Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 44
________________ सुरजमृदंगनादीमृदंगेष्वालप्यमानेषु, आलिंगकुस्तुंबगोमुखीमर्दलेषु बलात्ताड्यमानेषु, विपंचीवीणावल्लकीषु मूर्यमानामु, भ्रामरीषड्भ्रामरीपरिवादिनीषु स्पंद्यमानासु, बब्बीसासुघोषानंदिघोषासु सार्यमाणासु, महतीकच्छपीचित्रवीणासु कुव्यमानासु, आमोटझंझानकुलेष्वामोठ्यमानेषु, तूणतुम्बवीणासु स्पृश्यमानासु, मुकुंदहुडुकाचिच्चिकीषु मूर्यमानासु, करटीडिंडिमकिणितकडंबासु वाद्यमानासु, दर्दरदर्दरीकृस्तुंबरकलशिकासु बाढं ताड्यमानासु, तलतालकांस्यतालासु वाद्यमानासु, रिगिसिकालत्तिकामकरिकाशिशुमारिकासु पय॑माणासु, वंशवेणुवालीपिरलीबंधकेषु फुक्यमानेषु, ते सर्वे दिव्यकन्याकुमाराः समकं गायंति नृत्यंति । ३२ नाटकनामान्यमूनि स्वस्तिक-श्रीवत्स-नंद्यावर्त्त-वर्द्धमानक-भद्रासन-कलश-मत्स्य-दर्पण-रूपाष्टमांगलिक्यभक्तिविचित्र १, आवत-प्रत्यावर्त्त-श्रेणि-प्रश्रेणि-स्वस्तिक-पुष्यमानवर्द्धमान-मत्स्यांडक-मकरंडक-जारमार-पुष्पावलि-पद्मपत्र-सागरतरंग-वासंतीलता-पद्मलता-भक्तिचित्र २, इहामृग-ऋषभ-तुरग-नर-मकर-विहग-व्याल-किंनर-रुरु-शरभ-चमर-कुंजर-वनलता-पद्मलताभक्तिचित्र ३, एकतोचक्र--एकत:खड्न-एकतश्चक्रवाल-द्विधाचक्रवाल-चक्रार्द्धचक्रवाल ४, चंद्रसूर्यवलयताराहंसैकमुक्ताकनकरत्नावलिमविभक्त्यभिनयात्मकावलिपविभक्ति ५, चंद्रोद्गमसूर्योद्मप्रविभक्तियुक्ततदुद्गमनपविभक्ति ६, चंद्रसूर्यागमनपविभक्तियुक्तागमनपविभक्ति, चंद्रसूर्यावतरणपविभक्ति ८, चंद्रसूर्यास्तमनविभक्ति ९, चंद्रसूर्यनागयक्षभूतराक्षसमहोरगगंधर्वमंडलपविभक्ति १०, ऋषभसिंहललितहयगजविलसितमत्तहयगजविलंबिताभिनयरूपद्रुतविलंबित ११,सागरनागरमविभक्ति १२,नंदाचंपापविभक्ति १३, मत्स्यांडकमकरांडकजारमारमविभक्ति १४, कखगघङप्रविभक्ति १५, चछजझापविभक्ति १६, टठडढणपविभक्ति १७, तथदधनमविभक्ति १८,पफवभममविभक्ति १९, अशोकआम्रजंबूकोसंबपल्लवपविभक्ति २०, पद्यनागाशोकचंपकचूतवनकुंदातिमुक्तकश्यामलतापविभक्ति २१, द्रुत २२.विलंबित २३, द्रुतविलंबित २४, अंचित २५, रिभित २६, अंचितरिभित २७, आरभट २८, भसोल २९, आरभटभसोळ २०,उत्पातनिपातमवृत्तसंकुचितप्रसारितरेचकरचितभ्रांतसंभ्रांत ३१, तीर्थकरादिमहापुरुषचरिताभिनयनिबद्धं ३२, इति राजप्रश्नीये । एवं महर्दिवगृहे याति । सामान्यविभवस्त्वौद्धत्यपरिहारेण लोकोपहासं परिहरन् यथानुरुपाडंबरं भ्रामित्रपुत्रादिपरिवृतो व्रजति । एवं जिनगृहे गत्वा पुष्पतांबूलसिदार्थादीनां क्षुरिकापादुकाकिरीटवाहनादीनां च सचित्ताचित्तद्रव्याणां परिहारेण १.