Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 64
________________ धर्म परीक्षा. ॥३०॥ छिन्नेऽपिमूषकैः कर्णे, मदीयस तथा स्फुटम् । बिडालस्य न नश्यन्ति, गुणा गुणगरीयसः॥७६२॥त्रिमिर्विषेकम्। आशंसिषुस्ततो विप्राः,शोभनंभाषितं त्वया।विज्ञा विज्ञवचः श्रुत्वा, यथार्थ दूषयन्ति न ॥७६३॥ शतधा भो विशीर्यन्ते, पुराणानि विचारणे । वसनानीव जीर्णानि, किं कुर्मो भद्र ! दुःशके १॥७६४ ॥ तेषामिति वचः श्रुत्वा, प्राह खेचरनन्दनः । श्रूयतां ब्रामणा ! देवः, संसारदुमपावकः ॥ ७६५ ॥ लावण्योदकवेलाभिर्मन्मथाऽऽवासभूमिभिः । त्रिलोकोत्तमरामाभिर्गुणसौन्दर्यखानिभिः ॥ ७६६ ॥ विध्यन्तीभिर्जनं सर्व, कटाक्षेक्षणमार्गणैः । न यस्य भिद्यते चेत-स्तं देवं नमत त्रिधा ॥ ७६७ ॥ युग्मम् ॥ विहाय पावनं योग, शङ्करः शिवकारणम् । शरीरार्धगतां चक्रे, पार्वतीमेकमानसः ॥ ७६८ ॥ विष्णुना कुर्वताऽऽदेशं, यदीयं सुखकाङ्क्षिणा । अकारि हृदये पना, गोपीनखविदारिते ॥ ७६९ ॥ दृष्ट्वा दिव्यवधूनृत्तं, ब्रह्माऽभूचतुराननः । वृत्तं तृणमिव त्यक्त्वा, ताडितो येन सायकैः॥ ७७० दुर्वारर्मार्गणैस्तीक्ष्णैर्येनाऽऽहत्य पुरन्दरः। सहस्रभगतां नीतः, कृत्वा दुष्कीर्तिभाजनम् ॥ ७७१ ॥ शासिताशेषदोषेण, सर्वेभ्योऽपि बलीयसा । यमेन विभ्यताऽन्तःस्था, सदाऽकारि प्रिया यतः ॥ ७७२ ॥ मुखीभूतोऽपि देवानां, त्रिलोकोदरवर्तिनाम् । ग्रावानोकहवर्गेषु, वह्निर्येन प्रवेशितः ॥ ७७३॥ स जितो मन्मथो येन, सर्वेषामपि दुर्जयः। तस्य प्रसादतः सिद्धिर्जायते परमेष्ठिनः॥७७४॥ सप्तभिः कुलकम् ॥

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124