Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
परीक्षा.
किं द्विजा भवतां तत्र, प्रतीतिर्विद्यते न वा । सर्वदेवाधिके देवे, वैकुण्ठे परमात्मनि ॥ ५८० ॥ बभापिरे ततो विना, मद्रास्त्येवंविधो हरिः । चराचरजगयापी, कोऽत्र विप्रतिपद्यते ? ॥ ५८१ ॥ दुःखपावकपर्जन्यो, जन्माम्भोधितरण्डकः । यैर्नाङ्गीक्रियते विष्णुः, पशवस्ते नृविग्रहाः ॥ ५८२ ॥ भट्टा यदीदृशो विष्णु-स्तदा किं नन्दगोकुले । त्रायमाणः स्थितो धेनूर्गोपालीकृतविग्रहः? ॥ ५८३ ॥ शिखिपिच्छधरो बद्धकूटः कुटजमालया । गोपालैः सह कुर्वाणो, रासक्रीडां पदे पदे ॥ ५८४ ॥ युग्मम् ॥ दुर्योधनस्य सामीप्यं, किं गतो दूतकर्मणा । प्रेषितः पाण्डुपुत्रेण, पदातिरिव वेगतः? ॥ ५८५ ॥ हस्त्यश्वरथपादातिसङ्कले समराजिरे । किं रथं प्रेरयामास, भूत्वा पार्थस्य सारथिः ॥ ५८६ ॥ किं बलिर्याचितः पृथ्वी, कृत्वा वामनरूपताम् ? । उच्चार्य वचनं दीनं, दरिद्रेणेव दुर्वचः ॥ ५८७ ॥ एवमादीनि कर्माणि, किं युज्यन्ते महात्मनः । योगिगम्यस्य देवस्य, वन्द्यस्य जगतां गुरोः ॥ ५८८ ।। यदीदृशानि कृत्यानि, विरागः कुरुते हरिः । तदा नो निःखपुत्राणां, को दोषो दारुविक्रये ॥ ५८९ ॥ अथ तस्वेदृशी क्रीडा, मुरारेः परमेष्ठिनः । तदा सत्त्वानुरूपेण, साऽस्माकं केन वार्यते ? ॥ ५९० ॥ खेटस्पेति वचः श्रुत्वा, जजल्पुर्द्विजपुङ्गवाः । अस्माकमीशो देवो, दीयते किं तवोत्तरम् १ ॥५९१॥ इदानीं मानसे भ्रान्ति-रस्माकमपि वर्त्तते । करोतीदृशकार्याणि, परमेष्ठी कथं हरिः ॥ ५९२ ॥
*
॥२३॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124