Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
कुलीनः पण्डितो मान्यः शूरो न्यायविशारदः । जायते द्रव्यतो मर्त्यो, विदग्धो धार्मिकः प्रियः ॥ ४३७ ॥ योगिनो वाग्मिनो दक्षा, वृद्धाः शास्त्रविशारदाः । सर्व्वे द्रव्याधिकं भक्त्या, सेवन्ते चाटुकारिणः ॥ ४३८ ॥ . सर्व्वे कर्म्मकरास्तस्य सर्व्वे तस्य प्रियङ्कराः । सर्व्वे वशंवदास्तस्य द्रव्यं यस्यास्ति मन्दिरे ॥ ४३९ ॥ चक्रिणः केशवा रामाः सर्व्वे ग्रामप्रसादतः । पराधासो (परांधसो) रण श्रीका, गौरवं प्रतिपेदिरे ॥ ४४० ॥ ततोऽजल्पदसौ देव ! दीयतां मे प्रसादतः । क्षेत्रमेकं सदाकृष्यं, वृक्षपर्व्वतवर्जितम् ॥ ४४१ ॥ ततोsध्यासीन्नृपो नाय - मात्मनो बुध्यते हितम् । विद्यते धिषणा शुद्धा, हालिकानां कुतोऽथवा ? ॥ ४४२ ॥ उक्तो मन्त्री ततो राज्ञा, जीवतादेष दीयताम् । क्षेत्रमागुखं भद्र ! काष्ठान् विक्रीय हालिकः ॥ ४४३ ॥ अदर्शयत्ततो मन्त्री, क्षेत्रं तस्यागुरुटुमैः । इष्टवस्तुप्रदैः कीर्ण, कल्पपादपसंनिभैः ॥ ४४४ ॥
ततोऽप्यासीदसावेवमहो राजैष लोभवान् । अदत्त कीदृशं क्षेत्रं, व्याकीर्ण विविधैर्दुमैः ॥ ४४५ ॥ विस्तीर्णमअनच्छायं, सुभूमि निरुपद्रवम् । छिन्नं सिन्नं मया क्षेत्रं, याचितं दत्तमन्यथा ॥ ४४६ ॥ ग्रहणामीदमपि क्षेत्र, करिष्यामि स्वयं शुभम् । यदीदमपि नो दत्ते, राजा किं क्रियते तदा ? ॥ ४४७ ॥ ततः प्रसाद इत्युक्त्वा, गेहमागत्य हालिकः । कुण्ठारं शातमादाय, कुधीः क्षेत्रमशिश्रियत् ॥ ४४८ ॥ दुरापा द्रव्यदाश्छित्वा दग्धास्तेनागुरुद्रुमाः । निर्विवेका न कुर्व्वन्ति, प्रशस्तं क्वाप्यनुत्थितम् १ ॥ ४४९ ॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124