Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 28
________________ परीक्षा. ॥१२॥ 'यज्ञारथी सपा सह मुखानो, मोगं मोगवतां मतः । व्यवस्थितः स्थिरप्रज्ञा, प्रसिद्धो धरणीतले ।। २९४ ॥ तको बटुको नामा, यज्ञो यज्ञ इवोज्ज्वलः । आगतो यौवनं बिभ्रत, स्त्रीनेत्रनमराम्बुजम् ॥ २९५ ॥ विनीतः पटुधीदृष्ट्वा, वेदार्थग्रहणोचितः । सङ्गृहीतः स विप्रेण, मूर्तोऽनर्य इव खयम् ॥ २९६ ॥ शकटीव भराक्रान्ता, यज्ञाऽजनि विसंस्थुला । ममांस्य प्रसरा सद्यस्तस्य दर्शनमात्रतः ॥ २९७ ॥रकस्य खेहशाखी गतो वृद्धि, रतिमन्मथयोरिष । सिक्कः साङ्गत्यतोयेन, तयोरिष्टफलप्रदः॥ २९८ ॥रक्षायतयो:ज्ञेया गोष्ठी दरिद्रस्य, भृत्यस्य प्रतिकूलता। वृद्धस्य तरुणी भायो, कुलक्षयविधायिनी ॥ २९९ ॥ पुण्डरीकं महायज्ञं, विधातुमयमेकदा । मथुरायां समाहूतो, दत्वा मूल्यं द्विजोत्तमैः ॥ ३०॥ पालयन्ती गृहं यज्ञे, शयीथा वेश्मनोऽन्तरे । शाययेर्बटुकं द्वारे, निगद्येति गतो द्विजः ॥ ३०१॥ गते भर्तरि सा पापा, चकार बटुकं विटम् । खैरिणीनां महाराज्यं, शून्ये वेश्मनि जायते ॥ ३०२॥ दर्शनैः स्पर्शनैः कामस्तयोर्गुरप्रकाशनैः । ववृधे तैरसा तीव्रः, सर्पिःस्पजरिवानलः ॥३.३॥ बुभुजे तामविश्राम, स पीनस्खनपीडितः। विविक्ते युवतिं प्राप्य, विरामं कः प्रपद्यते १ ॥३०४ ॥ आलिनितस्तया गाढं, स विभ्रमनिधानया । पार्वत्यालिङ्गितं शम्भु, न तृणायाप्यमन्यत ॥ ३०५॥ एवं तपोतप्रेम-पाश्रितचेतसोः । रताब्धिमग्रयोस्तत्र, गतं मासचतुष्टयम् ॥ ३०६ ॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124