Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
व्योम, पौर
नियथिताशयः । तस्त्रियः प्रायो,'
निशम्येति वचस्तस्याः, सा रराधानमुत्तमम् । सन्तो हि प्राञ्जलं सर्व, गणयन्ति निजात्मवत् ॥ २२९ ॥ धनहीन गृहं सौवं, छद्मना सा न्यगृहयत् । छादयन्ति स्त्रियः प्रायो, दूषणानि निजानि यत् ॥ २३० ।। ग्रामकूटोऽथ सोत्कण्ठो, मन्मथव्यथिताशयः । आगत्य त्वरितं मोदात, कुरङ्गीभवनं गतः ॥ २३१॥ बलाहकैरिव व्योम, पौरैरिव पुरोत्तमम् । धनधान्यादिभिहीनमीक्षमाणोऽपि मन्दिरम् ॥ ३३२॥ कुरङ्गीमुखराजीवदर्शनाकुलमानसः । अद्राक्षीदेष मूढात्मा, चक्रवर्तिगृहाधिकम् ।। २३३ ॥ युग्मम् ।। लीलया भवनद्वारे, स्थितोऽध्यास्य चतुष्किकाम् । स पश्यन्नुल्लसत्कान्ति, प्रियावदनपङ्कजम् ॥ २३४ ॥ क्षणमेकमसौ स्थित्वा, निजगाद मनःप्रियाम् । कुरङ्गि? देहि मे क्षिप्रं, भोजनं किं विलम्बसे ? ॥ २३५ ॥ सा कृत्वा भृकुटी भीमा, यमस्येव धनुर्लताम् । अवादीत् कुटिलखान्ता, कान्तं पौरुषनाशिनी ॥ २३६ ॥ खमातुर्मवने तस्या, भुज दुष्टमतेर्ब( ते ! )ज । यस्या निवेदिता वार्ता, पूर्व पालयता स्थितिम् ॥ २३७॥ सुन्दर्याः खयमाख्याय, वार्ता भर्ने चुकोप सा। योजयन्ति न कि दोष, जिते भर्तरि योषितः ? ॥ २३८ ॥ कृत्वा दोषं वयं दुष्टा, पत्ये कुप्यति कामिनी । पूर्वमेव स्वभावेन, खदोषविनिवृत्तये ॥ २३९ ॥ स श्रुत्वा वचनं तस्या, मूकीभूय व्यवस्थितः । सङ्कोचितसमस्ताङ्गो, बिडाल्या इव मूषकः ॥२४॥ आगच्छ मुव तातेति, तनुजेनैत्य सादरम् । आकारितोऽप्यसौ मूकश्चित्रावस्थ इव स्थितः॥२४१ ॥
**********RASAKA SASA

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124