Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 25
________________ पायैकशंकिता ॥६१९।। भयान्यहो! प्रेम पश्यत्य॑पदेऽपि पदे पदे । सिंही सिंहेऽपि शावे किं नानिष्टाशंकिनी कचित् ।।६२०॥ सोत्साहः पाह'तत्कालमौचितीचतुरः शुकः । प्राग् निनंसामि तत्तीर्थ कार्य चैतदुपस्थितम् ॥ ६२१ ॥ मृदंगनादो नृत्तेच्छोर्बुभुक्षोश्च निमंत्रणम् । शय्यान्यासः शयालोश्च मम दिष्ट्येदमोपतत् ॥६२२।। पूज्यादेशाद् 'व्रजिष्यामि तत्तत्राहमयो नृपः। मंत्रिणां मुखमैक्षिष्ट मंत्रिणोऽप्योचचक्षिरे॥६२३॥ ऋषींद्रोऽर्थी प्रदाता त्वं रक्षितव्या च तीर्थभूः । रक्षकः शुकराजश्चैदनुमन्यामहेतमाम् ॥६२४॥ तत्पायसे घृतसिताक्षेपं मत्वोत्सुकः शुकः। समं तेनांचलपित्रोनत्वांधी'साश्रुनेत्रयोः॥६२५॥ स पार्थ इव तूणीरधनुर्दरणदुर्धरः । तत्क्षणात्माप्य तत्तीर्थमाराध्यस्तत्र तस्थिवान् ।। ६२६ ॥ तत्मभावादभूत्तत्राश्रमे पुष्पफलोच्छ्रयः । दुःश्वापददवाग्न्यादिनॊपदुद्राव'च कचित् ।। ६२७ ॥ कोऽप्यहो पाग्भवाचीर्णश्रीधर्ममहिमा महान् । नृमात्रस्यापि तीर्थेशस्येव येनेशी स्थितिः ॥ ६२८॥ तापसानां स सानिध्यात्सुखं तत्राश्रमे वसन् । रजन्यामन्यदाश्रौषीत 'सुदतीं रुदती कचित् ॥ ६२९ ।। कारुण्यांचुनिधिः सत्वनिधिर्गत्वाथ तत्र'ताम् । आलाप्य' ममृणालापैरमाक्षीत् दुःखकारणम् ।। ६३० ॥ साप्याह पुरि चंपायां निष्कंपायां रिपुव्रजैः । राजास्ति'नामतः शत्रुमर्दनः शत्रुमर्दनः ॥ ६३१ ॥ गुणैः पद्मावती'साक्षात्तस्य 'पद्मावती सुता । मया धान्यान्यदोत्संगे नीता रंगेण यावता ॥ ६३२ ॥ तावन्मया समं विद्याभृता केनापि पापिना । हेर्यक्षेणापजहे सा जवादत्सेव धेनुयुक् ॥६३३ ।। त्यक्त्वात्रमा च तां नीत्वा काकनाशं ननाश सः। तदुःखांद्रोदिमीत्युक्ते तामाश्वासितवान् शुकः।। ६३४ ॥ तां च मुक्त्वौटजे कापि खेचरं शोधयन्त्रयम् । भ्राम्यन् पश्चिमयामिन्यां चैत्यपृष्टमुपेयिवान् ॥ ६३५ ॥ अद्राक्षीच नरं कंचित् । नंतुमिच्छामि । २ घृतशर्कराप्रक्षेपं । 3 कोमलालापैः । ४ सिंहेन । २ उटजे पर्णकुट्याम् । क्रंदंतं पतितं भुवि । अपाक्षीच्च'दयादक्षः कस्त्वं दुःखं च ते किमु ॥ ६३६॥ कृपालोः। सम्यगाख्येयमित्याख्यत्सोऽप्यहो अहम । सूनुर्गगनवल्लभपुरेशखेचरोशितुः॥ ६३७ ।। वायुवेगेति सत्याहः कन्यां हत्वा ब्रजत्रिह । तीर्थस्योल्लंघनादभ्रष्टविद्यः सद्यः प्रतिवान् ॥ ६३८ ॥ अन्य कन्याऽपहृतिजात्' पातकान्नु ' प्रपातु ' कः । व्यमुचं ' कन्यका ' रागबुद्धिमप्यर्दितागकः ॥ ६३९ ।। शकुनीव 'शाकुनिकमुक्ता सापि' ययौ कचित् । हा मां लाभेच्छया। मृलहारिणं ' पाप्मकारिणम् ॥ ६४० ॥ जिज्ञासितव्यतिकरौपलब्धिमुदितस्ततः । शुकोऽन्विष्यन्नवैक्षिष्ठ । चैत्यांतस्तां' सुरीमिव ॥ ६४१ ॥ धात्रीपुत्र्यौ' शुकेनाथ मेलिते केलिते' मुदा । खेचरोऽप्युपचारेण' पटूचक्रेऽमुना' क्रमात् ॥ ६४२ ॥ जीवितोपकृति क्रीतः स्फीतप्रीतिः। शुकस्य सः। बभूव 'खेचरोऽप्यस्यानुचरः सुकृतान्यहो ॥ ६४३ ॥ भो! नभोगामिनी विद्या विद्यते ते न वेति ? सः । शुकपृष्टोऽन्यदावादीद्विद्यते 'न 'पुनः स्फुरेत् ॥ ६४४ ॥ कश्चित्परः सिद्धविद्यः' पुनर्दद्याद्यदि स्वकम् । मूर्भि कृत्वा कर तर्हि मम 'स्फुरति नन्यिथा ॥ ६४५ शुकः स्माहतमां मह्यं तर्हि देहि यथा ह्यहम् । सिध्धविद्यः। पुनस्तुभ्यं तां ददे। प्रतिदेयवत् ॥ ६४६॥ तुष्टेन तेन सा तस्मै दलानेनापि साधिता। देवस्य दृष्टौ' पुण्यात सिध्धा शुध्धात्मनोऽस्य च ॥ ६४७ ॥ सास्मै ददे शुकेनापि सिध्धा च पाठसिध्धवत् । ततो द्वावपि 'जज्ञाते खेचरौ' भूचरावपि ॥ ६४८॥ विद्या विद्याभृतान्या अप्पदीयंत शुकाय च । अगण्यपुण्यसंयोगैः किं किंवा दुर्लभं नृणाम् ॥ ६४९॥ विकुर्योच्चैर्विमानं तौ निर्देशाद गांगलेस्ततः। वनिते ते सहादाय पुरी। चंपामुपेयतुः ॥ ६५०॥ कन्याहरणसंभूतप्रभूतार्त्तितमोग्रेहम् । राज्ञः संगत्य सद्य 1 मूलधनहारिणम् । २ तमोग्रहं राहुम् । ७ राज्ञः पक्षे चंद्रस्य । स्तौ बुधवत्मत्यषेधताम् ॥ ६५१॥ राज्ञा जिज्ञासिते व्योमगामिनापि प्रकाशिते । वृत्त समस्ते । सोऽज्ञासीत शुकं स्वकमुहसुतम् ॥ ६५२ ॥ शास्त्रेषु मित्रपुत्रस्य राजा रिपुरिति स्थितिः । चित्रं मित्रभुवस्त्वैस्य स राजा प्रेमभूरभूत् ।। ६५३ ।। स तस्मै मित्रपुत्रायाप्यमंदाय मुदा ददौ । तां नंदना निजामेवं प्रीतिः स्फीतिमुपैति हि ॥ ६५४ ॥ वधूवरस्यविनिपः परं 'परिणयोत्सवम् । चक्रे वरं च सच्चक्रे 'प्रोच्चैः प्रेम्णः स्थितिह्यसौ ॥ ६५५॥ विललास कियत्कालं । सलीलं तत्र। चैतया। पद्मावत्या सभोगींद्रः क्षितींद्रपार्थनावशात् ॥ ६५६ ॥ व्यापारा ऐहिकाः सर्वे स्युः पुण्येनैव सत्फलाः। लवणेनैव सुस्वादुरसा रसवती किल ॥ ६५७॥ तत्सांसारिककृत्यानि कुवोणेन विवेकिना। तदंतर्धर्मकार्याणि कार्याण्येव यथोचितम् ॥ ६५८ ॥ इत्यन्येयुरनुज्ञाप्य नृपमापृच्छय च प्रियाम् । शुकः सखेचरश्चैत्यनत्यै वैताढ्यमीयिवान् ॥६५९॥ चित्राद्वैताढ्यवैतात्यश्रियमास्वादयन्नयम् । गच्छंश्च मार्गे गगनवल्लभं पुरमीपिवान् ॥६६० ॥ स्वपित्रोः खेचरस्तत्र शुकोपकृतिमुक्तवान् । हृष्टौ तौ ददतुश्चास्मै वायुवेगां निजांगजाम् ॥६६१ ॥ ताभ्यां विवाह्य । सोऽबाबमीत्यास्थाप्यत ' सत्कृतः । तीर्थनेत्यर्थमत्यर्थमप्युत्कः कतिचिद् दिनान् ॥६६२॥ भाग्यभाजा तथान्येषां विष्कंभाः स्युः पदे पदे । एकेषां सत्कृतेः किं तु परेषां तु तिरस्कृतेः ।। ६६३ ॥ तौ पर्वान्येचुरुद्दिश्य ' भगिनीभर्तृशालकौ । नंतुं तीर्थे। प्रतस्थाते विमानस्थाविमिरौ ॥६६४ ॥ शुकराज! शुकराजेत्युच्चैः पश्चाच्च कांचन | तदा शद्वायमानां तौ निशम्य विस्मितौ स्थितौ ॥ ६६५ ॥ का त्वमित्यनुयुक्ता सा व्यक्त १ पक्षे बुधप्रइवत् ।२ "क्षे सूर्यपुत्रस्य शनैश्वरस्य । 3 राजा चंद्रः । ४ आश्चर्यकतायुपवताव्यत्रियम् । ५ तीथनननार्थम् । ६ उत्कः उरकठितः । ७ विस्ताराः । 24 श्रीश्राद्धविधिकरणम

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134