभ्यस्यति । बहुदृश्वानो हि पितृप्रभृतयः सम्यगाराधिताः
कार्यरहस्यानि । तदाह-"तत्तदत्मेक्षमाणानां पुराणैरागमैर्विना। अनुपासितवृद्धानां, प्रज्ञा नातिप्रसीदति ॥१॥ यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति, वृद्धवाक्यात्स पूज्यते ॥२॥श्रव्यं वाक्यं हि वृद्धानां, प्रष्टव्या ये बहुश्रुताः। इंसयूथं बने बद्धं, वृद्ध बुद्ध्या विमोचितं ॥३॥" सद्भावं चित्ताभिप्रायं । “आपुच्छिउं पयट्टइ, कराणज्जेस निसेहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं न हु विलंघेइ ॥ ५॥ सविसेसं परिपूरइ, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइवि तहेव ॥ ६॥" तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिल्लणादेरभयकुमारवत् । धर्मानुगतास्तु देवपूजासद्गुरुपर्युपास्तिधर्मश्रवणविरतिमतिपत्यावश्यकमवृत्तिसप्तक्षेत्रीवित्तव्ययतीर्थयात्रादीनानाथोद्धरणादीन् मनोरथान् सविशेष बहादरेणेत्यर्थः । कर्तव्यमेव चैतत्सदपत्यानामिह लोकगुरुपु पितृषु । नचाहद्धर्मसंयोजनमन्तरेणात्यन्तदुष्पतिकारेषु तेष्वन्योऽस्त्युपकृतिप्रकारः । तथा च स्थानाङ्गसूत्र-“तिण्डं दुप्पडिआरं समपाउसो, तंजहाअम्मापिउणो, भट्टिस, धम्मायरियस्स । संपाओविअणं केइ पुरिसे अम्मापिअरं सयपागसहस्सपागेहिं तिल्लेहिं अनंगित्ता सुराभिणा गंधट्टएणं उवहिता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करिता मणुनथालीपागसुद्धं अट्ठारसवंजणाउलं भोअणं भोआवित्ता जावज्जीवं पिट्ठवडंसिआए परिवहिज्जा । तेणावि तस्स अम्मापिउस्स दुप्पडिआरं भवइ । अहेणं सेतं अम्मापिअरं केवलिपनत्ते धम्मे आघवइत्ता पत्रवइत्ता ' परूवइत्ता' ठावइत्ता भवइ । तेणामेव तस्स अम्मापिउस्स मुप्पडिआरं भवइ ' समणाउसो १ । केइ महच्चे दरिदं समुक्कसिज्जा, तएणं से दरिद्दे समुकिटे समाणे पच्छापुरं चणं विउलभोगसमिइ समणागए आवि विहरिज्जा, तएणं से महच्चे अनया कयाइ दरिदी हुए समाणे तस्स दरिदस्स अंतियं हव्वमगच्छिज्जा,
78
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134