Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 32
________________ S मा. ॥१४॥ ANSALALA तस्यालोक्य जनातीतं, मन्त्री सागमभाषत । कुमारेण विभो! सर्वः, कोशो दत्वा विनाशितः ॥३४६॥ ततोऽवादीनृपो नास्य, दीयते यदि भूषणम् । न जेमति तदा साधो, सर्वथा किं करोम्यहम् ॥ ३४७॥ नृपं मत्री ततोऽवादीदुपायं विदधाम्यहर । अभाषत ततो राजा, विधेहि न निवार्यसे ॥ ३४८॥ प्रदायाभरणं लोह, लोहदण्डं समर्प्य सः। समर्थ जनघाताय; कुमारममणीदिति ॥ ३४९॥ तव राज्यक्रमायातं, भूषणं बुधपूजितम् । मा दाः कस्यापि तातेदं, दत्ते राज्यं विनश्यति ॥३५॥ यालौहमिदं यो यस्तं तं मूर्धनि ताडयः । कुमार! लोहदण्डेन, मा कार्षीः करुणां क्वचित् ॥ ३५१ ॥ प्रतिपन्नं कुमारण, समस्तं मन्त्रिभाषितम् । के नात्र प्रतिपद्यन्ते, कुशलैः कथितं वचः ॥ ३५२ ॥ ततो लोहमयं दण्डं, गृहीत्वा स व्यवस्थितः। रोमाञ्चितसमस्ताङ्गस्तोषाकुलितमानसः॥ ३५३॥ योऽवदद्भूषणं लौहं, मस्तके तं जघान सः। व्युद्वाहितमतिर्नीचः, सुन्दरं कुरुते कुतः ॥ ३५४ ॥ सुन्दरं मन्यते प्राप्तं, यः खेष्टस्य वचः सदा । परस्यासुन्दरं सर्व, केनासौ बोध्यतेऽधमः ॥ ३५५ ॥ यो जात्यन्धसमो मूढः, परवाक्याविचारकः । स व्युदाही मतः प्राज्ञैः, स्वकीयाग्रहसक्तधीः ॥ ३५६ ॥ शक्यते मन्दरो भेत्तुं, जातु.पाणिप्रहारतः। प्रतिबोधयितुं शक्यो, व्युद्वाही न च वाक्यतः॥ ३५७ ॥ अज्ञानान्धः शुभं हित्वा, गृहीते वस्त्वसुन्दरम् । जात्यन्ध इव सौवणे, दीनो भूषणमायसम् ॥ ३५८ ॥ ॥१४॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124