Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
श्वेतभिक्षुस्ततोऽजल्पीदाभीरविषये पिता। आवयोररुणश्रीको, वृक्षग्रामव्यनस्थितिः ॥ ११६४ ॥ अन्येयुरविपालेन, पित्रा जाते ज्वरे सति (ज्वरोद्गमे) । आवामूरणरक्षार्थ, प्रहितावटवीं गतौ ॥ ११६५ ॥ वहुशाखाप्रशाखादयः, कुदन्तीय फलानतः । कपित्थपादपो दृष्टस्तत्रावाभ्यां महोदयः ॥ ११६६ ॥ ततोऽयादि मया भ्राता, कपिखादनचेतसा । अहमभि कपित्थानि, रक्ष भ्रातरवीरिमाः ॥ ११६७ ॥ ततः पालयितुं याते, सोदरेऽस्मिन्नवीगणम् । दुरारोहं तमालोक्य, कपित्थं चिन्तितं मया ॥ ११६८ ॥ न शक्नोम्यहमारोढुं, दुरारोहेऽत्र पादपे । खादामि कथमेतानि, बुभुक्षाक्षीणकुक्षिकः ॥ ११६९ ॥ खयमत्र सुखं गत्वा ?, विचिन्त्येति चिरंमया। छित्वा शिरो निजंक्षिप्त, सर्वप्राणेन पादपे ॥ ११७० ॥ युग्मम् ॥ यथा यथा कपित्थानि, खेच्छयात्ति शिरो मम । महासुखकरी तृप्ति, गात्रं याति तथा तथा ॥ ११७१ ॥ विलोक्य जठरं पूर्णमधस्तादेत्य मस्तके । कण्ठे निष्षन्धिके लग्ने, गतो द्रष्टुमवीरहम् ॥ ११७२ ॥ यावत्ततो ब्रजामि स्म, भ्रातृसङ्गममुत्सुकः तावच्छयितमद्राक्षं, भ्रातरं काननान्तरे ॥ ११७३ ॥ उत्थाप्य स मया पृष्ट, एता याताः क मेषिकाः। तेनोकं मयि सुप्ते ताः, कापि भ्रातः! पलायिताः॥११७४॥ भ्राता ततो मया प्रोक्तो, नंष्ट्वा यावः कुतश्चन । निग्रहीष्यति विज्ञाय, कोपिष्यति पिताऽऽवयोः ॥११७५॥ यष्टिकम्बलमुण्डत्वं, लक्षणं लिङ्गमावयोः । विद्यते श्वेतमिथूणां, सुखभोजनसाधनम् ॥ ११७६ ॥
ACANCYCLk

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124