Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ धर्म परीक्षा. ॥४॥ ASSAIGRIRANOMAISHA मया त्वं यत्नतो मित्र!, सर्वत्रापि गवेषितः । धर्मों निर्वाणकारीव, शुद्धः सम्यक्त्वशालिना ॥८६॥ आरामे नगरे हद्दे, मया राजगृहाङ्गणे । सर्वेषु जिनगेहेषु, यदा त्वं न निरीक्षितः॥८७॥ पिता पितामहः (ऽपि च मया) पृष्टो, गत्वोद्विग्नेन ते तदा । नरेण क्रियते सर्वमिष्टसंयोगकाङ्खिणा ॥८॥ वार्तामलभमानेन, त्वदीयां पृच्छताऽभितः । दैवयोगेन दृष्टोऽसि, त्वमत्राऽऽगच्छता मया ॥ ८९॥ किं हित्वा भ्रमसि खेच्छं, सन्तोषमिव संयमी। मां वियोगासह मित्रमानन्दजननक्षमम् ॥९॥ ततोऽवोचन्मनोवेगो, मा कार्षीरधृति हदि । भ्रान्तोऽहं प्रतिमा जैनीनृक्षेत्रे प्रणमन् मुदा ॥९१ ॥ न जात्वहं त्वया हीनस्तिष्ठाम्येकमपि क्षणम् । संयमः प्रशमेनेव, साधोईदयतोषिण(णा) ॥ ९२ ॥ भ्रमता भरतक्षेत्रभूपालतिलकोपमम् । अदर्शि पाटलीपुत्रं, नगरं बहुवर्णकम् ॥१३॥ नगरे प्रसरन् यत्र, यज्ञधूमः सदेक्ष्यते । चञ्चरीककुलश्यामः, केशपाश इव श्रियः ॥ ९४ ॥ चतुर्वेदध्वनिं श्रुत्वा, बधिरीकृतपुष्करम् । नृत्यन्ति केकिनो यत्र, नीरदारावशङ्किनः ॥ ९५॥ NEnवशिष्ठव्यासवाल्मीकिमनुब्रह्मादिभिः कृताः । श्रूयन्ते स्मृतयो यत्र, वेदार्थप्रतिपादिकाः ॥ ९६ ॥२ः दृश्यन्ते परितस्तस्याः, सञ्चरन्तो विशारदाः । गृहीतपुस्तका यत्र, भारतीतनया इव ॥९७ ॥ सर्वतो यत्र दृश्यन्ते, पण्डिताः कलभाषिभिः । शिष्यैरनुवृता हृद्याः, पद्मखण्डा इवालिभिः ॥ ९८ ॥ मा काशिमिव संयमी मागेन दृष्टोऽसि

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 124