Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
15.
॥५१॥
5 054-
ये यच्छन्ति महाशापं, धूर्जटेरपि तापसाः । निर्मिन्नास्ते कथं बाणैर्मन्मथेन निरन्तरैः ? ॥ १३०७॥ परीक्षा. स्रष्टारो जन्तो देवा, ये गीर्वाणनमस्कृताः । प्राकृता इव कामेन, किं ते त्रिपुरुषा जिताः ॥ १३०८ ॥ कामेन येन निर्जित्य, सर्वे देवा विडम्बिताः । स कथं शम्भुना दग्धस्तृतीयाक्षिकृशानुना ? ॥ १३०९॥ ये रागद्वेषमोहादिमहादोषवशीकृताः । ते वदन्ति कथं देवाः, धर्म धार्थिनां हितम् ? ॥ १३१०॥ न देवा लिङ्गिनो धर्मा, दृश्यन्तेऽन्यत्र निर्मलाः । यान्निषेव्य च जीवेन, प्राप्यते शाश्वतं पदम् ॥ १३११॥ देवो रागी यतिः सङ्गी, धर्मो हिंसानिपेवितः। कुर्वन्ति काङ्खितां लक्ष्मी, जीवानामन्य(ति)दुर्लभाम्॥१३१२॥ ईदृशीं हृदि कुर्वाणा, धिषणां सुखसिद्धये । ईदृशीं किं न कुर्वन्ति, निराकृतिविचेतनाः ॥ १३१३ ॥ वन्ध्यास्तनन्धयो राजा,शिलापुत्रो महत्तमः।मृगतृष्णाजले नाती,कुरुतःसेवितौ श्रियम्॥१३१४॥त्रिभिर्विशेषकम् र द्वेषमोहमदा यस्य, नाङ्गे कुर्वन्ति संस्थितिम् । भास्करस्य तमांसीव, ध्यायामस्तं जिनेश्वरम् ॥ १३१५ ॥ ध्वस्तैनसा केवलेन, योऽवगच्छति विष्टपम् । तमाप्तपुङ्गवं देवं, सेवन्ते पण्डिता नराः ॥ १३१६ ॥ विद्धदेवासुरैर्ये न, ताडिताः स्मरसायकैः । ते भवन्ति महात्मानो, गुरवो विजितेन्द्रियाः ॥ १३१७ ॥ दयामूलः सत्यशौचास्तेयब्रह्मादिपल्लवः । दत्ते धर्मतरुः सर्वशर्मसंपत्फलवजम् ॥ १३१८ ॥ उदिता युक्तिभिर्यन, विधयो बाधवर्जिताः । वन्धमोक्षादिवस्तूनां, तदाहुः शास्त्रमुत्तमाः ॥१३१९ ॥
4-23-10-20

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124