________________
धर्म
परीक्षा.
॥४॥
ASSAIGRIRANOMAISHA
मया त्वं यत्नतो मित्र!, सर्वत्रापि गवेषितः । धर्मों निर्वाणकारीव, शुद्धः सम्यक्त्वशालिना ॥८६॥ आरामे नगरे हद्दे, मया राजगृहाङ्गणे । सर्वेषु जिनगेहेषु, यदा त्वं न निरीक्षितः॥८७॥ पिता पितामहः (ऽपि च मया) पृष्टो, गत्वोद्विग्नेन ते तदा । नरेण क्रियते सर्वमिष्टसंयोगकाङ्खिणा ॥८॥ वार्तामलभमानेन, त्वदीयां पृच्छताऽभितः । दैवयोगेन दृष्टोऽसि, त्वमत्राऽऽगच्छता मया ॥ ८९॥ किं हित्वा भ्रमसि खेच्छं, सन्तोषमिव संयमी। मां वियोगासह मित्रमानन्दजननक्षमम् ॥९॥ ततोऽवोचन्मनोवेगो, मा कार्षीरधृति हदि । भ्रान्तोऽहं प्रतिमा जैनीनृक्षेत्रे प्रणमन् मुदा ॥९१ ॥ न जात्वहं त्वया हीनस्तिष्ठाम्येकमपि क्षणम् । संयमः प्रशमेनेव, साधोईदयतोषिण(णा) ॥ ९२ ॥ भ्रमता भरतक्षेत्रभूपालतिलकोपमम् । अदर्शि पाटलीपुत्रं, नगरं बहुवर्णकम् ॥१३॥ नगरे प्रसरन् यत्र, यज्ञधूमः सदेक्ष्यते । चञ्चरीककुलश्यामः, केशपाश इव श्रियः ॥ ९४ ॥ चतुर्वेदध्वनिं श्रुत्वा, बधिरीकृतपुष्करम् । नृत्यन्ति केकिनो यत्र, नीरदारावशङ्किनः ॥ ९५॥ NEnवशिष्ठव्यासवाल्मीकिमनुब्रह्मादिभिः कृताः । श्रूयन्ते स्मृतयो यत्र, वेदार्थप्रतिपादिकाः ॥ ९६ ॥२ः दृश्यन्ते परितस्तस्याः, सञ्चरन्तो विशारदाः । गृहीतपुस्तका यत्र, भारतीतनया इव ॥९७ ॥ सर्वतो यत्र दृश्यन्ते, पण्डिताः कलभाषिभिः । शिष्यैरनुवृता हृद्याः, पद्मखण्डा इवालिभिः ॥ ९८ ॥
मा काशिमिव संयमी मागेन दृष्टोऽसि