Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 34
________________ धर्म-: ॥ १५ ॥ विनम्रमौलिभिर्भूपै, राजाऽमूनृपशेखरः । तत्र सेव्योऽमरावत्या, मघवानिव नाकिमिः ॥ ३७२ ॥ सर्वरोगजरोच्छेदि, सेव्यमानं शरीरिणाम् । दुरवापं परैर्हृद्यं, रत्नत्रयमिवार्चितम् ॥ ३७३ ॥ रूपगन्धरसस्पर्शैः, सुन्दरैः सुखदायिभिः । आनन्दितजनखान्तं दिव्यस्त्रीयोवनोपमम् ॥ ३७४ ॥ एकमाम्रफलं तस्य, प्रेषितं प्रियकारिणा । राज्ञा वङ्गाधिनाथेन, सौरभ्याकृष्टषट्पदम् ॥ ३७५ ॥ त्रिभिर्विशेषकम् । जहर्ष धरणीनाथस्तस्य दर्शनमात्रतः । न कस्य जायते हर्षो, रमणीये निरीक्षिते ? ॥ ३७६ ॥ ऐकेनानेने लोकस्य, कश्चिदानफलेन मे । सर्व्वरोगहुताशेन, संविभागो न जायते ॥ ३७७ ॥ यथा भवन्ति भूरीणि, कारयामि तथा नृपः । ध्यात्वेति वनपालस्य, समर्प्य न्यगदीदिति ॥ ३७८ ॥ यथा भवति भद्रायं, चूतो भूरिफलप्रदः । तथा कुरुष्व नीत्वा त्वं, रोपयख वनान्तरे ॥ ३७९ ॥ नत्वोक्त्वैवं करोमीति, वृक्षवृद्धिविशारदः । स व्यवीवृधदारोप्य, वनमध्ये विधानतः ॥ ३८० ॥ सोऽजायत महतो, भूरिभिः खचितः फलैः । सत्त्वाहादकरः सद्यः, सच्छायः सज्जनोपमः ॥ ३८१ ॥ पक्षिणा नीयमानस्य, सर्पस्य पतिता वसा । एकस्याथ तदीयस्य, फलस्योपरि दैवतः ॥ ३८२ ॥ तस्याः समस्तनिन्द्यायाः, -सङ्गेन तदपच्यत । तत्रानन्दकरं हृद्यं, जराया इव यौवनम् ॥ ३८३ ॥ अपतत्तत् फलं क्षिप्रं विषतापेन तापितम् । अन्यायेनातिरौद्रेण, महाकुलमिवार्च्चितम् ॥ ३८४ ॥ परीक्षा. ॥ १५ ॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124