Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ ॥ ७ ॥ किला चणका देशे, मरीचानीव दुर्लभाः । म ( स ) मतगणना कापि, मरीचेष्वपि विद्यते ( १ ) ॥ १६४ ॥ विज्ञायतेऽयमस्माकं दुष्टो मुग्धत्वनर्म्मणा । उपहासं करोतीति, क्षिप्रमेष निगृशताम् ॥ १६५ ॥ धनिकस्येतिवाक्येन, बबन्धुस्तं कुटुम्बिनः । अश्रद्धेयवचोबादी, बन्धनं लभते न किम् ? ॥ १६६ ॥ केनापि करुणार्द्रेण, तत्रावादि कुटुम्बिना । अनुरूपोऽस्य दण्ड्यस्य, भद्रा ! दण्डो विधीयताम् ॥ १६७ ॥ निकामं मुष्टयोऽमुष्य, दीयतामष्ट मूर्धनि । उपहासं पुनर्येन, न कस्यापि करोत्यसी ॥ १६८ ॥ तस्येतिवचनं श्रुत्वा विमुच्यास्य कुटुम्बिभिः । मुष्टयो मस्तके दत्ता, निष्ठुरा निर्घृणात्मभिः ॥ १६९ ॥ एभिर्यन्मुष्टिभित्यक्तो, लाभोऽयं परमो मम । जीवितव्येऽपि सन्देहो, दुष्टमध्ये निवासिनाम् ॥ १७० ॥ विचिन्त्येति पुनर्भीतो, निजं देशमसौ गतः । वालिशा न निवर्त्तन्ते, कदाचिदकदर्थिताः ॥ १७१ ॥ विभागेन कृतास्तेन ( ? ), देशं सङ्गालमीयुषा । मरीचराशयो दृष्टास्तुल्याश्चणकराशिभिः ॥ १७२ ॥ तत्र तेन तदेवोक्तं, लब्धो दण्डोऽपि पूर्वकः । बालिशो जायते प्रायः, खण्डितोऽपि न पण्डितः ॥ १७३ ॥ मुष्टिषोडशकं प्राप्तं, यतः सत्येऽपि भाषिते । मुष्टिषोडशकन्यायः, प्रसिद्धिमगमत्ततः ॥ १७४ ॥ न सत्यमपि वक्तव्यं पुंसा साक्षिविवर्जितम् । परथा पीड्यते लोकैरसत्यस्येव भाषकः ॥ १७५ ॥ असत्यमपि मन्यन्ते, लोकाः सत्यं ससाक्षिकम् । वञ्चकैः सकलो लोको, वञ्चयते कथमन्यथा ? ॥ १७६ ॥ परीक्षा. ॥ ७ ॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124