Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 106
________________ श्रूयते हि दिल्या श्राद्धः कश्चिद् द्विसन्ध्यप्रतिक्रमणाभिग्रही किश्चिन्नृपव्यापारनिमित्तं सुरत्राणेन सर्वाङ्गं निगडितः कारागृहे क्षिप्तः । लङ्घने जातेऽपि सायं प्रतिक्रमणार्थ रक्षकेभ्यः स्वर्णटङ्ककं मानयित्वा' घटीद्वयावधि हस्तनिगडकर्षणपूर्व प्रतिक्रमणं चक्रे । एवं मासेन षष्टिं सौवर्णटङ्ककान् प्रतिक्रमणार्थमेव पददे । तन्नियमदा_स्वरूपं ज्ञात्वा तुष्टेन नृपेण मुक्तः परिधापितः' माग्वद्विशिष्य सन्मानितश्च । एवं प्रतिक्रमणविषये यतनीयं । तच्च पञ्चभेद-दैवसिकं, रात्रिक, पाक्षिक, चातुर्मासिक, सांवत्सरिकं चेति । एषां कालस्तूत्सर्गेणैवमुक्तः। “ अद्धनिबुड़े विधे, सुत्तं कट्ठति गीयत्था । इअवयणपमाणेणं, देवसियावस्सए कालो ॥१॥" रात्रिकस्य चैवं-" आवस्सयस्स समए, निद्दामुदं चयंति आयरिआ । तह तं' कुणति जह दस, पडिलेहाणंतरं सरो॥१॥" अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादैन्वर्द्धरात्रं यावत् । योगशास्त्रहत्तौ तु मध्याह्नादारभ्याईरानं यावदित्युक्तं । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि-" उग्घाडपोरिसिं जा, राइअमावस्सयम्स चुन्नीए । ववहाराभिप्पाया, भणंति पुण जाव'पुरिमढें ॥१॥" पाक्षिक-चातुर्मासिक-सांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह–पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा ? चतुर्दश्यामिति ब्रूमः । यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात् । तथा च-" अट्टम छठ चउत्थं, संवच्छरचाउमासपरकेसु" इत्याद्योगमविरोधः । यत्र च चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी । तथाहि-" अट्ठमि चउद्दसीसु उववासकरणं" इति पाक्षिकचौँ । “ सो अ अट्ठमि चउद्दसीसु उववासं करेइ " इत्यावश्यकचूर्णौ । चउत्थछट्टमकरणे अट्ठमिपरकचउमासबरिसे अति" व्यवहारभाष्यपीठे । “अमिचउद्दसीनाणपंचमीचाउमास इत्यादि " महानिशीथे । व्यवहारषष्ठोद्देशके च"पस्कस्स अट्टमी खलुमासस्स य परिकअं मुणेयवं" इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशद्धेन चतुर्दश्येव व्याख्याता। तदेवं निश्चिनुमः , पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचा र्याचरणातश्चतुर्दशीचतुर्योः क्रियते । प्रामाणिकं चैतत्सर्वसंमतत्वात् । उक्तं च कल्पभाष्यादौ-" असढेण समाइन्नं, जं कत्यइ केणई असावजं । न निवारिअमन्नेहिं, बहुमणुमयमेअमायरिअं ॥१॥" तीर्थोद्गारादावपि-" सालाहणेण रन्ना, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थी, चाउम्मासं चउदसीए ॥ १॥ चउमासपडिक्कमणं, परिकअदिवसंमि चरविहो संघो । नवसयतेणउहि, आयरणं तं पमाणंति ॥ २ ॥" अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमंडनमरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । प्रतिक्रमणविधिश्च योगशास्त्रवृत्त्यन्तर्गताभ्यश्चिरन्तनाचार्यप्रणीताभ्य एताभ्यो गाथाभ्योऽवसेयः । "पंचविहायारविसुद्धिहेमिह साहु सावगोवावि । पडिकमणं सह गुरुणा, गुरुविरहे कुणइ एकोवि ॥१॥ वंदित्तु चेइआई, दाउं'चउराइए कमासमणे । भूनिहिअ सिरो 'सयलाइआरमिच्छोकडं देइ ॥ २॥ सामइअपुव्वमिच्छामिठाइअं (उं) काउसग्गमिच्चाइ । मुत्तं भणि पलंबिअ, भुअकुप्परधरिअपहिरणओ ॥३॥ घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहि अहो जाणु₹, चउरंगुलठइअकडिपट्टो॥४॥ तत्थ य धरेइ हिअए, जहक्कम दिणकए अईआरे । पारेत्तु णमोकारेण पढइ'चउवीसथयदंड ॥ ५॥ संडासगे पमज्जिअ, उवविसिअ अलग्गबिअयबाहुजुओ। मुहणंतगं च कायं च पेहए पंचवीसइहा ॥ ६ ॥ उठिअडिओ सविणयं, विहिणा'गुरुणो करेइ' किइकम्मं । बत्तीसदोसरहिरं, पणवीसावस्सगविसुद्धं ॥ ७॥ अहसंममवणयंगो करजुअविहिधरिअचिरयहरणो । परिचिंतइ अइआरे, जहक्कम गुरुपुरो विअडे ॥८॥ अह उवविसित्तु मुत्तं सामाइअमाइ पढिअपयओ। अन्नाही इच्चाइ, पढइ दुहओ ठिओ विहिणा ॥९॥ दाऊण वंदणं तो, पणगाइसु जइसु खामए तिमि । किइकम्म करिआयरिअमाइगाहातिगं पढए ॥१०॥ इअ सामाइअउस्सग्गसुत्तमुच्चरिअ काउस्सग्गठिओ । चिंतइ उज्जोअदुर्ग, चरित्त अइआरसुद्धिकए ॥ ११ ॥ विहिणा पारिअ'सम्मत्तसुद्धिहेउं च' पढइ' उज्जोअं । तह' सव्वलोअरहंतचेइआराहणुस्सग्गं ॥१२॥ काउं उज्जोअगरं, चितिय पारेइ सुद्धसम्मत्तो । पुरकरवरदीवर्ल्ड हुणनिमित्तं ॥ १३ ॥ पुण पणवीसोस्सासं, उस्सग्गं: कुणइ पारए विहिणा। तो सयलकुसलकिरिआफलाण सिद्धाण । पढइथयं ॥ १४ ॥ अह सुअसमिदिउं, सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं, सुणइ व देई व तीइथुइं ॥ १५ ॥ एवं खेत्तमुरीए, उस्सग्गं कुणइ सुणइ देइ थुई । पढिऊण पंचमंगलमुवविसइ पमज्ज संडासे ॥ १६ ॥ पुव्वविहिणेव पहिअ, पुत्ति दाऊण वंदणं गुरुणो । इच्छामो अणुसडिंति' भाणअ जाहिं तो ठाइ ।। १७॥ गुरुथुइगहणेथुइतिनिवद्धमाणकरस्सरा पढइ । सक्कत्थव थवं पढिअ, कुणइ पच्छित्त उस्सगं ॥१८॥ एवं ता'देवसि, राइअमवि एवमेव नवरि तहिं । पढमं दाउं। मिच्छामिदुक्कडं पढइ सक्कत्थयं ॥१९॥ उहिअ करेइ विहिणा, उस्सग्गं चिंत्तए अउज्जो। बीअं दंसणसुद्धीइ, चिंतए तत्थ इममेव ॥२०॥ तइए निसाइआरं, जहक्कम चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता, पमज्जसंडासमुवविसइ ॥२१॥ पुव्वंव पुत्तिपेहणवंदणमालोअ' सुचपढणं च । वंदण 'खामण वंदण गाहातिगपढणमुस्सगो ॥ २२ ॥ तत्थय चिंतइ । संजम जोगाण न होइ जेण मे' हाणी । तं पडिवज्जामि तवं छम्मासंता न काउमलं ॥२३॥ एगाइइगुणतीसूणयपि न सहो न पंचमासमवि। एवं चउतिदुमासं, न समत्थो एगमासंपि ॥ २४ ॥ जातंपि तेरसूणं, चउतीसइमाइओदुहाणीए । जा चउयंतो' आयंबिश्रीश्राद्धविधिप्रकरणम 105

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134