Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
H
परीक्षा.
AARAAGAR
अदत्तं न परद्रव्यं, खीकुर्वन्ति महाधियः । निर्माल्यमिव पश्यन्तः, परतापविभीरवः ॥ १४३७॥ अर्था बहिश्वराः प्राणाः, सर्वव्यापारकारिणः। म्रियन्ते सहसा मास्तेषां व्यपगमे सति ॥१४३८॥ धर्मो बन्धुः पिता पुत्रः, कान्तिः कीर्त्तिर्मतिः प्रिया । मुषिता मुष्णता द्रव्यं, समस्ताः सन्ति शर्मदाः॥१४३९॥ एकस्यैकं क्षणं दुःखं, जायते मरणे सति । आजन्म सकुटुम्बस्य, पुंसो द्रव्यविलोपने ॥ १४४०॥ इह दुःखं नृपादिभ्यः, सर्वखहरणादिकम् । वित्तापहारिणः पुष्प, नारकीयं पुनः फलम् ॥ १४४१॥ पन्थानः श्वभ्रकूपस्य, परिघा वर्गसमनः । परदाराः सदा त्याज्याः, खदारव्रतरक्षिणा ॥ १४४२॥ द्रष्टव्याः सकला रामा, मातृखसृसुतासमाः । वर्गापवर्गसौख्यानि, लन्धुकामेन धीमता ॥ ११४३ ॥ दुःखदा विपुलस्नेहा, निर्मला मलकारिणी । तृष्णाकरी रसाधारा, सजाड्या तापवर्धिनी ॥ १४४४ ॥ ददाना निजसर्वखं, सर्बद्रव्यापहारिणी । परस्त्री दूरतस्त्याज्या, विरुद्धाचारवर्तिनी ॥ १४४५॥ युग्मम् ॥ न विशेषोऽस्ति सेवायां, खदारपरदारयोः । परं वर्गगतिः पूर्वे, परे श्वभ्रगतिः पुनः ॥ १४४६ ॥ या विमुच्य स्खभर्तारं, परमभ्येति निरपा । विश्वासः कीदृशस्तस्यां, जायते परयोषिति ? ॥ १४४७॥ दृष्ट्वापरवधूं रम्यां, न कासन् लभते सुखम् । केवलं दारुणं पापं, श्वभ्रदायि प्रपद्यते ॥ १४४८॥ यस्याः सङ्गममात्रेण, क्षिप्रं जन्मद्वयक्षतिः । कृत्वा स्वदारसन्तोपं, साऽन्यस्त्री सेव्यते कुतः ॥ १४४१ ॥
ACCOCCASSACRACHAR

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124