Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
परीक्षा.
तं जगाद मनोवेगो, भद्र । निर्धनमानवः। समेतोऽहं पुरे का, तुमकाष्ठकविकपम् ॥ १३८॥ प्राह विप्रस्ततो भद्र ! विष्टरे किं न्यविक्षत ? । भवान्वादमनिर्जित्य, भेरीताडनपूर्वकम् ॥ १३९ ॥ यद्यस्ति वादशक्तिस्ते, कुरु तत्पण्डितैः समम् । स्पष्टशास्त्रैर्वादिदर्पदलनैः पण्डितोत्तमैः ॥ १४०॥ कोऽपि याति पुरादस्मान्न वादजयकीर्तिमान् । नागधानः शेषनागमणिमादाय को व्रजेत् ! ॥ १४१॥ पिशाचकी वातकी वा, यौवनोन्मादवानसौ। येनैवं वर्णमाणिक्यभूषणः काष्ठविक्रयी ॥ १४२ ॥ सन्त्यनेके क्षितौ धृष्टा, भूरिशो जनमोहकाः। त्वादृशो नापरो येन, तनोषि बुधमोहनम् ॥ १४३॥ मनोवेगस्ततः प्राह, विप्र ! किं कुप्यसे वृथा ? । निष्कारणं कुप्यते हि, पन्नगेन न पण्डितैः ॥ १४४ ॥ वर्णासनं विलोक्याहं, कौतुकाद्विनिविष्टवान् । शब्दव्याप्तिविनोदाय, दुन्दुभिस्ताडितो मया ॥१४५॥ तार्णकाष्ठिकदेहोत्थो, वादनाम न वेदम्यहम् । अस्मादृशानां मूर्खाणां, भवेच्छाखकथा कुतः! ॥ १४६ ॥ भारतादिषु शास्त्रेषु, सन्ति किं नेशा नराः!। परेषां दूषणं विश्वे, वीक्ष्यते नात्मनः पुनः ॥ १४७ ॥ हेमासनस्थिते मय्यरतिस्ते यदि भो द्विज ? । उत्तरामि तदेत्युक्त्वाऽवातरन् खेचरस्ततः ॥ १४८ ॥ तमालोक्यासनोत्तीर्णमथावादीत् द्विजोत्तमः। तार्णिकाः काष्ठिका दृष्टा, न मया रत्नमण्डिताः ॥ १४९ ॥ परप्रेष्यकरा मया, रत्नालङ्कारराजिताः । वहन्तस्तृणकाष्ठानि, दृश्यन्ते न कदाचन ॥ १५॥
IP॥६॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124