Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 96
________________ | परीक्षा. ॥४६॥ परं गतौ मरिष्यावः, परदेशे बुभुक्षया । निर्लिङ्गी येन तेनावां, भवतो (वावो) भद्रलिझिनौ ॥ ११७७॥ कुलेन सितवस्त्राणां, यतो नौ भाक्तिकः पिता । श्वेतभिक्षु भवावस्तत्, नान्यलिङ्गः प्रयोजनम् ॥ ११७८॥ इति ज्ञात्वा खयं भूत्वा, श्वेताम्बरतपोधनौ । आयातौ भवतां स्थानं, हिण्डमानौ महीतलम् ॥ ११७९ ॥ ते प्राहुन विभेपि त्वं, यद्यपि श्वभ्रयानतः । तथापि युज्यते वक्तुं, नेदृशं व्रतवर्तिनाम् ॥ ११८० ॥ अभाषिष्ट ततः खेटो, धृतश्वेताम्बराकृतिः। किं वाल्मीकिपुराणे वो, विद्यते नेदृशं वचः? ॥११८१॥ ऊचुस्ततो द्विजा दृष्टं, त्वया क्वापि यदीदृशम् । तदा व्याचक्ष्व निःशङ्कस्ततोऽवादीनभश्चरः॥ ११८२॥ यो विंशतिमहावाहुर्महाधैर्यो दशाननः । सोऽभवद्राक्षसाधीशो, विख्यातो भुवनत्रये ॥ ११८३ ॥ तेनाराधयता शम्भु, स्थेयसी भक्तिमीयुषा । छिन्नानि करवालेन, मस्तकानि नवात्मनः ॥ ११८४ ॥ फुल्लाधरदलैस्तेन, पूजितो मुखपङ्कजैः। ततो गौरीपतिर्भक्त्या, वरार्थी कुरुते न किम्? ॥ ११८५ ॥ निजेन वाहुना श्रव्यं, कृत्वा रावणहस्तकम् । सङ्गीतं कर्तुमारेभे, देवगान्धर्वमोहकम् ॥११८६ ॥ गौरीवदनविन्यस्ता, दृष्टिमाकृष्य धूर्जटिः । विलोक्य सहसा तस्य, दत्तवानीप्सितं वरम् ॥ ११८७ ॥ निष्पन्धि योजिता भूयस्तत्र मूर्धपरम्परा । उष्णाभिरश्रुधाराभिः, सिञ्चन्ती धरणीतलम् ॥ ११८८ ॥ किमीदृशः पुराणार्थो, वाल्मीकीयोऽस्ति भो! नवा? | निगद्यतां तदा सत्यं, यूयं चेत् सत्यवादिनः॥११८९॥ ता॥४६॥

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124