Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 104
________________ धर्म ॥ ५० ॥ ध्यानं श्वासनिरोधेन, दुर्धियः साधयन्ति ये । आकाशकुसुमैर्नूनं, शेखरं रचयन्ति ते ॥ १२८१ ॥ देहेऽवतिष्ठमानोऽपि नात्मा मूढैरवाप्यते । प्रयोगेन विना काष्ठे, चित्रभानुरिव स्फुटम् ॥ १२८२ ॥ ज्ञानसम्यक्त्वचारित्रैरात्मनो हन्यते मलः । ददानोऽनेकदुःखानि, त्रिभिर्व्याधिरिवोर्जितः ॥ १२८३ ॥ अनादिकालसंसिद्धं, संबन्धं जीवकर्म्मणोः । रत्नत्रयं विना नूनं नान्यो ध्वंसयितुं क्षमः ॥ १२८४ ॥ न दीक्षामात्रतः क्वापि, जायते कलिलक्षयः । शत्रवो न पलायन्ते, राज्यावस्थितिमात्रतः ॥ १२८५ ॥ ये दीक्षणेन कुर्वन्ति, पापध्वंसं विबुद्धयः । आकाशमण्डलाग्रेण, ते च्छिन्दन्ति रिपोः शिरः ॥ १२८६ ॥ मिथ्यात्वाविरमणा (व्रतकोपा) दियोगैः कर्म्म यदर्ज्यते । कथं तच्छक्यते हन्तुं, तदा भावं विनाङ्गिभिः १ ॥ १२८७ ॥ सूरीणां यदि वाक्येन, पुंसां पापं पलायते । क्षीयन्ते वैरिणो राज्ञां वधू (बन्धु) नां वचसा तदा ॥ १२८८ ॥ नश्यन्ते दीक्षया रोगा, यया नेह शरीरिणाम् । न सा नाशयितुं शक्ता, कर्म्मबन्धं पुरातनम् ॥ १२८९ ॥ गुरूणां वचसा ज्ञात्वा, रत्नत्रितयसेवनम् । कुर्वतः क्षीयते पापमिति सत्यं वचः पुनः ॥ १२९० ॥ आत्मना विहितं पापं, कषायवशवर्त्तिना । दीक्षया क्षीयते विप्राः (क्षिप्रं ), केनेदं प्रतिपद्यते १ ॥ १२९१ ॥ सकषाये यदि ध्याने, शाश्वतं लभ्यते पदम् । वन्ध्यातनुजसौभाग्यवर्णने द्रविणं तदा ॥ १२९२ ॥ नेन्द्रियाणां जयो येषां न कपायविनिग्रहः । न तेषां वचनं तथ्यं, विटानामिव विद्यते ॥ १२९३ ॥ परीक्षा. ॥ ५० ॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124