________________
[षष्ठः सर्ग:
10
महोपाध्यायमेघविजयगणिकृतं तरुवनानिपतत्कुसुमैः समं स्मरशरैरिव मूर्तिधरैः क्षता। सविनयं प्रियमन्वनयत् स्वयमनवमा नवमानवती वधूः ॥२८॥ अनुययौ सुरभि सुरभिश्रियं विकसितां समवेक्ष्य मदोद्धुरः। परवृष विनुनुत्सुरिव क्रुधा स्थिरतरं रतरञ्जनया हि गौः ॥ २९ ॥ अनुनयन् वचनैः शुकसारिकासमुदयो हृदयेश्वरपाठितः। विविधसन्धिविधानविचक्षणः" प्रियतमाऽऽयतमानमपाकरोत् ॥ ३० ॥ किशलयैर्वलयैः सैरसीरुहां कनकजैर्वलयैश्च न त वाम् । कुवलयैर्मलयैकमुवां रसैन कैमनः कमनम्रमदं व्यधात् ॥ ३१ ॥ प्रथमतीर्थकरीभिनिनंसया स विजहार गुरुर्गुरुगौरवः । ष(ख)डगनाम्न्युपवागडमण्डलं जनपदे न पैदे विपदेनसाम् ॥ ३२॥ समभिवन्द्य जिनप्रभुमादिमं प्रतिपदं विहरन् स जनाग्रहात् । अपनयन् कुनयाननयानिव निहतमोहतमो जगदातनोत् ॥ ३३ ॥ गणगुरूननुनीय महोत्सवैनगरशोभनया भरणांशुकैः। समनमद् वरवागडभूपतिरुपवने पवनेन चलाचले ॥ ३४ ॥ तमभियोध्यगुरुवचनामृतैः कुशलकीर्तितकीर्तिरथाचलत् । उदयपूर्वपुरे ममोदिताऽनुगमना गमनाय शिंवाऽऽगमः ॥ ३५ ॥ परिवसन्निह मासचतुष्टयीं जनगणान् जिनधर्ममबूबुधत् । नरपतेरपि रागिणि मानसेऽविशदयं सदयं श्रुतमुद्गिरन् ॥ ३६॥ जनपदे विचरन् शरदत्यये प्रतिपुरं किल सङ्घपुरन्दरः। जिनमतोन्नयनं क्रियया व्यधात् भैसलमांसलमाङ्गलिकार्चितः ॥ ३७॥
15
20
[२८]१'अनवमा' प्रधाना श्रेष्ठा। 'वसन्तबलाधिक्यमिदम्।। [३५] ७'क्रममोदिताऽनुगमनाः' क्रमेण विहारपरिपाट्या, [२९] २ 'सुरभिम्' धेनुम् । ३ 'हि' निश्चितम्, गौः मोदितमनुगानां श्राद्धादीनां मनो येन सः । अनुययो।
। [३६]८'नरपतेः मानसे' नृपमनसि । ९ 'अविशद्' [३२] ४'पदे' स्थानके। ५ 'विपदेनसाम्' आपत्पापानाम् । प्रविवेश।
[३३] ६ 'निहतमोहतमः' निहतं निराकृतं मोहतमो ३७१० 'प्रसलमांसलमाङ्गलिकार्चितः' प्रसले हेमन्ततौं यत्र तत्।
| मांसलानि पुष्टानि यानि माङ्गलिकानि तैरर्चितः पूजित इति ।
[28] 1 'सरशरैः' कामदेवस्य बाणैः । 2 'अन्वनयत्' | 13 'अपाकरोत् दूरीकृतम्। रहसि प्रेरीत् ।
| [31] 14 'वलयैः' कङ्कणैः। 15 'सरसीरुहाम्' कमलानाम् । [2913 'सुरभिश्रियम्' वसन्तशोभाम् । 'वसन्त इध्यः |
16 'कमनः' कामदेवः ।। सुरभिः' इति हैमः [अभि. चिं. कां. २ श्लो० ७.] । [32] 17 'अभिनिनंसया' अभिनेतुमिच्छया। 18 उपवा4 'मदोद्धरः' मदेन रेतसोदुर उन्नतः । 5 'परवृषम्' शत्रुवृष- गडमण्डलम् वागडप्रदेशं तत्समीपम् । भम्। 6 'विनुनुत्सुः' युद्धार्थ शृङ्गाणि प्रेरयितुमिच्छुः ‘णुदत् [34] 19 'अनुनीय' प्रणति कृला । प्रेरणे' इति धातोः सन्नन्तात् रुः प्रत्ययः । 7 'रतरजनया' रतं [35] 20 'शिवाऽऽगमः शिवः कल्याणकारी, आगम आगरतिस्तस्या रञ्जनया। 8 'गौः' वृषभः।
मनं यस्य सः। [30] 9 'अनुनयन्' वहन् । 10 'समुदयः' समूहः । [37] 21 'शरदत्यये' शरत्कालव्यतीते। 22 'सङ्घपुरन्दरः' 11 'विविधसिन्धिविधानविचक्षणः' विविधप्रकारेण संदेशहारकखादै- चतुर्विधसद्धेषु पुरन्दर इन्द्रः इव श्रेष्ठः। 23 'जिनमतोन्नयनम् क्यकरणकुशलः। 12 'प्रियतमाऽऽयतमानम्' भार्यामानविस्तारम् ।। जैनधर्मस्योन्नयनमुन्नतिम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org