Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ पर्यः ॥ ५ ॥ ताको मनोनिवासीति, प्रसिद्धिकिाष्ठका मया । परासाधारणकावतो, क्षिप्रमाहूयता गृहीत्वा तृणकाष्ठानि, चित्रालङ्कारधारिणौ । अविक्षतां ततो मध्यं, लीलया नगरस्य तौ ॥ ११२॥ दृष्ट्वा तौ तादृशौ लोका, विस्मयं प्रतिपेदिरे । अदृष्टपूर्वके दृष्टे, चित्रीयन्ते न के मुवि ? ॥ ११३॥ प्रेक्षकैर्वेष्टितौ लोकैर्ऋमन्तौ तौ समन्ततः । गुडपुजी महारावैर्मक्षिकानिकरैरिव ॥ ११४ ॥ तावालोक्य स्फुरत्कान्ती, क्षुभ्यन्ति स्म पुराङ्गनाः । निरस्तापरकर्त्तव्या, मनोभववशीकृताः ॥ ११५ ॥ एको मनोनिवासीति, प्रसिद्धिविनिवृत्तये।जातः कामो द्विधा नूनमिति भाषन्ते (त्युशन्ति) स्म काश्चन ॥११६॥ निजगाद परा दृष्टास्तार्णिकाः काष्ठिका मया । परासाधारणश्रीको, नेदृशौ रूपिणी परम् ॥ ११७ ॥ मन्मथाकुलिताऽवादीदन्या तजल्पकाङ्क्षिणी । वयस्ये ! काष्ठिकावेतौ, क्षिप्रमाहूयतामिह ॥ ११८ ॥ तृणकाष्ठं यथा दत्तस्तथा गृहामि निश्चितम् । इष्टेभ्यो वस्तुनि प्रासे, गणना क्रियते न हि ॥ ११९ ॥ इत्यादि जनवाक्यानि, शृण्वन्तौ चारुविग्रहौ । ब्रह्मशालामिमौ प्राप्तौ, सचा(चा)मीकरविष्टराम् ॥ १२० ॥ मुक्त्वाऽत्र तृणकाष्ठानि, भेरीमाताड्य वेगतः। एतौ सिंहाविवारूढी, निर्भयौ कनकासने ॥ १२१ ॥ क्षुभ्यन्ति स्म द्विजाः सर्वे, श्रुत्वा तं भेरिनिखनम् । कुतः कोऽत्र प्रवादीति, वदन्तो वादलालसाः ॥१२२॥ विद्यादर्पहुताशेन, दह्यमाना निरन्तरम् । निरीयुाह्मणाः क्षिप्रं, परवादिजिगीषया ॥ १२३ ॥ युग्मम् । केचित्तत्र वदन्ति स्म, किं तर्काध्ययनेन वः । वादे पराङ्मुखीकृत्य, यदि वादी न निर्जितः ॥ १२४ ॥ ॥ ५ ॥ ४

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124