Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
स्वस्वस्थाने निविष्टेषु देवेषु महिषध्वजः । प्राह वायो ! ममादः किमासनत्रय ढौकनम् ? ॥ ७४९ ॥ यदि मेऽन्तर्गत कान्ता, द्वितीया विद्यते तदा । भागतो द्वितयं देयं, निमित्तं त्रितये वद ॥७५०॥ वदति स्म ततो वायुर्भद्रोद्गिल मनः प्रियाम् । निबुध्यसे स्वयं साधो !, भागत्रितयकारणम् ॥ ७५१ ॥ प्रेतभर्त्ता ततः कान्तां दृष्ट्वोद्गीण सवहिकाम् । क्षिप्रं वभाण तां भद्रे !, त्वमुद्गिल हुताशनम् ॥ ७५२ ॥ तयोद्गीर्णे ततो वहौ, भाखरे विस्मिताः सुराः । अदृष्टपूर्वके दृष्टे, विस्मयन्ते न किं जनाः ? ७५३ ॥ योषा गिलति या बर्हि, ज्वलन्तं मदनातुरा । दुष्करं दुर्गमं वस्तु, न तस्या विद्यते ध्रुवम् ॥ ७५४ ॥ क्रुद्धो यमोऽनलं दृष्ट्वा, दण्डमादाय धावितः । जारे निरीक्षितेऽध्यक्षं, कस्य संपद्यते क्षमा ? ॥ ७५५ ॥ दण्डपाणिं यमं दृष्ट्वा, जातवेदाः पलायितः । नीचानां जार चौराणां, स्थिरता जायते कुतः ? ॥ ७५६ ॥ . तरुपाषाणवर्गेषु, प्रविश्य चकितः स्थितः । जारचौरा न तिष्ठन्ति, प्रस्पष्टा हि कदाचन ॥ ७५७ ॥ यः प्रविष्टस्तदा वह्निस्तरुजालोपलेषु सः । स्पष्टत्वं याति नाद्यापि प्रयोगव्यतिरेकतः ॥ ७५८ ॥ पुराणमीदृशं विप्रा !, ज्ञायते भवतां नवा । खेटेनेत्युदिते विप्रैर्भद्वैवमिति भाषितम् ॥ ७५९ ॥ दवीयसोऽपि सर्वेषां, जानानस्य शुभाशुभम् । विशिष्टानुग्रहं शश्वत् कुर्वतो दुष्टनिग्रहम् ॥ ७६० ॥ खोदरस्थप्रियान्तःस्थे, पावके समवर्त्तिनः । अज्ञातेऽपि यथा विप्रा !, देवत्वं न पलायते ॥ ७६१ ॥

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124