Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
परीक्षा.
एकदा विष्टरक्षोमे, जाते सति पुरन्दरः । पप्रच्छ धिषणं साघो!, केनाक्षोभि ममासनम् ॥ ६८४॥ जगाद धिषणो देव!, ब्रह्मणः कुर्चतस्तपः । अर्धाष्टा(अब्दार्धा)ष्टसहस्राणि, वर्त्तन्ते राज्यकाझ्या ॥ ६८५ ॥ प्रभो! तपःप्रभावेण, तस्यायं महता तव । अजनिष्टासनक्षोभस्तपसा किं न साध्यते ॥६८६ ॥ हरे! हर तपस्तस्य, त्वं प्रेर्य स्त्रियमुत्तमाम् । नोपायो वनितां हित्वा, तपसो हरणेऽपरः ॥ ६८७ ॥ ग्राहं ग्राहमसौ स्त्रीणां, दिव्यानां तिलमात्रकम् । रूपं निवर्तयामास, भव्यां रामां तिलोत्तमाम् ॥ ६८८ ॥ मनो मोहयितुं दक्षं, जीर्ण मद्यमिवोर्जितम्। ब्रह्मणः पुरतश्चक्रे, सा नृत्तं रससङ्कुलम् ॥६८९ ॥ शरीरावयवा गुह्या, दर्शिता दक्षया तया । मेघा वर्धयितुं सद्यः, कुसुमायुधपादपम् ॥ ६९० ॥ पादयोङ्योरोविस्तीर्णे जघनस्थले । नाभिविम्बे स्तनद्वन्द्वे, ग्रीवायां मुखपङ्कजे ॥ ६९१ ॥ दृष्टिविश्रम्य विश्रम्य, धावमाना समन्ततः । ब्रह्मणो विग्रहे तस्या-श्चिरं चिकीड चञ्चला ॥ ६९२ ॥. विभेद हृदयं तस्य, मन्दसञ्चारकारिणी। विलासविभ्रमाधारा, सा विन्ध्यस्येव नर्मदा ॥ ६९३ ॥ रक्तं विज्ञाय तं दृष्टया, दक्षिणापश्चिमोत्तराः। भ्रमयन्ती मनस्तस्य, बभ्राम क्रमतो दिशः ॥ ६९४ ॥ लज्जमानः स देवानां, वलिना न निरीक्षते । लज्जाभिमानमायाभिः, सुन्दरं क्रियते कुतः ? ॥ ६९५ ॥ तपो वर्षसहस्रोत्थं, दत्वा प्रत्येकमस्तधीः । एकैकस्यां स काष्ठायां, दिक्षुस्तां व्यधान्मुखम् ॥ ६९६ ॥
SARAKARRAONKAKA
||॥ २७॥

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124