Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 102
________________ धर्म ॥ ४९ ॥ न विप्राप्रियोरति सर्वदा शुद्धशीलता । कालेनानादिना गोत्रस्खलनं क न जायते १ ।। १२५५ ॥ संयमो नियमः शीलं तपो दानं दया दमः । विद्यन्ते तात्त्विका यस्यां सा जातिर्महिता सताम् ॥ १-२५६॥ दृष्ट्वा योजनगन्धादिप्रसूतानां तपखिनाम् । व्यासादीनां महापूजां तपसि क्रियतां मतिः ।। १२५७ ॥ शीलवन्तो गताः खर्ग, नीचजातिभवा अपि । कुलीना नरकं प्राप्ताः, शीलसंयमनाशिनः ॥ १२५८ ।। गुणैः संपद्यते जातिर्गुणध्वंसे विपद्यते । यतस्ततो बुधैः कार्यो, गुणेष्वेवादरः परः ॥ १२५९ ॥ जातिमात्रमदः कार्यो, न नीचत्यप्रवेशकः । उच्चत्वदायकः सद्भिः कार्यः शीलसमादरः ।। १२६० ॥ मन्यन्ते स्नानतः शौचं शीलसत्यादिभिर्विना । ये तेभ्यो न परे सन्ति, पापपादपवर्धकाः ॥ १२६१ ॥ शुक्रशोणितनिष्पन्नं, मलाहारविवर्धितम् । पयसा सा ( शो ) ध्यते गात्रमाश्रये किमतः परम् ? ॥ १२६२ ॥ मलो विशोध्यते वाह्यो, जलेनेति निगद्यताम् । पापं निहन्यते तेन, कस्येदं हृदि वर्ध ( ) ते ? | १२६३ ॥ मिथ्यात्वा संयम (मा) ज्ञानैः, कल्मपं प्राणिनाऽर्जितम् । सम्यक्त्वसंयमज्ञानैर्हन्यते नान्यथा स्फुटम् ॥१२६४॥ कपायैरर्जितं पापं सलिलेन निवार्यते । एतज्जडात्मनो त्रू (न्मनु ) ते, नान्ये मीमांसका ध्रुवम् ॥ यदि शोधयितुं शक्तं, शरीरमपि नाम्बुना । अन्तः स्थितं मनो दुष्टं, कथं तेन विशोध्यते ? ।। १२६६ ॥ गर्भादिमृत्युपर्यन्तश्चतुर्भूतभवो भवी । नापरो विद्यते येषां तैरात्मा वञ्चयते ध्रुवम् ॥ १२६७ ॥ १२६५ ॥ ट्रकक परीक्षा. ॥ ४९ ॥

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124