Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
%
**%%%%%
ऋषीणां वचसाऽनेन ज्ञात्वा मातुरदोषताम् । एकावस्थं तपः कुर्वन्, वत्सरं तापसाश्रमे ॥ ९८३ ॥ महीमटाट्यमानोऽहं तीर्थयात्रापरायणः । ततः पत्तनमायातो, युष्मदीयमिदं द्विजाः ॥ ९८४ ॥ आचक्षत ततो विप्राः, कोपविस्फुरिताधराः । ईदृशं शिक्षितं दुष्ट !, क्वासत्यं जल्पितुं त्वया ॥ ९८५ ॥ कृत्वैकत्रानृतं सर्व, नूनं त्वं वेधसा कृतः । असंभाव्यानि कार्याणि परथा भाषसे कथम् ? ॥ ९८६ ॥ आचष्टे स्म ततः खेटो, विप्राः ! किं जल्पतेदृशम् । युष्माकं किं पुराणेषु, कार्यमीदृग् न विद्यते ? ॥ ९८७ ॥ ततोऽभाष्यत भूदेवैरीदृशं यदि वीक्षितम् । त्वया वेदे पुराणे वा क्वचिद्भद्र ! तदा वद ॥ ९८८ ॥ आख्यत् खेटो द्विजा ! वच्मि, परं तेभ्यो विभेम्यहम् । विचारेण विना यूयं, ये गृहीथाखिलं वचः ॥ ९८९ ॥ येषां वेदपुराणेषु ब्रह्महत्या पदे पदे । ते गृहीथ कथं यूयं कथ्यमानं सुभाषितम् ? ॥ ९९० ॥ पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ ९९९ ॥ मनुव्यासवशिष्टानां वचनं वेदसंयुतम् । अप्रमाणयतः पुंसो, ब्रह्महत्या दुरुत्तरा ॥ ९९२ ॥ 'अवादि वैदिकैर्भद्र !, वाक्यतः पातकं कुतः ? । निशातो गदितः खङ्गो, लुनीते रसनां बहिः ॥ ९९३ ॥ वचनोचारमात्रेण, कल्मषं यदि जायते । तदोष्णो वह्निरित्युक्ते, वदनं किं न दह्यते ? ॥ ९९४ ॥ आचक्ष्व तं (तत्) पुराणार्थे, यथावृत्तमशङ्कितः । वयं नैयायिकाः सर्वे, गृह्णीमो न्यायभाषितम् ॥ ९९५ ॥

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124