Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
अवादीदेकदा यज्ञा, यज्ञं प्रेमभरालसा । त्वमद्य दृश्यसे म्लानः, किं ? प्रभो ! मम कथ्यताम् ॥ ३०७ ॥ Hisareeaः कान्ते ! प्रयाता मम वासराः । विष्णोरिव श्रिया सौख्यं, भुआनस्य त्वया समम् ॥ ३०८ ॥ इदानीं तन्वि ! वर्त्तन्ते, भद्रागमनवासराः । किं करोमि ! क गच्छामि ! त्वां विहाय मनः प्रियाम् ॥ ३०९ ॥ -न- विपत्तिर्महती स्थाने, याने पादौ न गच्छतः । इतः पूरमितो व्याघ्रः, किं करोमि द्वयाश्रमः १ ॥ ३१० ॥ तमवादीत्ततो यज्ञा, स्वस्थीभव शुचं त्यज । मा कार्षीरन्यथा चेतो, मदीयं कुरु भाषितम् ॥ ३११ ॥ गृहीत्वा पुष्कलं द्रव्यं, जावोऽन्यत्र सज्जन ।। क्रीडावः खेच्छया हृद्यं, भुआनौ सुरतामृतम् ॥ ३१२ ॥ कुर्व सफलं नृत्यं, दुरवापं मनोरमम् । निर्धिशावो रसं सारं, तारुण्यस्यास्य गच्छतः ॥ ३१३ ॥ विमुच्य व्याकुलीभावं, त्वमानय शवद्वयम् । करोमि निर्गमोपायमलक्ष्यमखिलैर्जनैः ॥ ३१४ ॥ प्रपेदे स वचस्तस्या, निश्शेषं हृष्टमानसः । न जाता तस्य शङ्कापि, दुष्प्रबोधा हि कामिनः ॥ ३१५ ॥ आनिनाय त्रियामायां स गत्वा मृतकद्वयम् । अभ्यर्थितो नरः स्त्रीभिः कुरुते किं न साहसम् १ ॥ ३१६ ॥ एकं सा मृतकं द्वारे, गृहस्याभ्यन्तरे परम् । निक्षिप्य द्रव्यमादाय, ज्वालयामास मन्दिरम् ॥ ३१७ निर्गस्य बसतेस्तस्था, गतौ तावुचरापथम् । मृगौ विघातकारिण्या, अंगुराया इन द्रुतम् ॥ ३१८ ॥ "शशाम दहनो दध्या, मन्दिरं तच्छनैः शनैः । शुशुचुः सकला ठोकाः, मन्मन्तो भावम् ॥ ११९ ॥

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124