Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 24
________________ पुनः' प्रापिर्वानिह । संयोगाश्च वियोगाश्च कर्मयोगानुगाः किल ॥ ५८३ ॥ मुनि पुनः प्राच्यजन्मसंबंधख्यिानपूर्वकम् । शंखदत्तं प्रति मोचे ' कारुण्यैकमहार्णवः ॥ ५८४ ॥ जिघांसितस्त्वर्यायं प्राक् त्वमनेन च संप्रति । घातेन ' घातो ववले' गालिर्गाल्येव' भोः किल ।। ५८५ || अतः परं परां प्रीतिस्फीतिमातनुतं युवाम् । अत्रामुत्रापि मैत्र्येव' ध्रुवं सर्वार्थसाधनी ।। ५८६ ।। मिथः क्षांतापराधौ तौ ततः प्रीतिमुपेयतुः । आद्यमेघादिवमोघद्गुरुवाक्यांन किं भवेत् ॥ ५८७ ॥ दिदेशाथ गुरुधर्म' धर्मं 'भव्या विधत्त' भोः । सम्यक्त्वाद्यं यद्वशात्स्युः सर्वाः स्वेष्टार्थसिद्धयः ॥ ५८८ ।। यतः- “ धर्माः पैरे पर अप्याम्रादिकवत्फलंति' नियतफलैः। जिनधर्मस्त्वंखिलविधोऽप्यखिलफलैः कल्पफलंद इव ।। ५८९|| श्रुत्वेति देशनां देशविरतिं प्रतिपोदरे' सम्यक्त्वपूर्वमुर्वशम्मुख्या' मोक्षाभिलाषिणः ५९० ॥ स व्यंतरः' स्वर्णरेखाप्यांसेदतुः सुदर्शनम् । दिव्यौदारिकसंयोगोऽप्यभून्मोहात्तयोश्चिरम् ॥ ५९१ ॥ श्रीदत्तः स्वपदे प्राप्तः क्ष्मापेन बहु मानितः । वित्तस्यार्द्धं स्वपुत्रीं च शंखदत्ता' दत्तवान् ॥ २९३ ॥ सप्तक्षेत्र्यां स्ववित्तं च वापं वापमपापधीः । प्रव्रज्य ज्ञानिपार्श्वेऽसौ प्राप्तवान् विहरन्निह ।। ५९३ ।। ज्ञेयो' जित्वा 'महामोहं' सोऽहं' संजातकेवलः । ममापि प्राक् प्रिये जाते ' शुकराजांबिकासुते ॥ ५९४ || तस्मा॑दस्मि॑िन्न संसारे चित्रकृत्किंचिदप्यदः । व्यावहारिकसत्येन व्यवहार्यमतो' बुधैः ॥ ५९५ ॥ उक्तं च सिद्धांते दशधा सत्यं । तथाहि १ अन्ये । २ पर: उत्कृष्टः । " जणवय' संमय' ठवणा, नामे रूवे पडुचसच्चे अ । ववँहार भाव जोगे, समे उवम्मसच्चे अ ॥ १९॥ " तत्र कुंकणादिषु पयः पिच्चं नीरमुदकामित्यादि, जनपदसत्यं १ कुमुदकुवलयादीनां तुल्येऽपि पंकप्रभवत्वे लोक 44 公 स्यारविंदमेव पंजकं संमतमिति संगतसत्यं २ लेप्यादिष्वईदादि स्थापना एककाद्यकविन्यासः कार्षापणादौ मुद्राविन्यासादि वा स्थापनासत्यं ३ कुलमवर्द्धयन्नपि कुलबर्द्धन इति नामसत्यं लिंगमात्र धार्यपि व्रतीत्युच्यते तद्रूपसत्यं ५ प्रतीत्यसत्यं यथाsनामिकाया इतरे अंगुल्यौ आश्रित्य दीर्घत्वं ह्रस्वत्वं च ६ तृणादौ दह्यमाने गिरिर्दश्यते, गलति भाजनं, अनुदरा कन्या, अलोमिका एडका इत्यादि, व्यवहारसत्यं ७ वर्णादिरूपो भावस्तत्सत्यं यथा शुक्ला बलाकेति, सत्यपि हि पंचवर्णसंभवे शुक्लवर्णस्योत्कटत्वात् ८ दंडयोगात् दंडीति योगसत्यं ९ समुद्रवचडाग इत्यौपम्यसत्यं १० " " इत्यकर्ण्यकर्णात्मा तात ! मातरिति स्फुटम् । वक्तुं 'शुकः प्रवट्टते सर्वे 'पिमियिरेऽपि च । ५९६ ॥ प्राह भूपः प्रभो ! धन्या यूयं येषामभूदिति । वैराग्यं यौवनेऽप्येवं भावि मेऽपि कदाप्यदः ।। २९७ ।। मुनींद्रचंद्रः प्रोचे या तव चंद्रवती प्रिया । तत्पुत्रे दृक्पथं प्राप्ते वैराग्यं भावि' ते दृढम् ॥ ९९८ ॥ ज्ञान्युक्तमिति निश्चित्य ' ज्ञानिनं प्रणिपत्य च । स सोल्लासः । स्वमवसमासदत्सपरिच्छदः ।। २९९ ।। द्विधा सुदृक्सुधावर्षे दशवर्षे शुकेऽथ च । राज्ञ्याः कमलमालाया द्वितीयस्तनयोऽजनि ||६०० || राजस्य हंसराजेति सोत्सवं नाम निर्ममे । प्राक्शिष्टजननीदृष्टदिव्यस्वमानुसारतः ।। ६०१ ।। रूपादिभिरवर्द्धिष्ट प्रवर्द्धिष्णुसमृद्धिभिः । वैलक्षपक्षपीयूषमयूख इव सोऽन्वहम् || ६०२ ।। क्रमाच्च पंचवर्षोऽसौ हर्षोत्कर्षोत्सवो नृणाम् । शुकेन साकं ' १ शुक्रपक्षचंद्र | चिक्रीड श्रीरामेणेव लक्ष्मणः || ६०३ ।। पुत्राभ्यामर्थकामाभ्यां सेव्यं धर्ममिवन्यिदा । वेत्री धात्रीशमीस्थानस्थास्नुमित्थं व्यजिज्ञपत् ।। ६०४ ।। द्वार्यागाद् ' गांगलिंगांग श्रोतः संख्यसुशिष्ययुक् । विस्मितोर्वीशनिर्देशात्सोऽतः प्रावेशि तेन च ॥ ६०५ || भूपः' स्वागतिकीभूयांसनाद्यैस्तर्मनंदयत् । सोऽपि सौवस्तिकीभूयांशीर्वादेन पुनर्नृपम् || ६०६ || तीर्थे तथाश्रमे क्षेमप्रश्नपूर्वथो' मुनिम् । नृपोऽन्वयुंक्तेह यते ! कं हेतुं कथमागमः || ६०७ || आकार्य कमलमालां प्रतिसीरांतरे सुताम् । ऋषिराख्यद् गौमुखाख्ययक्षः स्वप्नेऽद्य मामवक् || ६०८ ॥ मुख्यं श्रीविमलगिरिं गंताहं तीर्थमित्यथ । मयोक्तमेतत् कस्तीर्थं रक्षिता ? सोऽप्युँवाच' माम् ॥। ६०९ ॥ लोकोत्तरचरित्रौ हि दौहित्रौ हंत यौ तव । भीमार्जुनाविव परौ शुकहंसाभिधाभृतौ ।। ६१० ॥ अनयोरानयेरेकमत्र 'भान्यनुपद्रवम् । तन्माहात्म्येन महतां महिमा नहि मानयुक् ।। ६११ ।। क्षितिमतिष्ठनगरं 'ननु दूरतरं ' कथम् । तदांहानकृते यामि मयेत्युक्ते स ' उक्तवान् ।। ६१२ ॥ गमागमौ तव 'मुने ! तत्र दूरेऽर्प्यदूरवत् । मध्येमध्र्ध्याह्नर्मह्नाय मत्मभावाद्' भविष्यतः || ६१३ ।। इत्याख्याय 'गते यक्षे प्रबुद्धोऽहं मैगे ततः । प्रस्थितोऽत्रांगतश्च द्राक् किं न दिव्यानुभावतः ॥ ६१४ ॥ तद् दक्ष ! दक्षिणावन्मे द्राग् देवन्यितरं सुतम् । सकाले शीतले येन यामः स्वांश्रममं श्रमात् ।। ६१५ ।। द्वितीयोऽप्यद्वितीय श्रीर्बालोऽप्यंबालविक्रमः । जगाद सादरमथो हंसो हंसोल्लस ध्वनिः ।। ६१६ ।। यास्यामि तीर्थरक्षार्थ तातेति पितरौ' ततः । प्रोचतुर्युछने' वत्स ! भवावस्तव भाषिते ।। ६१७ || ऋषिश्वख्यित्' चित्रपात्रं क्षात्रं बाल्येऽप्यहो 'महः । सतां भानो'न' क्योऽपेक्षिणी 'वा' महस्विता ॥ ६१८ || भूपालोऽयांह' बालोऽयं प्रहेतुं शक्यते कथम् । शक्तेऽपि हि ' शिशौ पित्रोः प्रेम्णा१ त्रिसंख्यक सुशिष्यसहितः । २ जबनिकांतरे । ३ प्रातःकाले । ४ आश्चर्यपात्रं । श्रीश्राद्धविधिप्रकरणम 23

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134