किरीटवर्जशेषाभरणाद्यचित्तद्रव्याणामपरिहारण २, कृतैकपृथुलवस्त्रोत्तरासंगो ३, दृष्टे जिनेंद्रेजतिबंधं शिरस्यारोपयन् 'नमो जिणाणं' ति भणन् प्रणमन् ४, मनसश्चैकाम्यं कुर्वन् ५, इति पंचविधाभिगमेन नैषेधिकीपूर्व प्रविशति । यदार्ष" सचिताणं दवाणं विउसरणयाए १, अचित्ताणं दवाणं अविउसरणयाए २, एगल्लसाडएणं उत्तरासंगेणं ३, चस्कुफासे अंजलिपग्गहेणं ४, मगसो एगत्तीकरणेणं ति ५ । "राजादिस्तु चैत्यं प्रविशस्तत्कालं राजचिनानि त्यजति । यतः“ अवहहु रायककुहाइं पंच वररायककुहरूवाइं । खग्गं छ तो वाहण मउडं तह चामराओ अ॥१॥" अग्रद्वारप्रवेशे मनोवाकायगृहन्यापारो निषिध्यते, इति ज्ञापनार्थ नैधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात् । ततो मूलबिंबस्य प्रणामं कृत्वा सर्व हिमायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमित्यात्मनो दक्षिणांगभागे मुलविंदं कुर्वन् ज्ञानादित्रयाराधनायें प्रदक्षिणात्रयं दद्यात् । उक्तं च-" ततो णमो जिणाणंति भणिअ अदोणयं पणामंच। काउं पंचगं वा भचिन्भरनिन्भरमणेणं ॥१॥ पूअंगपाणि परिवारपरिगओं गहिरमहुरषोसेणं । पढमाणो जिणगुगगणानबदमंगलधुताई ॥२॥ करधरिअजोगमुद्दो, पए पए पाणिरकणाउत्तो । दिजा पयाहिणतिगं, एगग्गमगो जिगगुगेसु ॥३॥ गिहचेइएसु न घडइ, इअरेसु वि जइवि कारणवसेण । तहवि न मुंचइ मइम, सयावि तकरणपरिणामं ॥४" प्रदक्षिणादाने च समवसरणस्य चतूरूपश्रीजिनं ध्यायन् गर्भगृहे पृष्ठवामदक्षिणदित्रयस्थचित्रयं वंदो । अत एव सर्वस्यापि चैत्यस्य समवसरणस्थानीयतया गर्भगृहबाहि गे दिनये मूलविंचनाम्ना बिबानि कुर्वति । एवं च 'वर्जयेदर्हतः पृष्ठं' इत्युक्तेरहपृष्ठनिवासदोषश्चतुदिक्ष्वपि टळति । ततश्चैत्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाणयथोचितचिंतापूर्व कृतसमग्रपूजासामग्रीकश्चैत्यव्यापारनिष्धरूपां द्वितीयनैषधिकी मुखमंडपादौ कृत्वा मूलबिस्य प्रणामत्रयपूर्व पूजां करोति । यदभाष्यं-" तत्तो निसीहिआए, पविसित्ता मंडवंमि जिणपुरओ । महिनिहिअजाणुपाणी, करेइ विहिणा पणामतिअं ॥१॥ तयणु हरिसुल्लसंतो, कयमुहकोसो जिगिंदपडिमाणं । अवणेइ रयणिवसि, निम्मलं लोमहत्येणं ।।२॥ जिणगिहपमजणं तो, करेइ कारेइ वा वि अन्नेगं । जिणनिपाणं पूअंतो विहिणा कुणइ जहजोगं ।। ३॥" मुखकोशश्चाष्टपुटपटांतेनास्यनासानिःश्वासनिरोधार्थ कार्यः । वर्षादौ च निर्माल्ये कुंवादिसंसक्तिरापि स्यात् तेन निर्माल्यं स्नात्रजलं च पृथक् पृथग् जनानाक्रम्यपवित्रस्थाने त्यज्यते, एवमाशातनापि न स्यात । गृहपैसे चार्चामुवैः स्थाने भोजनादावव्यापार्ये पवित्रपात्रे स्थापयित्वा करयुगधृतशुचिकलशादिजलेनाभिपिंचेत् । “ बालत्तणमि सामिअ, सुमेरुसिहरंमि कणयकलसेहिं । तिअसासुरेहिं हविओ, ते धना जेहिं दिहोसि ॥१॥" इत्यादि च तदा चिंत्यं । ततः सुयत्नेन वाळककुंचिका व्यापार्य प्रक्षाल्यांगं अंगरूक्षणदयेन निर्जसतापापाय “ अंनिजानुकररांसेषु मूर्ध्नि पूजा यथाक्रमं " इत्युक्तेर्वक्ष्यमाणतया सृष्टया नांगेषु श्रीचंदनादिना श्रीश्राद्धविधिप्रकरणम् 43

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134